SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ अध्यायः 45] सुश्रुतसंहिता। 207 - चेत्यर्थः; अथवा इह तैलवर्गे यानि कानिचित् फलोद्भवानि शोधनं दुष्टवणस्य / रोपणं शुद्धव्रणस्य / चक्षुष्यं चक्षुषे हितम् / तैलान्युक्तानि तानि तावदुक्तगुणकर्मभ्यामेव ज्ञेयानि, शेषाणि प्रसादनं चक्षुषोदेहस्य च / हादि सुखकारि / त्रिदोषशमनमिति तु फलतैलानि फलस्य गुणान् कर्म च विज्ञाय फलानीव विनि- यद्यपि शैत्यरौक्ष्यलाघवैर्वातकारिलं मधुरत्वादिना च कफका दिशेदित्यर्थः / केचित्तु ‘यान्युक्तानीह कानिचित्' इत्यस्य स्थाने रिवं तथाऽपि द्रव्यगुणोभयप्रभावात्रिदोषघ्नत्वम् // 132 // 'यानीत्युक्तानि कानिचित्' इति पठन्ति, शेषं च समम् / तच पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव च। सुबोधम् // 128 // आय॑मौहालकं दालमित्यष्टौ मधुजातयः॥ 133 // यावन्तः स्थावराः स्नेहाः समासात्परिकीर्तिताः॥ | तद्भेदानाह-पौत्तिकमित्यादि / पिङ्गला महत्यो मक्षिकाः सर्वे तैलगुणा ज्ञेयाः सर्वे चानिलनाशनाः // 129 // पुत्तिकाः, तद्भवं पौत्तिकम् ; अन्ये 'मशकोपमा मक्षिकाः कृष्णसर्वेषां स्थावराणां स्नेहानां तिलतैलगुणवमाह-यावन्त वर्णाः पुत्तिकाः' इति वदन्ति / भ्रमराः प्रसिद्धाः, तद्भवं इत्यादि / सर्वे तैलगुणा ज्ञेया इति एतेन तिलतैले ये केचिद्धर्माः भ्रामरम् / मक्षिकाः पिङ्गला एव खल्पाः क्षुद्राः, तद्भवं यानि च कानिचित् कर्माणि तान्यपरेष्वपि तैलेषु वर्तन्त इत्युक्तं, क्षौद्रम् / पिङ्गलवर्णा महत्यो मक्षिकास्तद्भवं माक्षिकम् ; अन्ये न तु सर्वे तिलतैलधर्माः सर्वाणि तिलतैलकर्माणि; अन्ये तु "अत्यल्पा मक्षिकाः' इत्याहुः / पीतकपिङ्गला 'बग' इति लोके गुणशब्देन सर्वसाधारणी स्निग्धतामाहुः // 129 // यत् कुर्वन्ति छत्रकाकार हैमवते वने मालववने च तच्छात्रम् / सर्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं विशिष्यते // "मधुकवृक्षपुष्पेभ्यो जरत्कार्वाश्रमोद्भवाः / स्रवन्त्यार्थ्य मधु निष्पत्तेस्तहुणत्वाच्च तैलत्वमितरेष्वपि // 130 // प्राहुः श्वेतकं मालवे जनाः // तीक्ष्णतुण्डास्तु याः पीतवर्णाः तिलतैलप्राधान्यकथनद्वारेणेतरेषां तैलानामपि तैलखमाह- षट्पदसन्निभाः। अर्घा नाम च तद्भूतमार्घ्यमित्यपरे जगुः"सर्वेभ्यस्वित्यादि / निष्पत्तरिति यथा तैलं तिलानां निष्पद्यते | इति / उष्णेन सहायॆ न विरुध्यते। यदुक्तं,-"मधून्युष्णैर्विरुतथैवैरण्डादितैलमपीति निष्पत्तिसाम्यादित्यर्थः / तद्गुणत्वाच्चेति ध्यन्तेऽन्यत्राात्"-इति / उद्दालकाः कपिलकीटाः खल्पाः कैश्चित्तिलतैलकर्ममिः कैश्चित्तिलतैलधर्मश्च समानत्वात् // 130 // प्रायशो वल्मीकेष्वन्तर्मधु चिन्वन्ति, तद्भवमौद्दालकम् / .. ग्राम्यानूपौदकानां च वसामेदोमज्जानो गुरूष्ण- दालमिति दलं पत्रं, तदुपरिस्थितं दालम् ; अन्ये तु कपिला मधुरावातघ्नाः,जाङ्गलैकशफक्रव्यादादीनां लघशी- एव खल्पतरा मक्षिकाः प्रायेण वृक्षकोटरोद्भवा 'दला' इत्युतकषाया रक्तपित्तनाः, प्रतुदविष्किराणां श्लेष्म- च्यन्ते, तद्भवं दालमिति // 133 // माः / तत्र घृततैलवसामेदोमजानो यथोत्सरं गुरु- विशेषात्पौत्तिकं तेषु रूक्षोणं सविषान्वयात् // विपाका वातहराश्च // 131 // वातास्वपित्तकृच्छेदि विदाहि मदकृन्मधु // 134 // ___इति तैलवर्गः। पैच्छिल्यात् स्वादुभूयस्त्वाद्भामरं गुरुसंशितम् // स्नेहसमानत्वाद्वसादिगुणकर्माह-ग्राम्येत्यादि / ग्राम्या गवो- क्षौद्रं विशेषतो शेयं शीतलं लघु लेखनम् // 135 // ष्ट्रबस्तादयः, आनूपा महिषादयः, औदका मत्स्यादयः,। जाङ्ग- तस्माल्लघुत लेत्यादि जाङ्गला एणादयः, एकशफा अश्वादयः, क्रव्यादा श्वासादिषु च रोगेषु प्रशस्तं तद्विशेषतः॥१३६ // व्याघ्रादयः / प्रतुदेत्यादि प्रतुदाः कपोतपारावतादयः, विष्किरा | स्वादुपाकं गुरु हिमं पिच्छिलं रक्तपित्तजित् // लावादयः॥ 131 // श्वित्रमेहकृमिघ्नं च विद्याच्छात्रं गुणोत्तरम् // 137 // ___अथ मधुवर्गः। आध्ये मध्वतिचक्षुष्यं कफपित्तहरं परम् // मधुतु मधुरं कषायानुरसं रूक्षं शीतमग्निदीपनं कषायं कटु पाके च बल्यं तिक्तमवातकृत् // 138 // वर्ण्य स्वर्य लघु सुकुमारं लेखनं हृद्यं वाजीकरणं औहालकं रुचिकर स्वयं कुष्ठविषापहम् // सन्धानं शोधनं रोपण (संग्राहि ) चक्षुष्यं प्रसादनं कषायमम्लमुष्णं च पित्तकृत् कटुपाकि च // 139 // सूक्ष्ममार्गानुसारि पित्तश्लेष्ममेदोमेहहिक्काश्वास- छर्दिमेहप्रशमनं मधु रूक्षं दलोद्भवम् // कासातिसारच्छर्दितृष्णाकृमिविषप्रशमनं हादि त्रि.| तेषां प्रत्येक गुणमाह-विशेषादित्यादि। सविषान्वयादिति दोषप्रशमनं च तत्तु लघुत्वात् कफनं, पैच्छिल्या- सविषपुष्पाहारमक्षिकासंभवत्वात् / छेदि मेदोग्रन्थ्यादीनाम् / माधुर्यात् कषायभावाच वातपित्तनम् // 132 // मदकृदिति विषान्वयत्वादेव विषमदकृत् // 134-139 // - इदानीं मध्वाह, तस्य सामान्यं खगुणं निर्दिशन्नाह-. | बृंहणीयं मधु नवं नातिश्लेष्महरं समम् // 140 // मध्वित्यादि / रूक्षदीपनलघुलादिगुणयुक्तं पुराणं, नवमेतद्विप | मेदःस्थौल्यापहं ग्राहि पुराणमतिलेखनम् // रीतमिति / सुकुमार सौकुमार्यकरम् / लेखनं पत्तलीकरणम् / हृद्य हृदयप्रिय हित च / वाजीकरण शुक्रलम् / सन्धान भमस्या १'हिमाचलवने च' इति पा०। २'मधूकवृक्षनिर्यासं जर१ 'संग्राहि' इति केषुचित्पुस्तकेषु न पठ्यते / | हार्वाश्रयोद्भवाः' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy