SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ अध्यायः 45] * सुश्रुतसंहिता। 199 w ww. ----- --- ---- - ~ - ~ ~- ~ ~ ~- - - -- - - नदीनां सलिलगुणं दर्शयन्नाह-प्राच्येत्यादि / अवन्ती। किंगुणं पुनर्गगनाम्बु येनैतत्तुल्यमुच्यत इत्याह-गगना. उज्जयिनी तयोपलक्षितो देशस्तस्य पूर्वस्यां जाताः प्राच्यावन्त्याः, | म्ब्त्यिादि / बल्यमुपचयोजःशक्तिकरत्वात् / विशिष्टरसाधुत्पादपश्चिमस्यां जाता अपरावन्त्याः शैलाः, तेषु या नद्यः; एतेन | नादसायनं खस्थातुरोपयोगि / मेध्यं पवित्रम् / पात्रापेक्षि ततः विशिष्टदेशाश्रितपर्वतप्रभवाणां नदीनां सलिलगुण उक्तः / परमिति अतिश्रेष्ठभाजने गृहीतमधिकं गुणं करोतीत्यर्थः / अन्ये 'उज्जयिन्युपलक्षिते देशे याः प्राची पश्चिमां चाभिमुखं यान्ति | तु मेध्यस्थाने शीतमिति पठन्ति। पूर्व दोषशमनादि नोक्तमधुना ताः प्राच्यावन्त्या अपरावन्त्याश्च, न तु उज्जयिनीप्रभवेषु | अगस्त्योदयदर्शनविशेषप्रभावादुक्तम् // 26 // पर्वतेषु' इत्यन्ये / अयमर्थो गयदासेन दूषितः / पारियात्रे- | रक्षोघ्नं शीतलं हादि ज्वरदाहविषापहम् // त्यादि पारियात्रः पर्वतभेदः, तत्र प्रभवा नद्यो द्विविधाः- | चन्द्रकान्तोद्भवं वारि पित्तनं विमलं स्मृतम् // 27 // तडागजा दरीजाश्च तत्र तडागजाः प्रथ्याः, दरीजा चन्द्रकान्तमणिप्रभवजलस्य गुणमाह-रक्षोन्नमित्यादि / दोषलाः // 21 // रक्षोघ्नं राक्षसभयहरम् / ह्रादि सुखावहम् / चन्द्रकान्तोद्भवमिति नद्यः शीतवहा लध्व्यः प्रोक्ता याश्चामलोदकाः॥ | चन्द्रकान्तमणिप्रभवम्। इदं तु चन्द्रकिरणानुप्रवेशानाभसं, मणिगुर्व्यः शैवालसंछन्नाः कलुषा मन्दगाश्च याः॥२२॥ | प्रादुर्भूतखाद्भौममित्युभयात्मकम् // 27 // नदीनां धन्वानूपसाधारणशैलाश्रयाणां सर्वासामेव शेषीभूतं | मूर्छापित्तोष्णदाहेषु विषे रक्ते मदात्यये / विशेषं दर्शयन्नाह-नद्य इत्यादि // 22 // भ्रमक्लमपरीतेषु तमके वमथौ तथा // 28 // प्रायेण नद्यो मरुषु सतिक्ता लवणान्विताः॥ ऊर्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते // लघ्व्यः समधुराश्चैव पौरुषेया बले हिताः॥२३॥ | शीतोष्ण विषयमाह-मूछेत्यादि / पित्तोष्णदाहेष्विति उष्णे इदानीं विशिष्टदेशप्रभवाणां नदीनां गुणविशेषं दर्शयन्नाह शरदि ग्रीष्मे च।मदात्यये मद्यविकारे।भ्रमश्चक्रारूढस्येव / परीप्रायेणेत्यादि / मरुषु प्रसिद्धेषु मरुदेशेषु, नतु जाङ्गलशब्दाभिः | | तेषु युक्तेषु। तमकः श्वासो मोहो वा। वमथौ छर्दिरोगे॥२८॥हितेषु / पौरुषेया वृष्या इत्यर्थः / अन्ये तु 'ईषत्कषाया | पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे // 29 // मधुर लघुपाका बले हिताः' इति पठन्ति // 23 // आध्माने स्तिमिते कोष्ठे सद्यःशुद्धे नवज्वरे // तत्र सर्वेषामेव भौमानां ग्रहणं प्रत्यूषसि, तत्र हिकायां स्नेहपीते च शीताम्बु परिवर्जयेत् // 30 // ह्यमलत्वं शैत्यं चाधिकं भवति, स एव चापां परो | पार्श्वेत्यादि / स्तिमिते कोष्ठे आमकोष्ठे इत्यर्थः / सद्यःशुद्ध गुण इति // 24 // इति यस्मिन् दिने शोधनं कृतं तत्रेयेके, अपरे तु सप्ताहमि त्याहुः / यद्यप्योष्ण्यं स्पर्शदोष उक्तस्तथाऽप्यवस्थायां व्यवहाराभौमानां दिनापेक्षं ग्रहणकालं नियमयन्नाह-तत्रेत्यादि / / थैलेनोपादेयम् ; अन्ये तु पूर्वमौष्ण्यं भूबाष्पजनितमेव दोषलेप्रत्यूषसि प्रभाते / स एव चापां परो गुण इति स च शैत्या. नोक्तम् , इदं वग्न्यातपकृतमिति समादधति // 29 // 30 // मलवलक्षणोऽपां परमो गुण इत्यर्थः / अन्ये तु 'शैत्यं चापा परो गुणः' इति पठन्ति / तत्र चकारोऽमलसूचनार्थः // 24 // ना नादेयं वातलं रूक्षं दीपनं लघु लेखनम् // तदभिष्यन्दि मधुरं सान्द्रं गुरु कफावहम् // 31 // दिवार्क किरणैर्जुष्टं निशायामिन्दुरश्मिभिः॥ तृष्णानं सारसं बल्यं कषायं मधुरं लघु // असक्षमनभिष्यन्दि तत्तुल्यं गगनाम्बुना // 25 // ताडागं वातलं स्वादु कषायं कटुपाकि च // 32 // तत्र भौमानामर्कसोमकरसंस्कारजगुणेनान्तरिक्षतुल्यवं तद-वातश्लेष्महरं वाप्यं सक्षारं कटु पित्तलम् // लामे उपादानायाह-दिवेत्यादि / अर्कग्रहणे सिद्धे दिवाग्रहणं | समारं पित्तलं कौपं श्लेष्मनं दीपनं लघु // 33 // समस्तदिनप्राप्त्यर्थ, किरणग्रहणं दुर्दिनव्युदासार्थम् / दिवानिशी- चौण्ट्यमग्निकरं रूक्षं मधुरं कफकन्न च॥ तिवचनात् सरोऽपि चन्द्रार्ककरसंबद्धं सत्यप्य चन्द्रसंब. | कफघ्नं दीपनं हृद्यं लघु प्रस्रवणोद्भवम् // 34 // न्धादरूक्षं, सत्यपि चन्द्रेऽर्कसंबन्धादनभिष्यन्दि / दोषान् मधुरं पित्तशमनमविदाह्यौद्भिदं स्मृतम् // व्याधीन् झटिति यदभिष्यन्दते उत्पादयति तदभिष्यन्दि, विप. वैकिरं कटु सक्षारं श्लेष्मनं लघु दीपनम् // 35 // र्ययेणानभिष्यन्दि / निशाग्रहणं समस्तरात्रिप्राप्त्यर्थम् / यद्यपि | कैदारं मधुरं प्रोक्तं विपाके गुरु दोषलम्॥ पौर्णमास्यामेव सकलरात्रौ चन्द्रसंबन्धो नान्यासु, तथाऽपि एक-तद्वत्पाल्वलमुद्दिष्टं विशेषाद्दोषलं तु तत् // 36 // याऽपि पौर्णमास्या रात्र्याऽतिशायी संस्कारः कृतोऽन्याखप्यनुव-|सामुद्रमुदकं विलं लवणं सर्वदोषकृत् // तते / एतेनातिशीतोष्णस्निग्धरूक्षं निन्दितमित्युक्तं भवति // 25 // __समस्तनदीनां शेषगुणमाह-नादेयमित्यादि / द्विविधं गगताम्बु त्रिदोषघ्नं गृहीतं यत् सुभाजने // कोपं सक्षारमव्यकरसं च; यत् सक्षार तत् पित्तलं, इतरन बल्यं रसायनं मेध्यं पात्रापेक्षिततः परम् // 26 // | पित्तलम् // 31-36 //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy