________________ . निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान अनेकदोषमानूपं वार्यभिप्यन्दि गर्हितम् // 37 // | पानीयवर्गो निबन्धकारैर्विपरीतक्रमेण पठितः / अस्माभिस्तु एभिर्दोषैरसंयुक्त निरवद्यं तु जाङ्गलम् // | यथैव गुरुभिः कथितस्तथैव क्रमेण व्याख्यातः / इति पानीय. पाकेऽविदाहि तृष्णानं प्रशस्तं प्रीतिवर्धनम् // 38 // वर्गः // 45 // 46 // दीपनं खादु शीतं च तोयं साधारणं लघु // अथ शीरवर्गः। आनूपधन्वसाधारणगुणैर्निर्दिशन्नाह-अनेकेत्यादि / अत्र गव्यमा तथा चौष्ट्रमाविकं माहिषं च यत् // स्पर्शरूपरसगन्धवीर्यविपाकाः प्रागुक्ता दोषा ज्ञेयाः / एभिरिति | अश्वायाश्चैव नार्याश्च करेणूनां च यत्पयः॥४७॥ एभिः पूर्वोक्तः स्पर्शादिभिरित्यर्थः / अविदाहि अदाहकारीत्यर्थः // 37 // 38 // इदानी क्षीरस्याष्टविधां योनिमाह-गव्यमित्यादि / करेणु हस्तिनी / अश्वायाश्च नार्याश्च करेणूनां चेति चकारत्रयमनुक्तकफमेदोऽनिलामघ्नं दीपनं बस्तिशोधनम् // 39 // समानजातीयक्षीराणां समुच्चयार्थ, तेनाश्वतरीखरीमृगीखङ्गिनीश्वासकासज्वरहरं पथ्यमुष्णोदकं सदा // क्षीराणामपि प्रहणम् / तत् पुनर्भूयसा नोपयुज्यत इति न उष्णोदकगुणमाह-कफेत्यादि / पथ्यं हितम् / उष्णोदक. कृतं साक्षात्तग्रहणम् // 47 // मर्धावविशष्टमुदकम् // ३९॥यत् काथ्यमानं निवेगं निष्फेनं निर्मलं लघु // 40 // तत्त्वनेकौषधिरसप्रसाद प्राणदं गुरु // चतुर्भागावशेषं तु तत्तोयं गुणवत् स्मृतम् // | मधुरं पिच्छिलं शीतं स्निग्धं श्लक्ष्णं सरं मृदु // सर्वप्राणभृतां तस्मात् सात्म्य क्षीरमिहोच्यते // 48 // उष्णोदकमेदमाह-यदित्यादि / निर्वेगं निश्चलम् ॥४०॥न च पर्युषितं देयं कदाचिद्वारि जानता // 41 // सर्वेषामेव क्षीराणां दश विधं गुणं निर्दिशनाह-तत्त्वि त्यादि / तत्त्वनेकौषधिरसप्रसादमिति तुशब्दः पुनरर्थे, ओषधि. अम्लीभूतं कफोत्लेदि न हितं तत् पिपासवे // शब्देन सर्वद्रव्याणि न तु फलपाकावसानाः, रसः सारः किट्टभा-- पर्यषितमुष्णोदकं न दातव्यमित्याह-न चेत्यादि / पयु- वगरहित ओजःशुक्रादिवत्, एतेन शुक्लवं द्योत्यते / प्राणदषितं रात्र्युषितम् // 41 // मग्निसोमादिधारणादुपचयादिकरणाद्वा / पिच्छिलं विशदविपमद्यपानात्समद्भते रोगे पित्तोत्थिते तथा // 42 // रीतम् / श्लक्ष्णं खरविपरीतम् / एवमिदं क्षीरं दशगुणयुक्तं सन्निपातसमुत्थे च शृतशीतं प्रशस्यते // भवति / जेज्झटस्तु “तत्त्वनेकौषधिरसप्रसादः क्षीरतां गतः / शृतशीतविषयमाह-मद्यपानादित्यादि / पूर्व मदात्यये शी- सर्वप्राणभृतां तस्मात् सात्म्यं क्षीरमिहोच्यते" इति पठति, तम् , अत्र तु मदात्ययसमुद्भते रोगे शतशीतं मदात्यये मदात्य- व्याख्यानयति च-क्षीरतां गतः क्षीरवं प्राप्तः। प्राणभृतां प्राणिनां यसमुद्धते रोगे चोभयस्मिन्नपि शृतशीतं प्रयोक्तव्यमि- जरायुजानाम् / सात्म्यं नाम सुखं यत् करोति तदुच्यते // 48 // त्यर्थः // 42 // तत्र सर्वमेव क्षीरं प्राणिनामप्रतिषिद्धं जातिसास्निग्धं स्वादु हिमं हृद्यं दीपनं बस्तिशोधनम् // 43 // त्म्यात्, वातपित्तशोणितमानसेष्वपि विकारेश्ववृष्यं पित्तपिपासानं नालिकेरोदकं गुरु // विरुद्धं, जीर्णज्वरकासश्वासशोषक्षयगुल्मोन्मादो. उदकप्रसङ्गेन नारिकेलफलसलिलस्यापि गुणं निदर्शयन्नाह- दरमूर्छाभ्रममददाहपिपासाहद्वस्तिदोषपाण्डुरोग. निग्धमित्यादि / नारिकेलोदकमीषत्पक्कार्द्रनारिकेलफलान्तर्वति ग्रहणीदोषाशःशूलोदावर्तातिसारप्रवाहिकायोनिसलिलमित्यर्थः। जेज्झटस्तु 'लघु' इति पठति, लघुवं च शीघ्र. रोगगर्भासावरक्तपित्तश्रमलमहरं, पाप्मापहं बल्यं परिणामित्वमिच्छति // 43 // वृष्यं वाजीकरणं रसायनं मेध्यं वयःस्थापनमायुष्य दाहातीसारपित्तासृज्य मद्यविषार्तिषु // 44 // जीवनं बृंहणं संधानं वमनविरेचनास्थापनं तुल्यतशीतं जलं शस्तं तृष्णाच्छर्दिभ्रमेषु च // / गुणत्वाचौजसो वर्धनं बालवृद्धक्षतक्षीणानां क्षुद्य वायव्यायामकर्शितानां च पथ्यतमम् // 49 // ___ अधुना शृतशीतस्य शेषविषयमाह-दाहेत्यादि // 44 ॥अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये // 45 // | सर्वेषामेव समानगुणानां क्षीराणां समानकर्म निर्देष्टुमाह तत्रेत्यादि / सर्वम् अष्टविधमपीत्यर्थः। प्राणिनां जरायुजानाम् / मन्देऽनावुदरे कुष्ठे ज्वरे नेत्रामये तथा॥ जातिसात्म्यात् मनुष्यादिजातिसुखकरत्वात् / मानसेषु विकारेषु वणे च मधुमेहे च पानीयं मन्दमाचरेत् // 46 // रजस्तमःसंसर्गजेषु / जीर्णज्वरेत्यादि जीर्णशब्दमेके ज्वरेण सह इति जलवर्गः। संबनन्ति, अन्ये तु क्लमान्तवरादिभिः सह, जीर्णलेनैतेषु केषु रोगेषु जलं मन्दं पेयमित्याह-अरोचके इत्यादि / प्रायेण वातपित्तानुबन्धो भवतीत्याहुः / हरशब्दो ज्वरायावत् प्रतिषेधयितुमशक्यं तावदाचरेदिति मन्दार्थः / अयं दिभिः क्लमान्तैः सर्वैः सह प्रत्येकमभिसंबध्यते / कासेति