________________ अध्यायः 15] ' सुश्रुतसंहिता। 209 समर्था अङ्कराः / अन्ये 'वक्षु च' इति पठन्ति, लक्षु वल्क- तस्य गुडस्य संस्कारविशेषेण नामान्तरं गुणान्तरं चाहलेषु // 156 // मत्स्यण्डिकेत्यादि / मत्स्यण्डिका द्रवखण्डः 'खण्डव' इति अविदाही कफकरो वातपित्तनिवारणः॥ लोके; खण्डः प्रसिद्धः; शर्करा सितोपला 'तवराज' इति लोके / वक्रमहादनो वृष्यो दन्तनिष्पीडितो रसः // 157 // गुडान्मत्स्यण्डिका ततः खण्डस्ततः शर्करेति वैमल्योत्कर्षे दन्तनिष्पीडितेक्षुरसस्य गुणमाह-अविदाहीत्यादि / शैत्यादिप्रकर्ष इत्यर्थः // 162 // बृहल्लघुपञ्जिकयोः; जेज्झटस्तु-“कफकृञ्चाविदाही च यथा यथैषां वैमल्यं मधुरत्वं तथा तथा / रक्तपित्तनिबर्हणः। शर्करासमवीर्यस्तु दन्तनिष्पीडितो रसः”- स्नेहगौरवशैत्यानि सरत्वं च तथा तथा // 163 // . इति पठति / शर्करासमवीर्य इत्यत्र वीर्यशब्दः शक्त्यभिधायकः, पूर्वोक्तमेव स्पष्टयति यथेत्यादि / एषामिक्षुविकाराणाम् / नतु शीतादिवीर्यवाचकः / कस्मादविदाही? उच्यते-बहिरस्था-गौरवं वातपित्तहारिवं. गौरवं मधुरविपाकिसमित्यन्ये / अन्ये तु यिखेन वातातपाद्यनुपहतखात् // 157 // 'स्नेहलाघवशैत्यानि' इति पठन्ति // 163 // गुरुर्विदाही विष्टम्भी यान्त्रिकस्तु प्रकीर्तितः॥ यो यो मत्स्यण्डिकाखण्डशर्कराणां स्खको गुणः॥ .यन्त्रपीडितेक्षुरसैस्य गुणमाह-गुरुरित्यादि / यन्त्रपीडितस्य तेन तेनैव निर्देश्यस्तेषां विस्रावणो गुणः॥ 164 // बहिश्चिरस्थित्या वातातपादिसंयोगे खगादिभिः सह पीडनाच | मत्स्यण्डिकादीनां करणेऽपनीयमानस्य मलस्य गुणमाहगुरुखादयो भवन्ति / गुरुवं चिरपाकिलम् / विदाहीति “द्रव्य-यो य इत्यादि / खको गुणः शीतादिरित्यर्थः / तेन तेनैव खभावादथ गौरवाद्वा चिरेण पाकं जठराग्नियोगात् / पित्त-खकीयेन खकीयेनैव गुणेन / को निर्देश्य इत्याह-तेषां प्रकोपं विदहत् करोति तदनपानं कथितं विदाहि"-इति / विस्रावणो गुण इति; निर्देश्यः कथनीयः / गुणः समलक्षारोऽव. विष्टम्भो गुडगुडाशब्दः, अन्ये तु सवाततोदशूला मलस्या- यवविशेषः / कथं समलक्षारो गुणः कथ्यते ? उच्यते-यो प्रवृत्तिर्विष्टम्भः। यत्संबन्धी भवति स तु तद्गुण ऐव, तत्संभूतत्वात् // 164 // पको गुरुःसरः स्निग्धः सतीक्ष्णः कफवातनुत् 158 | सारस्थिता सुविमला निःक्षारा च यथा यथा // तस्यानिपक्वस्य गुणमाह-पक्क इत्यादि // 158 // तथा गुणवती सर्वा विझेया शर्करा बुधैः॥ 165 // फाणितं गुरु मधुरमभिष्यन्दि बृंहणमवृष्यं त्रि. शर्कराया उत्कर्षमाह-सारेत्यादि // 165 // दोषकृश // 159 // | मधुशर्करा पुनश्छद्यतीसारहरी कक्षा छेदनी फाणितस्य गुणमाह-फाणितमित्यादि / फाणितं क्षुद्रगुडः | प्रेसादनी कषायमधुरा मधुरविपाका च // 166 // 'काकवी' इति लोके / अस्य त्रिदोषकरवं प्रभावात् // 159 // ___ मधुशर्करागुणमाह-मधुशर्करेत्यादि / पाकात् कालान्तरगुडः सक्षारमधुरो नातिशीत:स्निग्धो मूत्ररक- शोषणाद्वा घनीभूतावयवं मधु शर्करातुल्यलात् 'मधुशर्करा' शोधनो नातिपित्तजिद्वातघ्नो मेद कृमिकफकरो इत्युच्यते / छेदनी कफादीनां पिण्डीभूतानां मेदकारिणी // 16 // बल्यो वृष्यश्च // 160 // / यवासशर्करा मधुरकषाया तिकानुरसा श्लेष्म. तस्यैव पाकादतिघनभावं गतस्य गुडसंज्ञा, तमाह-गुड | हरी सरा चेति // 167 // ' इत्यादि / सक्षार ईषत्क्षारः / एतेऽनिर्मलगुडगुणाः // 160 // Late यवासशर्करागुणमाह-यवासशर्करेत्यादि / यवासकाथपापित्तभो मधुरः शुद्धो वातघ्नोऽसप्रसादनः॥ कघनीभावाच्छर्करा कृता यवासशर्करा // 16 // निर्मलगुडस्य गुणमाह-पित्तन इत्यादि / शुद्धो निर्मलो। यावत्यः शर्कराः प्रोक्ताः सर्वा दाहप्रणाशनाः॥ धवल इत्यर्थः // रक्तपित्तप्रशमनाश्छर्दिमूर्छातृषापहाः॥ 168 // सपुराणोऽधिकगुणो गुडः पथ्यतमः स्मृतः 161 अवशिष्टशर्करागुणमाह-यावत्य इत्यादि // 168 // पुराणस्य गुडस्य गुणमाह-सेत्यादि / सपुराण ईषत्पु-| कक्ष मधूकपुष्पोत्थं फाणितं वातपित्तकृत् // राणः // 161 // कफनं मधुरं पाके कषायं बस्तिदूषणम् // 169 // मत्स्यण्डिकाखण्डशर्करा विमलजाता उत्तरोत्तरं इतीक्षुवर्गः। शीताः स्निग्धाःगुरुतरा मधुरतरा वृष्या रक्तपित्त मधूकपुष्पोत्थफाणितस्य गुणमाह-रूक्षमित्यादि / बस्तिप्रशमनास्तृष्णाप्रशमनाश्च // 162 // दूषणमिति मूत्राशये वातादिप्रकोपकारि // 169 // 1 'मूलाग्रजन्तुजग्धादिपीडनान्मलसंकरात् / किञ्चित्कालं विधृत्या च विकृतिं याति यात्रिकः // विदाही गुरुविष्टम्भी तेनासौ' इति / 1 'यो यो यस्य संबन्धी भवति तेषां मत्स्यण्डिकादीनां वाग्भटः। 2 'कोहकपीडितस्य रसस्य' इति पा०।३ 'स पुराणः' | विस्रावणो गुणो निर्मलीकरणः, स तु तद्गुण एव' इति पा.। इति पा०। | २'हादनी' इति पा०। सु०सं० 27