SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 212 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान तथा पर्युषितं चापि विद्यादनिलकोपनम् // 202 // चिरेण श्लैष्मिके पुंसि पानतो जायते मदः // सर्वदोषैरुपेतं तु सर्वदोषप्रकोपणम् // अचिराद्वातिके दृष्टः, पैत्तिके शीघ्रमेव च // 206 // . मद्यदोषानाह-सान्द्रमित्यादि। सान्द्रं धनम् / विदाहोऽस्या- शारीरदोषेण मदमेदमाह-चिरेणेत्यादि / श्लैष्मिके श्लेष्मस्तीति विदाहि “जठराग्निसंयोगाद्यः पाकमगच्छन् मध्यमाया- प्रकृतिके / वातिके वातप्रकृतिके / पैत्तिके पित्तप्रकृतिके / शीघ्रमेव पाकावस्थायां विदह्यमानः पित्तं कुर्वश्चिरकालमवतिष्ठते मेव चेति चकारात्तीक्ष्णश्च // 206 // न शीघ्रं जरां याति गुरुत्वाद्वस्तुखभावाद्वा स विदायुक्तो भावो | सात्त्विके शौचदाक्षिण्यहर्षमण्डनलालसः॥ भण्यते” इत्यागमिकाः; अन्ये 'विदाहि विविधसंतापकारि' गीताध्ययनसौभाग्यसुरतोत्साहन्मदः // 207 // इत्याहुः / दुर्गन्धं कुत्सितगन्धम् / विरसं विरुद्धरसमनिष्टरस- राजसे दुःखशीलत्वमात्मत्यागं ससाहसम्॥ मित्यर्थः / कृमिलं कृमियुक्तम् / गुरु चिरपाकि / अहृयम् कलहं सानुबन्धं तु करोति पुरुषे मदः॥२०८॥ अप्रियम् / तरुणं नवम् / तीक्ष्णं मुखे दुःखोत्पादकम् / उष्ण अशौचनिद्रामात्सर्यागम्यागमनलोलताः॥ स्पर्शतः। दुर्भाजनस्थितं कुत्सितपात्रस्थम् / अल्पौषधं स्तोक- असत्यभाषणं चापि कुर्याद्धि तामसे मदः॥ 209 // धातक्यादिकम् / पर्युषितं सन्धानभाण्डादन्यस्मिन् भाण्डे मानसदोषेण मदमेदमाह-सात्त्विक इत्यादि / सात्त्विके राज्युषितम् / अत्यच्छम् अतितनु / पिच्छिलं श्लेष्मस्पर्शवत् / सर्वथा सर्वैः प्रकारैः / स्तोकसंभारादिदोषफलमाह-तत्रेत्यादि। | सत्त्वप्रकृतिके / दाक्षिण्यं परापेक्षिणी प्रकृतिः / लालसः अभिला. षुकः / सुरतोत्साहो मैथुनोद्यमः / राजसे रजःप्रकृतिके / दुःखस्तोकसंभारम् अल्पौषधम् ।पेलवम् अच्छम् , अन्ये तरुणमाहुः। शीललं दुःखसेवित्वम् / आत्मत्यागं ससाहस देहनाशकारि सर्वदोषैरिति सर्वदोषैः सान्द्रादिभिः // 198-202 // साहसम् / अनुबन्ध निरन्तरम् / मद्यकार्यो मदो मत्ततेत्यर्थः / चिरस्थितं जातरसंदीपनं कफवातजित // 203 // अशौचेत्यादि / तामसे तामसप्रकृतिके / मात्सर्य परासहिष्णुता, रुष्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम् // लोलता अभिलाषः // 207-209 // दोषानभिधायेदानी मद्यस्य गुणानाह-चिरस्थितमित्यादि / रक्तपित्तकरं शुक्तं छेदनं भुक्तपाचनम् // प्रसनं निर्मलम् / सुरभि सुगन्धि / मदावहं हर्षकारि / पूर्वदोषा- | वैस्वर्य जरणं श्लेष्मपाण्डुक्रिमिहरं लघु // 210 // न्वितं वय॑म् ; एतद्गुणान्वितं सेव्यम् // 203 // - तीक्ष्णोष्णं मूत्रलं हृद्यं कफनं कटुपाकि च // तस्थानेकप्रकारस्य मद्यस्य रसवीर्यतः // 204 // शुक्तादिकर्माणि दर्शयन्नाह-रक्तपित्तकरमित्यादि / शुक्तं सौम्यादीष्ण्याच्च तैपण्याच विकासित्वाञ्च वह्निना चुक्रमुच्यते; यदुक्तं-“यन्मस्वादि शुचौ भाण्डे सगुडक्षौद्रसमेत्य हृदयं प्राप्य धमनीरुद्धमागतम् // कालिकम् / धान्यराशौ त्रिरात्रस्थं शुक्कं चुकं तदुच्यते” इति; विचाल्येन्द्रियचेतांसि वीर्य मदयतेऽचिरात् // 205 तच्चक्षुरसमधूकपुष्पपीलप्रभृतिभिः कषायव्यतिरेकेणासूयते, इदानीं यथा मद्यं मदयति तदाह-तस्येत्यादि / तस्य एवंवि कन्दाद्यासुतमपि शुकमाहुरन्ये / छेदनं कफग्रन्थ्यादीनाम् / वैखर्य धस्य मद्यस्य, वीर्य शक्तिः, हृदयं प्राप्याचिरेण मदयति हर्षयतीति विखरलोत्पादकम् / जरणमामस्य / श्लेष्मपाण्डुः श्लेष्मोत्कटः संबन्धः / अनेकप्रकारवं मृद्वीकादियोनिभेदेन, तथा रसवी- | पाण्डुरोग इत्यर्थः // २१०॥यंतश्व; रसा लवणवाः , वीर्यमुष्णरूक्षादि / कथं मदयती- | तद्वत्तदासुतं सर्वे रोचनं च विशेषतः॥ 211 // त्याह-विचाल्येन्द्रियचेतांसीति; विचाल्य क्षोभयित्वो, इन्द्रि शुक्कसन्धितानां कन्दादीनामपि शुकगुणमाह-तद्वदियाणि चक्षुरादीनि, चेतो मनः / किविशिष्टं वीर्य ? धमनीरू. त्यादि / तद्वत् शुक्तवत् / तदासुतं शुक्कसन्धितं कन्दादिकम् ज़मागतमिति / कथं पुनरस्य धमनीभिरूचंगमनं भवतीत्याह // 211 // वहिना समेत्य मिलिखा, खभावेनैव वर्ध्वगामित्वात् / कथं पुनस्तन्मद्यवीर्य सूक्ष्माणीन्द्रियचेतांसि मदयतीत्याह-गोडानि रसशुक्कानि मधुशुक्कानि यानि च // सौक्ष्म्यादिति / ऊर्ध्वगामित्वे द्वितीयं हेतुमाह-औष्ण्यादिति / यथापूर्वे गुरुतराण्यभिष्यन्दकराणि च // 212 // आग्नेयद्रव्यस्य खभावेनैवोर्ध्वगामित्वात् / कुतः पुनरचिरेण मद्य- शुतस्य योनिमेदेन गुणमाह-गौडानीत्यादि / गौडानि वीर्य मदयतीत्याह-तैक्ष्ण्यादिति / तीक्ष्णं हि द्रव्यमचिरकारि | गुडोद्भवानि; "गुडाम्बुना सतैलेन सन्धानं काजिकं तु यत् / भवति / मद्यवीर्यस्याचिरकारित्वेऽपरमपि हेतुमाह-विका- | कन्दशाकफलैर्युक्तं गुडशुक्तं तदुच्यते"-इति / रसशुक्तानि इक्षुरसिलादिति ।-विकासि सन्धिबन्धविमोचनकारि / चकारेणा- | सादिकृतानि / गुडशुक्तवदिक्षुरसशुक्तं सन्धेयम् / मधुशुकं तु नुक्तमपि लाघवमूर्ध्वगमने हेतुः समुच्चीयते॥२०४॥२०५॥ "जम्बीरस्य फलरसं पिप्पलीमूलसंयुतम् / मधुभाण्डे विनि क्षिप्य धान्यराशी निधापयेत् // त्र्यहेण तज्जातरसं मधुशुक्तमु. 1 विक्षोभ्य' इति पा० / 2 विक्षोभ्येन्द्रियचेतांसीति विक्षोभ्य विचाल्य' इति पा०। 1 'सानवस्थानं' इति ताडपत्रपुस्तके पाठः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy