________________ - 208 निबन्धसंग्रहात्यव्याख्यासंवलिता [ सूत्रस्थान सowwwwwwnoran नवपुराणयोर्गुणमाह-बृंहणीयमित्यादि / आशयाच्यावि. उष्णेन मधु संयुक्तं वमनेष्ववचारितम् // तस्याल्पकालस्थापितलेन नवखम्, एतद्विपर्ययेण पुराणवम् अपाकादनवस्थानान्न विरुध्येत पूर्ववत् // 146 // // 140 // - वमनविषये उष्णेनाप्यविरोधमाह-उष्णेनेत्यादि / यद्यपि दोषत्रयहरं पक्कमाममम्लं त्रिदोषकृत् // 141 // वमने उष्णस्य मधुना विरोधो नोक्तः, तथाऽपि वृद्धा न प्रयुञ्जते वमनस्याधोगतिभयात् // 146 // पक्कामयोर्गुणमाह-दोषत्रयहरमित्यादि / पक्कलमग्निसंयो. मध्वामात्परतस्त्वन्यदामं कष्ट न विद्यते // गात्, घनीभावादित्येके; 'अग्निसंयोगनिषेधानिन्दितमेतत् , तस्मान्मधुनः कालविशेषस्थित्या परिणामात् पक्वखमामलं च विरुद्धोपक्रमत्वात्तत् सर्वहन्ति यथा विषम् // 147 // ज्ञेयम्' इत्यन्ये // 141 // इति मधुवर्गः। ___ अन्येभ्योऽजीर्णेभ्यः सकाशान्मध्वजीर्ण कष्टावहमित्याहतयुक्तं विविधैर्योगैर्निहन्यादामयान् बहून् // मध्वित्यादि / मध्वामं मध्वजीर्णम् / परत ऊर्ध्वम् / आमस्य नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु // 142 // खेदोष्णोदकादय उपक्रमाः, ते चोष्णखान्मधुनो विरुद्धाः / सर्व अनेककर्मकारिणी योगवाहितां दर्शयन्नाह-तधुक्तमि- प्राणिनम् // 147 // स्यादि / योगैरिति औषधसमूहै रित्यर्थः / यारद्रव्येण संयो अथेचवर्गः। ज्यन्ते तादृक् कर्म कुर्वन्तीति योगवाहित्वं, तेषां मध्ये परमु इक्षवो मधुरा मधुरविपाका गुरवः शीताः त्कृष्टं मध्वित्यर्थः // 142 // स्निग्धा बल्या वृष्या मूत्रला रक्तपित्तप्रशमनाः तत्तु नानाद्रव्यरसगुणवीर्यविपाकविरुद्धानां पु. कृमिकफकराश्चेति / ते चानेकविधाः / तद्यथापरसानां मक्षिकासंभवत्वाश्चानुष्णोपचारम् 143 // 148 // उष्णैर्विरुध्यते सर्व विषान्वयतया मधु // पौण्ड्रको भीरुकश्चैव वंशका वेतपोरकः॥ उष्णार्तमुष्णैरुष्णे वा तनिहन्ति यथा विषम् // 144 // कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः // 149 // तत्सौकुमार्याश्च तथैव शैत्या नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् // नानौषधीनां रससंभवाच // इत्येता जातयः स्थौल्याद्, उष्णैर्विरुध्येत विशेषतश्च ___ अथेक्षणां सामान्यं गुणमाह-इक्षव इत्यादि / इतिशब्दः तथाऽन्तरीक्षेण जलेन चापि // 145 // प्रकारवाची. तेन भोरदशतपत्रपाण्डुकवेत्रकोद्रवकचणिप्रभृतयो इदानीमुक्तायामपि हिताहितीये प्रक्रमागतायामनुष्णोपचार- बढयो जातयो गृह्यन्ते / स्थौल्यादिति स्थौल्यात् सामान्यादेव ताया हेतुं दर्शयबाह-तत्त्वित्यादि / तन्मधु अनुष्णोपचार द्वादशजातयो भवन्तीत्यर्थः // 148 // ४९१॥भवतीति संबन्धः / कस्मादित्याह-पुष्परसानां मक्षिकासंभव गुणान् वक्ष्याम्यतः परम् // 150 // खात्, किंभूतानां नानाद्रव्यरसगुणवीर्यविपाकविरुद्धानां; 'पुष्प- सुशीतो मधुरः स्निग्धो बृंहणः श्लेष्मलः सरः॥ रसविषमक्षिकासंभवत्वात्' इत्यन्ये पठन्ति; पुष्परसविषस- अविदाही गुरुर्वण्यःपौण्डको भीरुकस्तथा // 151 // वारिण्यो मक्षिकाः पुष्परसविषमक्षिकाः / 'अनुष्णोपचार योग- आभ्यां तुल्यगुणः किंचित्समारो वंशको मतः // बाहि च' इति केचिद्वयं पठन्ति; तन्न, पूर्वमुक्तवाद्योगवाहि- वंशवच्छेतपोरस्तु किंचिदुष्णः स वातहा // 152 // तायाः / (मक्षिका हि पुष्परससंचारिण्यस्तत्संभवं मध्वपि कान्तारतापसाविक्ष वंशकानुगतौ मतो॥ वीर्येणोष्णं भवति, तस्मान्मधूष्णद्रव्येण नोपचर्यते युज्यते, एवंगणस्त काष्टक्षा सतुवातप्रकोपणः॥१५३ // उष्णेन सह विरुद्धत्वाद् विषवदिति भावः।) उष्णेन सह विरोधे सचीपत्रोनीलपोरी नैपालोदीपत्रक हेतुमाह-उष्णैरित्यादि। उष्णैरिति उष्णस्पर्शः,न तूष्णवीयैः। | वातलाः कफपित्तमाः सकषाया विदाहिनः // 154 // विषान्वयतया विषाहारमक्षिकाप्रसवतया / उष्णात धर्मपीडि | कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः॥ तम् / उष्णैव्यैः सह / उष्णे देशे काले वा। उक्तमेव सुख गुणानित्यादि // 150-154 ॥बोधनार्थमाह-तदित्यादि / सुकुमार पुष्णेन विरुध्यते; यथा नवनीतस्त्यानघृतजलकुसुमानि / शीतस्यापि स्वभावतः शीते- अतीव मधुरो मूले मध्ये मधुर एव त॥१५५॥ मापि केनचिद्विरोधमाह-तथाऽन्तरीक्षेण जलेन चापि; अग्रेष्वक्षिषु विज्ञेय इथूणां लवणो रसः॥ खजलेन खभावतः; अपिशब्दादाऱ्यामुष्णेन सह न विरुध्यते तेषामवयवविशेषेण गुणविशेषमाह-अतीवेत्यादि / अग्रे॥१४३-१४५॥ ध्वक्षिषु विज्ञेय इति इक्षणामक्षीणि पर्वसन्धिषु प्ररोहजनन१ 'सविषमक्षिकासंभवत्वाच' इति पा०। 2 अयं पाठः | 1 ऽभीरकः' इति पा०। 1 'शतपोरकः' इति पा० / कवितस्तलिखितपुस्तके न पश्यते / 3 'काण्डेभुः' इति पा०।