SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अध्यायः 15] सुश्रुतसंहिता / 201 - - -कासोऽत्र कफकासं त्यक्त्वा, शोषोऽत्र मुखकण्ठतालूना, क्षयो आविकक्षीरगुणमाह-आविकमित्यादि / कफावहं कफकराजयक्ष्मा, गुल्मोदरयोर्वातपैत्तिकयोः, मूर्छाभ्रममदपिपासासु रम्। केवलवातेष्विति केवलेष्वनावृतेषु, असंयुक्तेष्वपीत्यर्थः / कफामरहितासु, हृदयदोषाणां वातपित्तप्रायाणां, पाण्डुरोगे वात- अन्ये खेवं पठन्ति-"आविकं मधुरं स्निग्धमुष्णं पित्तकफावपित्तप्राये, ग्रहणीप्रदोषे जीर्णावस्थायाम् , अर्शस्सु रक्तपित्तप्रब. हम् / गुरु शुद्धेऽनिले पथ्यं सेकश्चानिलशोणिते"-इति / शुद्ध लेषु, अतिसारे वातपित्तशोणितप्राये पक्कावस्थायां, प्रवाहिकायां ऽनिले अनावृते, अनिलशोणिते रक्तावृते वाते, सेकः परिवातपित्तप्रबलायां, गर्भस्रावे आमान्वयादिना; रक्तपित्त कफप्र. षेकः // ५४॥धाने, अमिमान्ये च न देयम् / बल्यं मांसोपचयकरम् , अन्ये महाभिष्यन्दि मधुरं माहिषं वह्निनाशनम् // 55 // ओजसो वर्धनमिति; तन्मते 'ओजसो वर्धनम्' इति पाठोऽग्रेन निद्राकरं शीततरं गव्यात् स्निग्धतरं गुरु॥ भवति / वृष्यं शुक्रजनकं, वाजीकरणं शुक्रप्रवर्तनम् , एतेन जनकप्रवर्तकमित्युक्तम् / रसायनं सततोपयोगात् / मेध्यं मेधाजनक महिषीक्षीरमाह-महाभिष्यन्दीत्यादि / दोषधातुमलस्रोतपवित्रं वा / पाप्मापहं पापोपशमनं विशेषतो गव्यम् / वयः- सामात | सामतिशयक्लेदप्राप्तिजनकं महाभिष्यन्दि / गव्यात् स्निग्धतरं स्थापनं जरया बिना / आयुष्यं आयुषे हितम् / सन्धान | गोक्षीरात स्निग्धतरमित्यर्थः // ५५॥भमस्य / वमनविरेचनास्थापनमिति वमनं वमनद्रव्यसंयोगि; उष्णमैकशर्फ बल्यं शाखावातहरं पयः॥५६॥ विरेचनं सरखान्मृदुकोष्ठस्य, 'रेचनद्रव्यसंयोगाद्विरेचनम्' इत्यन्ये; मधुराम्लरसं रूक्षं लवणानुरसं लघु॥ आस्थापनम् आस्थापनद्रव्यसंयोगि, आस्थापनं निरूहणमित्यना अश्वादिक्षीरमाह-उष्णमित्यादि / एकशफा अश्वादयः, न्तरम् / तुल्यगुणलाचौजसो वर्धनमिति यावन्त एवौजसो शफः खुरः / 'शाखा बाहुजङ्के, तद्वातहरम्' इत्येके; 'शाखा गुणास्तावन्त एव क्षीरस्यापि, तेन तेस्तैरेवात्मगुणैस्तेषां समा. रक्तादयो धातवः' इत्यन्ये / 'काञ्जिकस्येव प्रभावादाधारप्रभावाच / नानामोजसो गुणानामभिवर्धनम् / जेज्झटस्तु 'गव्यं तु शीतं शाखायां हन्ति, कोष्ठे करोति' इत्यामनन्ति ॥५६॥स्निग्धं मधुरमविदाहि' इति पठति, शेषं तु समं; तन्मते - गोक्षीरस्यैव गुणाः // 49 // नार्यास्तु मधुरं स्तन्यं कषायानुरसं हिमम् // 57 // अल्पाभिष्यन्दि गोक्षीरं स्निग्धं गुरु रसायनम् // | नस्याश्योतनयोः पथ्यं जीवनं लघु दीपनम् // रक्तपित्तहरं शीतं मधुरं रसपाकयोः॥५०॥ ___ मानुषं क्षीरमाह-नास्त्वित्यादि / आश्श्योतनमक्षिपूरजीवनीयं तथा वातपित्तनं परमं स्मृतम् // णम् // ५७॥सामान्येन क्षीरस्य गुणमभिधाय गव्यस्यैव विशिष्टं गुणकर्म हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु // 58 // निर्दिशनाह-गोक्षीरमित्यादि / दोषधातुमलस्रोतसां मन्द- स्निग्धं स्थैर्यकरं शीतं चक्षुष्यं बलवर्धनम् // क्लेदप्राप्तिजनकमल्पाभिष्यन्दि // 50 // - हस्तिनीक्षीरमाह-हस्तिन्या इत्यादि / स्थैर्यकर शरीरदागव्यतुल्यगुणं त्वाजं विशेषाच्छोषिणां हितम् // 51 // यंकरम् , अन्ये 'तारुण्यस्थापकम्' इत्याहुः ॥५८॥दीपनं लघु संग्राहि श्वासकासासंपित्तनुत् // प्रायः प्राभातिक क्षीरं गुरु विष्टम्भि शीतलम् // 59 // अजानामल्पकायस्वात् कटुतिक्तनिषेवणात् // 52 // राज्या: सोमगुणत्वाचव्यायामाभावतस्तथा // नात्यम्बुपानाध्यायामात् सर्वव्याधिहरं पयः॥ प्राभातिकं क्षीरमाह-प्राय इत्यादि / विष्टम्भो गुडगुडा. अजाक्षीरगुणमाह-गव्यतुल्यगुणमित्यादि / गुणशब्दस्त- शब्दः॥ ५९॥स्कार्य फले वर्तते / अत्राल्पकायखादयः स्वरूपविशेषेण न क्षीर दिवाकराभितप्तानां व्यायामानिलसेवनात् // 6 // पथ्यले हेतवः, तेषामल्पकायलादीनामव्यादिष्वपि संभवात् / अतो वयमेव क्षीरपथ्यापथ्यविभागे हेतुर्जातिविशेषो भ्रमणादि श्रमान वातनुव चक्षुष्यं चापराविकम् // विशेषच / सर्वव्याधिहरं सर्वदोषहरम् // 51 // 52 // | आपराणिकक्षीरमाह-दिवाकरेत्यादि / अपराहो दिनान्तरुक्षोणं लवणं किंचिदौष्ट्र स्वादुरसं लघु // 53 // भागः / वृद्धानुमती पाठाविमौ // ६॥शोफगुल्मोदरार्शोघ्नं कृमिकुष्ठविषापहम् // पयोऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्तितम् // 6 // इदानीमौष्ट्रक्षीरगुणमाह-रूक्षेत्यादि // 53 // - आमक्षीरमाह-पय इत्यादि // 61 // भाविकं मधुरं निग्धं गुरु पित्तकफावहम् // 54 // तदेवोक्तं लघुतरमनभिज्यन्दि वै शुतम् // पथ्यं केवलवातेषु कासेचानिलसंभवे॥ पक्कस्य गुणमाह-तदित्यादि / शृतं पक्कम्, आवर्तितमि. 1 गोक्षीरमनमिष्यन्दि' इति पा०। १श्वासकासाम्लपित्त- त्यर्थः / अनभिष्यन्दि किंचिदभिष्यन्दीत्यर्थः।सुब' इति पा० / | वर्जयित्वा लिया स्तन्यमाममेव हि तरितम् // 12 // मु.सं.१६
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy