________________ अध्यायः 45] सुश्रुतसंहिता / 203 दधि त्वसारं रूक्षं च ग्राहि विष्टम्भि वातलम् 79 / नैव तक्र क्षते दद्यान्नोष्णकाले न दुर्बले // दीपनीयं लघुतरं सकषायं रुचिप्रदम् // न मूर्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके // 86 // उद्धृतस्नेहस्य दनो गुणमाह-दधीत्यादि / असारं सारर ___ तस्य तक्रस्य निषेधविषयमाह-नैवेत्यादि / उष्णकाले हितम् / विष्टम्भीति सवाततोदशूला मलस्याप्रवृत्तिर्विष्टम्भः | अन्ये 'विष्टम्भो गुडगुडाशब्दः' इति प्राहुः // 79 // शीतकालेऽग्निमान्ये च कफोत्थेष्वामयेषु च // मार्गावरोधे दुष्टे च वायौ तकं प्रशस्यते // 87 // शरीष्मवसन्तेषु प्रायशो दधि गर्हितम् // 8 // केषु प्रशस्तमित्याह-शीतकाल इत्यादि / मार्गावरोधे स्रोतःहेमन्ते शिशिरे चैव वर्षासु दधि शस्यते // शोधकत्वात् / दुष्टे च वायौ विकृते वाते; स च प्रायः कोऋतुभेदेन हेयोपादेयतामाह-शरदित्यादि. // 80 // ष्ठस्थो ज्ञेयः // 87 // तृष्णाक्लमहरं मस्तु लघु स्रोतोविशोधनम् // 81 // तत् पुनर्मधुरं श्लेष्मप्रकोपणं पित्तप्रशमनं च; अम्लं कषायं मधुरमवृष्यं कफवातनुत् // अम्लं वातघ्नं पित्तकरं च // 88 // प्रह्लादनं प्रीणनं च भिनत्याश मलं च तत॥ तक्रस्य रसविशेषेण गुणविशेषमाह-तदित्यादि // 88 // बलमावहते क्षिप्रं भक्तच्छन्दं करोति च // 82 // वातेऽम्लं सैन्धवोपेतं, स्वादु पित्ते सशर्करम् // खाद्वम्लमत्यम्लकमन्दजातं पिबेत्तकं कफे चापि व्योषक्षारसमन्वितम् // 89 // तथा शृतक्षीरभवं सरश्च // संयोगविशेषेण त्रिदोषहरखमाह-वाते इत्यादि // 89 // असारमेवं दधि सप्तधाऽस्मिन् ग्राहिणी वातला रूक्षा दुर्जरा तक्रकूर्चिका // वर्गे स्मृता मस्तुगुणास्तथैव // 83 // तस्य हेवन्तर्विग्रथितस्य घनीभूतावयवस्य खगुणान् इति दधिवर्गः। निर्दिशन्नाह-प्राहिणीत्यादि / विनष्टं तकं घनावयवं तक. मस्तुगुणमाह-तृष्णेत्यादि / मस्तु अधोदधि जलमिधः | कूाचका।तच्च सप्तविधं दधिभेदात् ; अन्ये तु दधितक्रजमेदेन मस्तु तक्राल्लघुतरो मण्डः कृर्चिकादधितक्रजः॥९०॥ द्विविधमिच्छन्ति / मलं मूत्रपुरीषम् / भकच्छन्दं भोजनाभिला- इदानी तक्राद्दधिमस्तुनस्तथा तक्रमस्तुनोऽपि विशेष गुणेषु षम् // 81-83 // दर्शयन्नाह-तक्रादित्यादि / मण्डो मस्तुकः; कूर्चिकाभूतं यद्दधि . अथ तक्रवर्गः। तकं च ताभ्यां जातो यो मण्डः स तक्राल्लघुतरः, प्राकृतदधि जातं पुनर्मस्तु लाघवात्तकसममेव / अन्ये वेवं पठन्ति, तक्रं तु मधुरमग्लं कषायानुरसमुष्णवीर्य लघु | 'दधिकूर्चिकतक्रजः' इति / तत्र प्राकृतदधिजः, कूर्चिकीभूतदरूक्षमग्निदीपनं गरशोफातिसारग्रहणीपाण्डुरोगा धिजः, कूर्चिकीभूततक्रज इति मस्तुत्रयसंग्रहः / 'तक्रतुल्यो दधिप्लीहगुल्मारोचकविषमज्वरतृष्णाच्छर्दिप्रसेक- | मण्डो विष्टम्भारुचिनाशन' इति च क्वचित् पठ्यते / प्राकृतमस्तु शलमेदाश्लेष्मानिलहरं मधुरविपाक हृद्य मूत्रकृच ग्रीष्मादिविदाहेन सुजातस्य दनोऽच्छो भाग उच्यते // 9 // च्छ्रस्नेहव्यापत्प्रशमनमवृष्यं च // 84 // गुरुः किलाटोऽनिलहा पुंस्त्वनिद्राप्रदः स्मृतः॥ अथ तक्रगुणानाह-तक्रमित्यादि / गरं कृत्रिमं विषं, सदा. भाविनं वर्जयित्वाऽन्ये विषमज्वराः, प्रसेको लालास्रावः / स्नेह तक्रकूर्चिकाप्रस्तावे क्षीरकूर्चिकामाह-गुरुरित्यादि / कूर्चिव्यापत् स्नेहातियोगायोगसमुत्थो विकारः / अवृष्यम् अशुक्रलम् / कीभूतक्षीरस्य घनभागः किलाटः; यं लोकाः क्षीरांशुमित्याहुः, तच तन्त्रान्तरे त्रिविधं-"रूक्षमोद्धृतस्नेहं यतश्चानुद्धृतं | सूदास्तु 'किलाटी' इति / पुंस्त्वं शुक्रम् ॥घृतम् / तत्रं दोषामिबलवित्रिविधं तत् प्रयोजयेत्" (च. चिं. मधुरौ बृंहणौ वृष्यौ तद्वत्पीयूषमोरटौ // 91 // अ. १४)-इति / तन्त्रान्तरे सर्वेषामेवैतेषां पृथग्गुणोपवर्णनं पीयूषमोरटावाह-मधुरावित्यादि / तद्वदिति किलाटतुल्यौ। कृतम् // 84 // पीयूषः सद्यःप्रसूताया गोः क्षीरं सप्ताहं यावत्, तदेव सप्ताहात् मन्थनादिपृथग्भूतस्नेहमोदकं च यत् // परतो यावत् प्रसन्नतां न गच्छति तावत् 'मोरट' इत्युच्यते / नातिसान्द्रद्रवं तकं स्वाद्वम्लं तुवरं रसे॥ जेजटस्तु 'विनष्टक्षीरभवं मस्तु मोरटम्' इत्याह // 11 // * यत्तु सस्नेहमजलं मथितं घोलमुच्यते // 85 // नवनीतं पुनः सद्यस्कं लघु सुकुमारं मधुरं कषा यमीषदम्लं शीतलं मेध्यं दीपनं हा संग्राहि पित्ताअथ कीहक तक्रं यस्यायं गुणनिर्देशः कृतः ? उच्यते मिलहरं वृष्यमविदाहि क्षयकासवणशोषार्थोऽर्दिमन्थनादीत्यादि / घोलमाह-यत्त्वित्यादि / तत्तु दधिगुणमेव / सस्नेहं सजलमुदश्वित् तद्गुणास्तु मतान्तराद्बोद्धव्याः॥८५॥ 1 'सुजातस्यापि' इति पा० /