________________ 204 निबन्धसंग्रहाख्यव्याख्यासवलिता [सूत्रस्थान A wwwwwwwwwwwwwwww तापह, चिरोस्थितं गुरु कफमेदोविवर्धनं बलकरं यथाऽविक्षीरे, अत एव शीतवीर्यमित्युक्तम् / अनभिष्यन्दीति बृहणं शोषघ्नं विशेषेण बालानां प्रशस्यते // 92 // अत्रेषदर्थे न तेन, अल्पाभिष्यन्दीत्यर्थः एतेन दोषधातुमल सद्यस्क नवनीतमाह-नवनीतमित्यादि / सद्यस्कं सद्योभ- स्रोतसां मन्दक्लेदप्राप्तिजननम् / स्नेहनं स्निग्धलापादकम् / उदा. यम् / सुकुमारं देहसौकुमार्यकरम् / संग्राहि प्रभावात्तकावयव- वादिप्रशमनं निरामाणामेव नतु सामानाम् / ज्वरस्य जीर्णस्य संबन्धाच, अत एवाम्लम् / चिरोत्थितस्य नवनीतस्य गुण. प्रशमनं शान्तिकरमित्यर्थः / स्मृत्यादिभिर्बलान्तैः सह करशब्दः माह-गुर्वित्यादि / बलकरमोजस्करम् / बृंहणं देहोपचयकरम् / प्रत्येकमभिसंबध्यते / स्मृतिः अतीतस्मरणम् ; अनागतज्ञानं विशेषेणातिशयेने त्यर्थः // 92 // मतिः, मेधा प्रन्थधारणशक्तिः; कान्तिः शोभा; लावण्यं रूपाक्षीरोत्थं पुनर्नवनीतमुत्कृष्टस्नेहमाधुर्यमतिशीतं तिशयः; सौकुमार्य मार्दवमङ्गानाम् ; ओजो हृदिस्थितं धातुधाम; सौकुमार्यकरं चक्षुष्यं संग्राहि रक्तपित्तनेत्ररोगहरं तेजः पराक्रमः, अन्ये प्रभामाहुः, सा च महापञ्जिकायां प्रसादनं च // 93 // निषिद्धा; बलमुपचयः / मेध्यं पवित्रम् / वयःस्थापनमिति यावक्षीरमथनोत्थितस्य नवनीतस्य गुणमाह-क्षीरोत्थमित्यादि / देवायुः प्रमितं तावदेवायुः स्थापयत्यनाबाधम् / पापादीनि हन्ति प्रभावात् / रक्षोन्नं राक्षसभयहरम् / 'त्रिदोषापकर्षणम्' इति दध्युत्थितनवनीतापेक्षया उत्कृष्टे स्नेहमाधुर्ये यस्मिन् तत्तथा / अतिशीतमपि तदपेक्षयैव / प्रसादनं चेति रक्तपित्तनेत्ररोगयोः / केचित् पठन्ति, स तु नातिप्रसिद्धः पाठः / तत्रापि वातपित्तप्रसादनस्थाने 'वर्णप्रसादनीयम्' इति केचित् पठन्ति // 93 // संबद्धस्यैव कफस्य हन्तृत्वं, नतु केवलस्य // 96 // संतानिका पुनर्वातनी तर्पणी वृष्या बल्या विपाके मधुरं शीतं वातपित्तविषापहम् // चक्षुष्यमयं बल्यं च गव्यं सर्पिर्गुणोत्तरम् // 97 // स्निग्धा रुच्या मधुरा मधुरविपाका रक्तपित्तप्रसादनी गुर्वी च // 94 // सामान्येन घृतगुणमभिधाय गव्यघृतस्य विशेषगुणमाहक्षीरोत्थनवनीतप्रसङ्गेन क्षीरोत्थसंतानिकामाह-संतानिके विपाक इत्यादि विपाके इत्यादि / चक्षुष्यमम्यमिति सर्वचक्षुष्यश्रेष्ठमित्यर्थः / त्यादि / संतानिका क्षीरस्योपरि स्त्यानो भागः क्षीरसैर इत्यर्थः / गुणोत्तर गुणोत्कृष्टम् // 97 // तर्पणी तृप्तिजनिका // 14 // आज घृतं दीपनीयं चक्षुष्यं बलवर्धनम् // विकल्प एष दध्यादिः श्रेष्ठो गव्योऽभिवर्णितः॥ कास श्वास क्षये चापि पथ्य पाकच तल्लघु 98 विकल्पानवशिष्टांस्तु क्षीरवीर्यात्समादिशेत 95 भाजं घृतमाह-आजमित्यादि // 98 // इति तक्रवर्गः। / मधुरं रक्तपित्तनं गुरु पाके कफावहम् // ननु चाष्टानां क्षीराणां निर्दिष्टत्वादिह तक्रमस्तुतककूर्चिकाकि. वातपित्तप्रशमनं सुशीतं माहिषं घृतम् // 99 // लाटपीयूषमोरटनवनीतसंतानिकादयः कस्य क्षीरस्योक्ता इत्या माहिषघृतमाह-मधुरमित्यादि // 99 // ह-विकल्प इत्यादि / विकल्पो भेदः प्रकारः / दधि आदिर्यस्य स दध्यादिः / गव्य इति गोरेव। अभिवर्णितः कथितः। न पुन. औष्ट्र कटु घृतं पाके शोफक्रिमिविषापहम् // रजाविप्रभृतीनां, यतः श्रेष्ठः सर्वेभ्यः प्रधानम् / तत् किमजा- दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् // 10 // दीनां दध्यादि न संभवतीत्याह-विकल्पानित्यादि / अवशिष्टान् औष्ट्रघृतमाह-औष्ट्रमित्यादि // 10 // उर्वरितान् / क्षीरवीर्यादिति क्षीरैवीर्य क्षीरगुण इत्यर्थः / यथा पाके लध्धाविकं सर्पिन च पित्तप्रकोपणम् // ऽजादीनां क्षीरगुणस्तदनुगुणस्तत्तकादिगुणो वाच्य इत्यर्थः // 95 // कफेऽनिले योनिदोषे शोषे कम्पे च तद्धितम् 101 अथ घृतम्। आविकघृतमाह-पाके इत्यादि // 1.1 // घृतं तु मधुरं सौम्यं मृदु शीतवीर्यमनभिष्यन्दि स्नेहनमुदावोन्मादापस्मारशूलज्वरानाहवातपित्त पाके लघूष्णवीर्य च कषायं कफनाशनम् // प्रशमनमग्निदीपनं स्मृतिमतिमेधाकान्तिस्वरलाव. दीपनं बद्धमूत्रं च विद्यादैकशफं घृतम् // 102 // ण्यसौकुमार्योजस्तेजोबलकरमायष्यं वयं मेध्यं व आश्वघृतमाह-पाके इत्यादि / ऐकशर्फ घृतमश्वाया घृतयास्थापनं गुरुचक्षुष्यंश्लेष्माभिवर्धनं पाप्मालक्ष्मी- मित्यर्थः // 102 // प्रशमनं विषहरं रक्षोघ्नं च // 96 // चक्षुष्यमध्यं स्त्रीणां तु सर्पिः स्यादमृतोपमम् // अथ धृतमाह-घृतं खित्यादि / एते सामान्यघृतस्य गुणाः, वृद्धिं करोति देहान्योर्लघुपाकं विषापहम् 103 अन्ये तु गव्यस्यैवेति गुणश्रेष्ठत्वादित्याहुः / सौम्यत्वमुष्णेऽपि मानुषीघृतमाह-चक्षुष्यमित्यादि / चक्षुष्यमभ्यं सर्वचक्षु ध्यश्रेष्ठम् // 1.3 // 1 'कफमेदोविलयनं' इति पा० / 2 क्षीरस' इति पा० / 3 'क्षीरस्य वीर्य गुण इत्यर्थः' इति पा० / १'शोफे' इति पा।