________________ 192 निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान उKAASAN लिह्याहुडेन गुटिकाः कृत्वा वाऽप्यथ भक्षयेत् // निध्यात्कलसे तां तु सुरां जातरसां पिबेत् // कफवातकृतान् गुल्मान प्लीहोदरहलीमकान 25 एष एव सुराकल्पो वमनेष्वपि कीर्तितः॥ 34 // . हन्त्यन्यानपि चाप्येतन्निरपायं विरेचनम् // पैष्टी सुरां वैरेचनी दर्शयन्नाह-वैरेचनिकेत्यादि / त्रिवृदादि लेहगुटिकयोः प्रयोगमाह-त्रिवृदित्यादि / त्रिफलाया अपि क्वाथेन माषविदलानि विभावयेदित्यर्थः / तत्कषायेणेत्यादि तेनैव त्रयो भागाः, क्षारकृष्णाविडङ्गानामपि त्रयो भागा ग्राह्याः / वैरेचनिकक्वाथेन / अवक्षुद्यैकतः एकीकृत्य कुदृयिवेत्यर्थः / पिण्डानिरपायं व्यापद्रहितम् // 24 // 25 // न कृलेति किण्वनिमित्तं पिण्डं कृवेत्यर्थः / तत्कषायोष्मसाधित मिति त्रिवृदादिक्काथोष्मखेदितम् / तस्य पिष्टस्येत्यादि पिष्टपाचचूर्ण श्यामा त्रिवृन्नीली कट्वीमुस्ता दुरालभा२६ निकायां शीतलीकृत्य तस्य पिष्टस्य भागांस्त्रीन् पूर्वकिण्वभागेनैचव्येन्द्रबीजं त्रिफला सर्पिीसरसाम्बुभिः। केन मिश्रितान् कृवेत्यर्थः / क्वाथं दद्यादिति त्रिवृदादेः / तस्य पीतं विरेचनं तद्धि रूक्षाणामपि शस्यते // 27 // | प्रमाणं तु आसुतीवला एव जानन्ति / एतस्यैव योगस्यान्यत्राचूर्णमाह-चूर्णमित्यादि। नीली नीलिनी, श्रीफलिकेति लोके। प्यतिदेशं निर्दिशन्नाह-एष एवेत्यादि / एष एव सर्वपिष्टसुराणां कट्वी कटुरोहिणी। लक्षागां सर्पिषा मांसरसेन च, स्निग्धानां पुनर• विधिः; तथा वामनीयेषु मदनफलादिष्वपीत्यर्थः // 31-34 // पिशब्दसमुच्चितानामम्बुना पानीयेन सह योगो देयः॥२६॥२॥ मूलानि त्रिवृदादीनां प्रथमस्य गणस्य च // वैरेचनिकनिकाथभागाः शीतात्रयो मताः॥ महतः पञ्चमूलस्य मूर्वाशार्ङ्गटयोरपि // 35 // द्वौ फाणितस्य तच्चापि पुनरग्नावधिश्रयेत् // 28 // सुधां हैमवतीं चैव त्रिफलातिविषे वचाम् // तत् साधुसिद्धं विशाय शीतं कृत्वा निधापयेत् // संहृत्यैतानि भागो द्वौ कारयेदेकमेतयोः // 36 // कलसे कृतसंस्कारे विभज्यत् हिमाहिमौ // 29 // कुर्यान्निकाथमेकस्मिन्नेकस्मिंश्चूर्णमेव तु // मासादूर्व जातरसं मधुगन्धं वरासवम् // क्षुण्णांस्तस्मिंस्तु निस्वाथे भावयेद्बहुशो यवान्॥३७॥ पिबेदसावेव विधिः क्षारमूत्रासवेष्वपि // 30 // शुष्काणां मृदुभृष्टानां तेषां भागास्त्रयो मताः॥ . चतुर्थ भागमावाप्य चूर्णानामत्र कीर्तितम् // 38 // / ' वैरेचनिकं गौडमासवं निर्दिशन्नाह-वैरेचनिकेत्यादि / वैरे. प्रक्षिप्य कलसे सम्यक् ततस्तं तदनन्तरम् // चनिक द्रव्यं सेहुण्डवर्जितं ग्राह्यम् , एकैव त्रिवृदित्यके / शीता तेषामेव कषायेण शीतलेन सुयोजितम् // 39 // इत्यनेन वैरेचनिकक्वाथे उष्णे फाणितं न योजयेदित्युक्तं भवति / पूर्ववत् सन्निध्यात्तु क्षेयं सौवीरकं हि तत् // द्वौ फाणितस्येति फाणितं काकैवी; एतेन पञ्च भागाः क्वथनीया ___ सौवीरकवरेचनमम्लसन्धानं निर्दिशन्नाह-मूलानीत्यादि / इत्यर्थः / साधुसिद्धमिति अर्धावशिष्टम् / पुनः शीतग्रहणेनोष्णं त्रिवृदादीनां संशोधनसंशमनीयोक्तानां प्रणम् / प्रथमो गणो न सन्धातव्यमित्युक्तम् / त्रिवृदधिकारे वैरेचनिकक्वाथभागा इति सामान्यशब्दप्रयोगादपरवैरेचनिकानामप्येवमेवासव इति विदारिगन्धादिः / मूर्वा चोरस्नायुः; शाष्टिा विटपकरजः, बोधयति / निधापयेत् व? इत्याह-कलसे। कथंभूते ? कृत चिरपोटिकेत्यन्ये, अपरे तु काकजङ्घामाहुः / सुधा सेहुण्डः। हैमसंस्कारे; अन्तःक्षालितशुष्कस्य मधुपिप्पलीलेपोऽगरुधपन चेति वती श्वेतवचा / एतानि सर्वाण्यपि त्रिवृदादीनि संहृत्य एकी. संस्कारः। विभज्यत हिमाहिमाविति हिमे मासं धान्यराशी कृत्य द्वौ भागौ कारयेत् / ततश्चैतयोयोर्भागयोर्मध्य एकस्थाप्यम् , अहिमे पुनरुष्णे पक्षमिति / जातरसमुत्पन्नरसं वरासवं स्मिन् भाग एक निःक्वार्थ कुर्यात् , एकस्मिंस्तुभागे चूर्ण पिबेदिति संबन्धः / जातरसस्य लक्षणमाह-मधुगन्धमिति / कुर्यात् / क्षुण्णान् कुहितान् / पूर्वोक्ते निःक्वाथे भावयेत् सप्ताह असावेव विधिः क्षारमूत्रासवेष्विति अयमेव विधिश्चिकित्सितादौ यावत् / तेषां यवानाम् / अवाप्य निक्षिप्य / चूर्णानां पूर्वोक्तोर्ववक्ष्यमाणक्षारोदकासवादिषु गुडमधुयोनिष्वन्येषु च हिमाहिम | रितत्रिवृदादिद्रव्यैकभागचूर्णानाम् / अत्र अस्मिञ् शास्त्रे / कीर्तितं कालस्थापनस्य पाकप्राप्तिलक्षणस्य चेति // 28-30 // कथितम् / सौवीरकं हितं ज्ञेयमिति संबन्धः / ततस्तस्माचूर्ण | भागनिक्षेपणादनन्तरं कलसे प्रक्षिप्य, तत् सौवीरकं तदनन्तरं वैरेचनिकमूलानां क्वाथे माषान् सुभावितान् // तेषामेव त्रिवृदादीनामन्यतमस्य कषायेण क्वाथेन शीतलेन सुधौतांस्तत्कषायेण शालीनां चापि तण्डुलान् 31 सुयोजितं पूर्ववत् संनिदध्यादिति संबन्धः / सौवीरकं सौवीरक. अवक्षुबैकतः पिण्डान् कृत्वा शुष्कान् सुचूर्णितान् // संज्ञम् // ३५-३९॥शालितण्डुलचूर्ण च तत्कषायोमसाधितम् // 32 // पूर्वोक्तं वर्गमाहृत्य द्विधा कृत्वैकमेतयोः // 40 // तस्य पिष्टस्य भागांस्त्रीन् किण्वभागविमिश्रितान् // भागं संक्षद्य संसृज्य येवैः स्थाल्यामधिश्रयेत् // मण्डोदकार्थे क्वाथं च दद्यात्तत्सर्वमेकतः॥३३॥ | अजङ्गयाः कषायेण तमभ्यासिच्य साधयेत् // 41 // 1 'जातरसमासवं मधुगन्धिकम्' इति पा०। 2. 'वकवः' 1 'पिण्डं पिण्डं कृत्वेत्यर्थः' इति पा० / 2 ‘यवान्' इति पा० / इति पा०॥ | 3 'तानभ्यासिव्य' इति पा० /