________________ अध्यायः 45] सुश्रुतसंहिता / 197 ' तत्रान्तरीक्षं चतुर्विधम् / तद्यथा-धारं, कारं, | भाद्रपदे पाययन्ति, पूर्वस्थापितं माहेन्द्रं वा अन्ये तु 'वर्षातौषारं, हैममिति / तेषां धारं प्रधान, लघुत्वात् | खान्तरिक्षमौद्भिदं कोपं वा' इति पठन्ति, तच्च कोपं विदाहतत् पुनर्द्वि विधं-गाङ्गं, सामुद्रं चेति / तत्र गाङ्गमा- | परिहारार्थं सक्षौद्रं पेयमिति व्याख्यानयन्ति / शरदि सर्व श्वयुजे मासि प्रायशो वर्षति / तयोर्द्वयोरपि परी- | 'पातव्यम्' इति शेषः / प्रसन्नखादिति प्रसन्नवं निर्दोषत्वमगक्षणं कुर्वीत-शाल्योदनपिण्डमकुथितमविदग्धं रज- स्त्योदयात् / प्रावृषि चौण्ट्यमनवमनभिवृष्टं सर्व चेति अनवं तभाजनोपहितं वर्षति देवे बहिष्कुर्वीत, स यदि | पुरातनं, तच्च सारसं ताडागं वा; अनभिवृष्टमनाभसं, तच मुहूर्त स्थितस्ताहश एव भवति तदागानं पततीत्य- कौपम् / परं यत्र न वृष्टो देवस्तदा सर्वमेव पातव्यं यदि वगन्तव्यं; वर्णान्यत्वे सिक्थप्रक्लेदे च सामुद्रमिति | वा संस्कृतं भवेत् क्वथनादिभिः; सर्वत्रैवाभिनवस्य जलस्य विद्यात्, तन्नोपादेयम् / सामुद्रमप्याश्वयुजे मासि प्रविष्टलात् / अन्ये तु 'अनवम्' इत्यस्य स्थाने 'अनभिनवम्' गृहीतं गाङ्गवद्भवति / गाङ्गं पुनः प्रधानं, तदुपाद- | इति पठन्ति; अत्रापि स एवार्थः // 8 // दीताश्वयुजे मासि। शुचिशुक्लविततपटैकदेशच्युत- कीटमूत्रपुरीषाण्डशवकोथप्रदूषितम् // मथवा हर्म्यतलपरिभ्रष्टमन्यैर्वा शुचिभिर्भाजनैः तृणपर्णोत्करयुतं कलुषं विषसंयुतम् // 9 // हीतं सौवर्णे राजते मृन्मये वा पात्रे निदध्यात् / ततायोऽवगाहेत वर्षास पिबेद्वाऽपि नवं जलम॥ सर्वकालमुपयुञ्जीत, तस्यालामे भौमम् / तथाका. | स बाह्याभ्यन्तरान् रोगान् प्रामुयात् क्षिप्रमेव तु 10 शगुणबहुलम् / तत् पुनः सप्तविधम् / तद्यथा | इदानीं नवस्य सलिलस्य बाह्याभ्यन्तरप्रयोगे बाह्याभ्यन्तकोपं, नादेयं, सारसं, ताडागं, प्रास्रवणम्, औद्भिदं, चौण्ट्यमिति // 7 // रानेव च रोगानिर्दिशन्नाह-कीटेत्यादि / कीटादिभिः सह . कोथशब्दः प्रत्येकमभिसंबध्यते, कोथः शटितत्वं कीटाः सविषा तत्रेत्यादि / धाराभिः पततीति धारम् / करा वर्षांपलाः, तेषां वृश्चिकादयः, शवो मृतप्राणिशरीर, प्रदूषितं विकृतीकृतम् / तोयं कारम् / तौषारम् अवश्यायजं निशाजलम् / तदेव संहता. तृणपर्णोत्करयुतमिति तृणपर्णानामुत्करः समूहस्तेन युतम् / वयवखेन स्फटिकशिलाशकलसदृशावयवं हिम, तद्भवं हैमम् / तदित्यादि / गाङ्गमाकाशाधिष्ठानं, सामुद्रं पुनरवन्यधिष्ठानम् / / कलुषं मलिनम् / विषसंयुतमिति स्थावरजङ्गमविषयुक्तमित्यर्थः / वर्षाखिति आश्वयुजं विहायाषाढश्रावणभाद्रपदा गृह्यन्ते / वर्षातत्रेत्यादि / एतेन 'गामाश्वयुज एव ग्रहीतव्यं न भाद्रपदे मासि' शब्दोऽयं प्रावृषि वर्षासु च वर्तते / तदाह,-"वर्षासु चतुरो इत्युक्तं भवति / तयोरिति तयोर्गाङ्गसामुद्रयोरित्यर्थः / कथं परी मासान् मात्रावदुदकं पिबेत्" इति / बाह्याभ्यन्तरान् रोगानिति क्षणमित्याह-शाल्योदनेत्यादि / अविदग्धम् अविवर्णम् / बाह्याः कुष्ठादयः, आभ्यन्तरास्तूदरादयः; ते च यथासंख्यरूप्यमये भाजनेऽम्लरसे सामुद्रतोयं विना शाल्यन्नं न कोथमेति। मवगाहपानाभ्यां ज्ञेयाः // 9 // 10 // दिनस्य रात्रेश्च पश्चदशो भागो मुहूर्तः / अवगन्तव्यं ज्ञातव्यमित्यर्थः / वर्णान्यखे इत्यादि / प्रक्लेदः कोथः / तन्नोपादेय- तत्र यत् पङ्कशैवलहठतृणपनपत्रप्रभृतिभिरव. मिति दोषलत्वात् / सामुद्रमित्यादि / एतेन सामुद्रस्यानुपादेय-च्छन्नं रविशशिकिरणानिलै भिजष्ट गन्धवर्णरसोस्यापि कदाचिदेवोपादेयता दर्शिता / आन्तरिक्षस्य ग्रहणो. पसृष्टं तद्यापनमिति विद्यावा तस्य स्पर्शरूप. पायं दर्शयन्नाह-शुचीत्यादि / शुचिरनुपहतः / हर्म्यतलपरि- रसगन्धवीर्यविपाकदोषाः षद संभवन्ति / तत्र, भ्रष्टमिति धवलगृहोपरिभूमिकायाः सकाशादधः पतद्गृहीतम् / खरता पैच्छिल्यमोष्ण्यं दन्तग्राहिता च स्पर्श तदित्यादि कौपमित्यादिकं सर्व प्रागेव व्याख्यातम् // 7 // दोषः, पङ्कसिकताशैवालबहुवर्णता रूपदोष, तत्र वर्षास्वान्तरिक्षमौद्भिदं वा सेवेत, महागु. व्यक्तरसता रसदोषः, अनिष्टगन्धता गन्धदोषा, णत्वात्। शरदि सर्वं, प्रसन्नत्वात्। हेमन्ते सारसं यदुपयुक्तं तृष्णागौरवशूलकफासेकानापादयति ताडागं वा; वसन्ते कोपंप्रास्रवणं वा; ग्रीष्मेऽप्येवं स वायदाषा, यदुपयुक्ताचराद्विपच्यत विष्टम्भयात प्रावृषि चौण्ट्यमनभिवृष्टं सर्व चेति // 8 // वा स विपाकदोष इति / त एते मान्तरिक्षे न सन्ति // 11 // तत्रेत्यादि / अत्र वर्षाशब्दो वर्षान्ते आश्वयुजे वर्तते न तु भाद्रपदे, तत्रान्तरिक्षजलस्य निषिद्धत्वात्; तदुक्तं,-"बलाह ___व्यापनलक्षणमाह-तत्रेत्यादि / पङ्कः कर्दमः, शेवालं काद्याः समदाः कीटा लुताश्च खेचराः / तद्विषोत्सर्गसंसर्गाद शैवलं; हठः जलकुम्भिका, 'अभूमिलममूलस्तृणविशेषः' इत्येके। ग्राह्यं तत्तदा जलम्" इति / तर्हि भाद्रपदे कि पातव्यम? | अवच्छन्नम् आच्छादितम् / नाभिजुष्टं न स्पृष्टम् / उपसृष्टं अत्रोच्यते-भाद्रपदे मास्याकाशगुणभूयिष्ठभूम्याश्रितमान्तरि संयुतम् / व्यापनं दोषाकान्तम् / तानेव षड्दोषानिर्दिशक्षवद्भवतीति तत्पयः पेयमिति / अन्ये पुनस्तप्तशीतमम्भो माह-तत्रत्यादि / आष्ण्य भूबाष्पजानत, न पुनरम्यातपकृ१ 'तप्तावरतं' इति पा० / 1 'खस्थापितं' इति पा० /