SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 196 निबन्धसंग्रहाल्यव्याख्यसंवलिता। [सूत्रस्थान - द्रव्यं शृतमाहुश्चिकित्सकाः / उपोषितं निशायां तु तोयस्थं तदेवावनिपतितमन्यतमं रसमुपलभते स्थानविशीतमुच्यते // चूर्णमुष्णेन संपृक्तं तत् फाण्टमभिधीयते / शेषानदीनदसरस्तडागवापीरुपचुण्टीप्रस्रवणोद्भिअभिभूयाम्बुनोष्णेन क्षणात् पूतमितीतरे" इति / फाण्टलक्षणं तु| दविकिरकेदारपल्वलादिषु स्थानेष्ववस्थितमिति 4 प्रसङ्गादुक्तम् / कषायो द्विविधः-शृतकषायः, शीतकषायश्च / / तस्यानिर्देश्यरसस्यापि निर्देश्यरसले कारणं निर्दिशन्नाहते तु षट्कल्पा भवन्ति / कल्पा विधयः / अन्ये खेवं पठन्ति | तदित्यादि / तदेवावनिपतितमान्तरिक्षं जलं भूमिप्राप्तम् / अन्य. "चूर्ण कषायः शिशिरः शृतश्च तथा च कल्कः खरसस्तथैव / | तमं मधुरादिष्वेकतमम् / उपलभते प्राप्नोतीत्यर्थः / स्थानविशेपञ्चैव कल्पाः खलु भेषजानां यथोत्तरं ते गुरवः प्रदिष्टाः" षात् देशभेदादित्यर्थः / के पुनस्ते स्थानविशेषा इत्याहइति / ते तु खरस एव क्षीरमन्तर्भावयन्ति, फाण्टं शीतक. नदीत्यादि / नद्यो गङ्गाद्याः; नदाः सिन्धुशोणादयः; सरो षायेऽन्तर्भावयन्ति, // 91 // दिव्यख्यातं पुरुषव्यापार विना पुरुषव्यापारकृतस्तडागः, 'तलाव' इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- इति लोके, केचिद्विपर्ययेणार्थमाहुः; वापी इष्टकादिभिर्बद्धा टीकायां सूत्रस्थाने चतुश्चत्वारिंशत्तमोऽध्यायः // 44 // ससोपानतीर्था 'पुष्करिणी' इति लोके; कूपो मृत्तिकेष्टकादिभि बंद्धोऽसोपानः; चुण्टी अवबद्धकूपः, अन्ये 'भुआ गिरिपल्वलं वा' इत्याहुः, आ नद्याः समीपे तत्कालकृता लघुकूपिका, पल्वल. पश्चचत्वारिंशत्तमोऽध्यायः। मखातगर्त इति; प्रस्रवणमुच्चप्रदेशात् प्रस्रवजलस्थानं पर्वता. अथातो द्रवद्रव्यविधिमध्यायं व्याख्यास्यामः॥१॥ धितम् ; उद्भिदं पुनर्निम्नप्रदेशादूर्वोत्ति. लस्थानं; विकिरं यथोवाच भगवान् धन्वन्तरिः॥२॥ वालुकादि विकीर्य गृह्यमाणोदकस्थानं; केदारः प्रसिद्धः; पल्वलअथात इत्यादि / द्रवद्रव्याणि पानीयक्षीरादीनि, तेष विधि मानूपदेशजं तृणादिच्छन्नं सरः / आदिग्रहणात् हदसमुद्रा. विधानं भेद इत्यर्थः // 1 // 2 // दिग्रहणम् // 4 // पानीयमान्तरीक्षमनिर्देश्यरसमम जीवनं तर्पणं तत्र, 'लोहितकपिलपाण्डुनीलपीतशुक्लेववनिधारणमाश्वासजननं श्रमलमपिपासामदमच्छति-प्रदेशेषु मधुराम्ललवणकटुतिक्तकषायाणि यथासन्द्रानिद्रादाहप्रशमनमेकान्ततः पथ्यतमं च // 3 // यमुदकानि संभवन्ति' इत्येके भाषन्ते // 5 // . परमतमाह-तत्रेत्यादि // 5 // पानीयमित्यादि / अन्तरीक्षादागतमान्तरीक्षं, न पुनस्तत्र भवं; कुतः ? मेघजत्वात् ; तत्र जातं चेत्येके / अनिर्देशरसम् अव्यक्त- तत्तु न सम्यक पृथिव्य न्यानप्रवेश रसमप्रकटरममित्यर्थः, अत्यल्परसवात् / न पुनस्तस्य रसो कृतः सलिलरसो भवत्युत्कषोपकर्षेण / तत्र, स्खल. नास्ति / अमृतमिति अमृतमिवेत्यर्थः, अमृतत्वं पुनरस्य दोषप्रको. | क्षणभूयिष्ठायां भूमावम्लं लवणंच अम्बुगुणभूयिपस्याकरणात् ; 'अमृतं ब्रह्मरूपम्' इत्यन्ये / जीवनं प्राणधारणं, प्ठायां मधुर तेजोगुणभूयिष्ठायां कटुकं तिक्तं च; 'सौम्यधातुवृद्धिकरम्' इति केचित् , 'ओजोवृद्धिकरम्' इत्यन्ये / वायुगुणभूयिष्ठायां कषायम्। आकाशगुणभूयिष्ठातर्पणं तृप्तिजनकम् / धारणमिति शस्त्रपातादिव्यथामु मूर्च्छतां यामव्यक्तरसम्, अव्यक्तं ह्याकाशमित्यतः, तत् शरीरं दधातीति धारणम् / आश्वासजनन मिति मार्गादिशुष्क- प्रधानमव्यक्तरसत्वात् , तत्पेयमान्तरीक्षालामे // 6 // देहानां प्राणजननम् / श्रमेत्यादि प्रशमनशब्दः श्रमादिभिः सह ___ तन्निराकृत्य स्वमतमाह-तत्त्वित्यादि / कृत इति जनितः। प्रत्येकमभिसंबध्यते, श्रमादीनां प्रशमनमित्यर्थः; बह्वायासकृतं | उत्कर्षापकर्षेणेति वृद्धिह्रासाभ्याम् / खलक्षणभूयिष्ठायां पृथिकष्टं श्रमः; अल्पायासकृतः श्रम एव कमः; मदः पूगफलेनेव व्यामात्मगुणबहुलायाम् / 'तत्र पृथिव्यम्बुगुणबाहुल्यान्मधुर' मत्तता, स च विषमद्यशोणितोत्थो विकारः; तन्द्रानिद्रयोः कफ इत्यादिना रसविज्ञानीय उक्तस्य सामान्यविधेरुत्सर्गाख्यस्य 'तत्र वातकृतयोरपि प्रशमनं स्पर्शन, या तु स्वाभाविकी निद्रा तो | खलक्षणभूयिष्ठायां भूमावम्लम्' इत्यादिको विशेषविधिरपवादाकरोत्येव पीतं सत् ; तन्द्रा निद्रामेदः, निद्रा प्रसिद्धव / एकान्ततः ख्योऽत्र प्रोक्तः / अन्ये तु भूतद्वयगुणसंयोग रसविशेषहेतुमाहुः / पथ्यतममिति एकान्ततोऽतिशयेनेत्यर्थः, तर्हि तमप्प्रत्ययः तथाहि-तत्र खलक्षणोदकभूयिष्ठायां भूमौ मधुरं, पृथिव्यनिकथं ? उच्यते-खार्थिकलात्; एतेनातिशयेन पथ्यमित्यर्थः; लभूयिष्टायामम्लं, जलाग्निगुणभूयिष्ठायां लवणं, वाय्वग्मिगुणभू'अन्येषामाकाशगुणभूयिष्ठभूमिसलिलानां पथ्यानां प्रकृष्टं पथ्यं | यिष्टायां कटुकं, पृथिव्यनिलगुणभूयिष्ठायां कषायम् , आकाशगुपथ्यतमम् ; एकान्तग्रहणेन सर्वकालदेशपुरुषव्याधिषु प्रयोगोऽस्य | नियामक णभूयिष्ठायामव्यक्तरसम्' इति // 6 // द्योत्यते' इत्येके; 'तमप्प्रत्ययेन स्वस्थस्यातिशयेन हितमित्यभि. हितम्' इत्यपरे // 3 // १'चुआ' इति पा० / 2 'स्वगुणभूयिष्ठायाम्' इति पा० / 3 'अन्यक्तं ह्याकाशमित्यतः' इति कचिद्धस्तलिखितपुस्तके न १'तेन' इति पा०। | पठ्यते। 4 'पृथिव्यंशबहुलायां' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy