SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 214 निबन्धसंग्रहाख्यव्याख्यसंवलिता। [सूत्रस्थानं मानुषमूत्रमाह-मानुषमित्यादि / कारभं मानुषं च मूत्रं स्थानम् , उत्पत्तिः जन्म, विनाशः प्रलयः; उत्पत्तिहेतुरपि सम्य. विषापहमित्यर्थः / मानुषमष्टानां मूत्राणां मध्येऽनुद्दिष्टमपि गुपयोगात् प्रधानधातूत्पत्तेः, विनाशहेतुश्च मिथ्योपयोगात्; 'तत् सर्वम्' इत्यनेनैव पूर्वोक्तेन सूचितखाद्विवृतम् // 228 // देवानां स्थितिहेतुरेव, जरायुजानां स्थित्युत्पत्तिविनाशानां त्रयाद्रवद्रव्याणि सर्वाणि समासात् कीर्तितानि तु॥ णामपि हेतुः; ध्यानाहारखेऽपि ब्रह्मादेर्योगादिद्वारेण तृप्तिसंभकालदेशविभागशो नृपतेर्दातुमर्हति // 229 // वादमृतप्राशार्थमाहारः / स्थितिहेतुतामेव विवृण्वन्नाह आहारादेवेत्यादि / अभिवृद्धिः शरीरस्य / बलमुत्साहोपचयलइति श्रीसुश्रुतसंहितायां सूत्रस्थाने द्रवद्रव्य क्षणम् / आरोग्यं स्वास्थ्यलक्षणम् / वर्णो गौरादिः; इन्द्रियाणां विज्ञानीयो नाम पञ्चचत्वा प्रसादः खखविषयग्रहणसामर्थ्यम् / वैषम्यम् अन्यथोपयोगः / रिंशोऽध्यायः॥५॥ अखास्थ्यं दोषादिवैषम्यम् / तस्य चातुर्विध्यमाह-अशिते. उक्तानुक्तद्रवाणामूहार्थमाह-द्रवद्रव्याणीत्यादि / देशका-। त्यादि; अशितं भोज्यमोदनादि, पीतं पेयं क्षीरादि, लीढं लेह्य लविभागज्ञ इति 'वैद्य' इति शेषः // 229 // मध्वादि, खादितं भक्ष्यं मोदकादि / नानाद्रव्यात्मकस्येति बहुइति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- विधपृथिव्यादिद्रव्यारब्धस्य / अनेकविधविकल्पस्य अनेकविधा व्याख्यायां सूत्रस्थाने पञ्चचत्वारिंशत्तमोऽध्यायः // 45 // / मण्डपेयाविलेपीभक्कादयो विकल्पाः प्रकारा यस्य स तथा। अनेकविधप्रभावस्य नानाप्रकारशक्तिकस्य / न हीति हि यस्माषट्चत्वारिंशत्तमोऽध्यायः। दर्थे। अनवबुद्धखभावा आहारस्याज्ञातखरूपाः। भिषजो वैद्याः। मे ममेत्यर्थः / भगवानिति धन्वन्तरि प्रति पूजावचनम् / उत्तअथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः॥१॥ रमाह-इत्युक्त इति ।-उक्तः पूर्वोतवचनैः प्रेरितः / प्रोवाच यथोवाच भगवान् धन्वन्तरिः॥२॥ उक्तवान् / अथेति मङ्गले / खलु वाक्यालङ्कारे // 3 // अनं. शाल्यादि, पानमनुपानादि, विधिविधानं कल्पनं तत्र, लोहितशालिकलमकर्दमकपाण्डुकसुगन्ध.. प्रकारो वा // 1 // 2 // धन्वन्तरिमभिवाद्य सुश्रुत उवाच-प्रागभिहितः रुकरोध्रपुष्पकदीर्घशूककाञ्चनकमहिषमहाशूकहा | कशकुनाहृतपुष्पाण्डकपुण्डरीकमहाशालिशीतभी'प्राणिनां पुनर्मूलमाहारो बलवर्णीजसां च, स षट्सु रसेवायत्तः, रसाः पुनद्रव्याश्रयिणः,' द्रव्य : यनकदूषकमहादूषकप्रभृतयः शालयः // 4 // रसगुणवीर्यविपाकनिमित्ते च क्षयवृद्धी दोषाणां तत्रेत्यादि / लोहितशाली रक्तशालिः; कलमोऽन्तवेद्यां 'कल. साम्यं च,ब्रह्मादेरपिच लोकस्याहारः स्थित्यत्पत्ति- विः' इति लोके; कर्दमक इति सातिशये पङ्के निष्पद्यत इति विनाशहेतुः, आहारादेवाभिवृद्धिर्बलमारोग्यं वर्णे- कर्दमको लोकतोऽवगन्तव्यः; पाण्डुक इति पाण्डुतुषः पाण्डु. न्द्रियप्रसादश्च, तथा ह्याहारवैषम्यादस्वास्थ्यं; | शुकश्च पाण्डुकः; सुगन्धको देवशालिः पाञ्चाले; शकुनाहृत तस्याशितपीतलीढखादितस्य नानाद्रव्यात्मकस्या- उत्तरकुरोः सकाशाद्धंसैरानीतः, अवन्त्यां नगर्यां स एव वक्रनेकविधविकल्पस्यानेकविधप्रभावस्य पृथक पृथग्द्र- नाना प्रसिद्धः, मगधदेशे तु 'पाशक' इति, वृद्धवैद्यास्तु व्यरसगुणवीर्यविपाककर्माणीच्छामि ज्ञातुं, न ह्यन- | "द्वीपान्तरात् समानीतो गरुडेन महात्मना / शकुनाहृतः स वबुद्धखभावा भिषजः स्वस्थानुवृत्ति रोगनिग्रहणं शालिः स्याद्गरुडापरनामकः" इत्याहुः, पुष्पाणीव सुगन्धानि व कर्तुं समर्थाः आहारायत्ताश्च सर्वप्राणिनो यस्मा सुकुमाराण्यण्डानि तण्डुलानि यस्य सः पुष्पाण्डको लोकतोऽवत्तस्मादन्नपानविधिमुपदिशतु मे भगवानित्युक्तः गन्तव्यः; पुण्डरीकं श्वेतपद्मं तत्सदृशः सौकुमार्यवर्णसौरभैर्यः सः प्रोवाच भगवान् धन्वन्तरिः-अथ खलु वत्स पुण्डरीको देवग्रहादेव बहुपोषनामा; महातण्डुलको महाशालिः; सुश्रुत! यथाप्रश्नमुच्यमानमुपधारयख-॥३॥ शीताद्विभेतीत्येवं शीतभीरुको लोकादवगन्तव्यः; रोध्रपुष्पा.. अथ शिष्यो गुरं प्रति प्रश्नं कुर्वन्नाह-धन्वन्तरिमित्यादि / / | काराः शूका यस्य स रोध्रपुष्पकः; दीर्घाः शूका यस्य स दीर्घअभिवाद्य नमस्कृत्य / उवाच उक्तवान् / किमुक्तवानित्याह शूकः; काञ्चनकः वर्णशालिः; महिषशूको मध्यदेशे 'तिलवासी' प्रागभिहित इत्यादि / मूलं कारणम् / स इति आहारः / / इति प्रसिद्धः; हायनकः 'शगुवाक' इति लोके, जेज्झटस्तु निमित्त चेति चकारादिन्द्रियार्थाः कालो विहारश्चति त्रयं समु | 'घोटकपुच्छ' इत्याह; दूषकमहादूषको लोकादवगन्तव्यौ / प्रभ. तिग्रहणाद्यवकनैषधादयः / शालय इति अकण्डितशुक्ला हैमन्ताः, च्चीयते / दोषाणामित्युपलक्षणं, तेन दोषधात्वादीनामित्यर्थः / आहारस्य सर्वापेक्षणीयतामाह-ब्रह्मादेरित्यादि / स्थितिः अव | अन्ये तु 'कण्डितशुक्ला अकण्डितशुक्लाश्च हैमन्ताः शालयः,ग्रेष्माः षष्टिकाः; 'प्रायेण गर्भपाकाः षष्टिकाः' इत्यन्ये; वार्षिकास्तु व्रीहयः, कमेच्छामि' इति पा० / 2 'स्वस्थानुवृत्ति' इति हस्तलि. 'कण्डितशुकास्तु व्रीहयः' इत्यन्ये / अत्र लोहितशाल्यादय-: खितपुस्तके न पठ्यते। | स्खेषु तेषु देशेषु तैस्वैर्नामभिः प्रसिद्धाः; एकमेव हि द्रव्यं नाना
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy