________________ 206 निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान निम्बातसीकुसुम्भमूलकजीमूतकवृक्षककृतवेध- तुवरकभल्लातकतैले उष्णे मधुरकषाये तिक्तानार्ककम्पिल्लकहस्तिकर्णपृथ्वीकापीलुकरजेङ्गुदी शि-नुरसे वातकफकुष्ठमेदोमेहकृमिप्रशमने 'उभयतोगुसर्षपसुवर्चलाविडङ्गज्योतिष्मतीफलतैलानि ती- भागदोषहरे च // 122 // क्ष्णानि लघून्युष्णवीर्याणि कटूनि कटुविपाकानि तुवरकादितैलमाह-तुवरकेत्यादि / तुवरकं पश्चिमार्णवसराण्यनिलकफकृमिकुष्ठप्रमेहशिरोरोगापहराणि तीरजातमाहुः / तदुक्तं,-"पत्रैस्तु केशराकारैः कपित्थसदृशैः चेति // 115 // फलैः / वृक्षस्तुवरको नाम पश्चिमार्णवतीरजः" इति / उभयनिम्बादिफलस्नेहगुणानाह-निम्बेत्यादि / जीमूतको देव- | तोभागदोषहरे चेति वमनेन विरेचनेन चेत्यर्थः // 122 // दाली, वृक्षकः कुटजः, कृतवेधनः कोशातकी, अर्कः प्रसिद्धः, सरलदेवदारुशिशपागुरुगण्डीरसारस्नेहास्तिकम्पिल्लको रेचनिकः, हस्तिकणे महापर्णो 'भूपलाश' इत्युच्यते, क्तकटकषाया दुष्टवणशोधनाः कृमिकफकुष्ठानिलअन्ये रक्तैरण्डमाहुः, पृथ्वीका कृष्णजीरकः, पीलुः प्रसिद्धः, हराश्च // 123 // करजो वृक्षकरजः, इडदी कण्टकी(क)वृक्षः प्रसिद्धः, अन्ये सारस्नेहानाह-सरलेत्यादि / सरलादयः प्रसिद्धाः / पुत्रजीवकमाहुः, शिग्रुः शोभाजनफलं, सुवर्चला सूर्यावर्तः, गण्डीरः सारप्रधानस्तरुविशेषः / सारस्वन्तर्गतः प्रधानभूविडङ्गः कृमिहा, ज्योतीष्मती काकमर्दनिका / निम्बतैलं तत्रा-तोगविशेषः // 2 // न्तरे पलितहरमुक्तम् , इहापि सामान्येन शिरोरोगापहरलेन तुम्बीकोशाम्रदन्तीद्रवन्तीश्यामासप्तलानीलि. पलितहरखमुच्यते // 115 // काकम्पिल्लकशहिनीहास्तिक्तकटुकषाया अधो. वातघ्नं मधुरं तेषु क्षौमं तैलं बलापहम् // भागदोषहराः कृमिकफकुष्ठानिलहरा दुष्टवणशो. कटुपाकमचक्षुष्य स्निग्धोष्णं गुरुपित्तलम् 116 धनाश्च // 124 // कृमिघ्नं सार्षपं तैलं कण्डकुष्ठापहं लघु॥ तुम्ब्यादीनां स्नेहमाह-तुम्बीत्यादि / तुम्बी तिक्तालाबुः, कफमेदोनिलहरं लेखनं कटु दीपनम् // 117 // कोशाम्रः 'कोशम्ब' इति प्रसिद्धः, दन्ती दन्तिनी, द्रवन्ती कृमिघ्नमिङ्गुदीतैलमीपत्तिक्तं तथा लघु // शम्बरी, श्यामा वृद्धदारुकः, सप्तला सातलेति प्रसिद्धा, नीलिनी कुष्ठामयकृमिहरं दृष्टिशुक्रबलापहम् // 118 // श्रीफलिका, कम्पिल्लकः प्रसिद्धः, शजिनी श्वेतश्रीफलिका, विपाके कटुकं तैलं कौसुम्भं सर्वदोषकृत् // अन्ये यवतिक्काभेदमाहुः / अधोभागदोषहरा इति विरेचनेन रक्तपित्तकरं तीक्ष्णमचक्षुष्यं विदाहि च // 119 // | दोषहरा इत्यर्थः // 124 // एषु केषांचित् सामान्यगुणाद्विशेषं निर्दिशन्नाह-वातघ्न. | यवतिकातैलं सर्वदोषप्रशमनमीपत्तिकमग्निदीमित्यादि / क्षौममिति अतसीभवम् // 116-119 // पनं लेखन मेध्यं पथ्यं च // 125 // किराततिक्तकातिमुक्तकबिभीतकनालिकेरको. यवतिक्तातैलमाह-यवतिक्तातैलमित्यादि / यवतिक्ता यवलाक्षोडजीवन्तीप्रियालकर्बुदारसूर्यवल्लीत्रपुसैर्वारु. क्षेत्रेषु जायते तिक्तसप्ताष्टपत्रा 'यन्तिका' इति प्रसिद्धा 125 ककर्कारुकूष्माण्डप्रभृतीनां तैलानि मधुराणि मधुर- एकैषिकातैलं मधुरमतिशीतं पित्तहरमनिलप्रविपाकानि वातपित्तप्रशमनानि शीतवीर्याण्यमिष्याभिवर्धन। कोपणं श्लेष्माभिवर्धनं च // 126 // न्दीनि सृष्टमूत्राण्यग्निसादनानि चेति // 120 // एकैषिकातैलमाह-एकैषिकातैलमित्यादि / एकैषिका अविकटून्यभिधाय मधुराणि निर्दिशन्नाह-किरातेत्यादि / अति- करणी 'पाठा' इति लोके, त्रिवृदिति जेज्झटः // 126 // मुक्तक आवन्तकः, कोलो बदरमज्जा, अक्षोड उत्तरापथे| सहकारतलमीपत्तिक्तमतिसगन्धि वातकफदरं प्रसिद्धः, जीवन्ती स्वर्णजीवन्तीफलं, प्रियालः प्रसिद्धो मधुरा रूक्षं मधुरकषायं रसवन्नातिपित्तकरं च // 17 // म्लफलः, कर्बुदारः काञ्चनारः; सूर्यवल्ली अर्कपुष्पी, 'सूर्यावर्तभे ___ आम्रतैलमाह-सहकारतैलमित्यादि / सहकारतैलमाम्रतैदः' इत्यन्ये, सुवर्चलायाः पूर्वमेव पठितखात्; त्रपुस कर्कटीफलं लम् / तच्च 'आम्रस्य तरुणफलवृन्तभङ्गमावत एव जातम्' इति 'त्रिषुडी' इति लोके, एर्वारुीष्मकर्कटिका, कर्कारु वाडवं गयी, 'तत्फलमज्जस्नेहः' इत्यन्ये // 127 // त्रपुसम् / प्रभृतिग्रहणात् कालिङ्गादीनां ग्रहणम् / अग्निसादनानि अग्निमान्द्यकराणि / किराततिक्तकादीनां तिक्तानामपि मधुराणि | फलोद्भवानि तैलानि यान्युक्तानीह कानिचित // तैलानि प्रत्यक्षदृष्टवात् // 120 // गुणान् कर्म च विज्ञाय फलानीवं विनिर्दिशेत् 128 मधुककाश्मर्यपलाशतैलानि मधरकषायाणि क- फलानामानन्त्यात् फलगुणातिदेश तैलेऽप्याह-फलोद्भवाफपित्तप्रशमनानि // 121 // नीत्यादि / इह जगति / फलानीवेति फलसदृशगुणाः कर्माणि मधूकादीनां तैलान्याह-मधूकेल्यादि / पलाशः किंशुकः 121/ 1 ‘फलवत्त्वनि निर्दिशेत्' इति पा० /