SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ अध्यायः 44] सुश्रुतसंहिता। 193 सुसिद्धांश्चावतायैतानौषधिभ्यो विवेचयेत् // तयोः कल्ककषायाभ्यां चक्रतैलं विपाचयेत्॥४७ विमृद्य सतुषान् सम्यक् ततस्तान् पूर्ववन्मितान् // सर्पिश्च पकं वीसर्पकक्षादाहालजीर्जयेत्॥ पूर्वोत्तौषधभागस्य चूर्ण दत्त्वा तु पूर्ववत् // मेहगुल्मानिलश्लेष्मविबन्धस्तैिलमेव च // 48 // तेनैव सह यूषेण कलसे पूर्ववत् क्षिपेत् // 43 // चतुःस्नेहं शकच्छुक्रवातसंरोधजा रुजः॥ शात्वा जातरसं चापि तत्तुषोदकमादिशेत् // तयोरित्यादि / तयोर्दन्तीद्रवन्त्योः। कल्ककषायमात्रायां परि. तुषाम्बुसौषीरकयोर्विधिरेष प्रकीर्तितः॥४४॥ भाषा स्मरणीया; तामाश्रित्य कल्पनोच्यते-तैलपलानि द्वात्रिंशत्, षड्रात्रात् सप्तरात्राद्वा ते च पेये प्रकीर्तिते // दन्तीद्रवन्तीकल्कपलान्यष्टौ, दन्तीद्रवन्तीकाथस्य पलानि शततुषोदककल्पं निर्दिशन्नाह-पूर्वोक्तमित्यादि / त्रिवृदादिमूलं मेकमष्टाविंशत्यधिकं, तावत् क्वाथ्यं यावत्तलपाकलक्षणम् / दन्ती. विदारिगन्धादिस्तथा महत् पञ्चमूलं मूर्वा शाष्टिा चेति पूर्वोक्तो द्रवन्तीक्वाथस्यायं विधिः-पानीयपलानि पञ्चशतानि द्वादशाधिवर्गः। द्विधा कृत्वा द्वौ भागौ कृवेत्यर्थः / एतयोर्भागयोर्मध्ये कानि, दन्तीद्रवन्तीपलानि शतमेकं, काथशेषमेकशतमष्टाविंशएकं भागं संक्षुद्य कुट्टयित्वा, सतुषैर्यवैः सह संसृज्य संबद्धी. त्यधिकम् ; इति वाथकल्पना। अन्यत्राप्यनुक्ततैलादिमाने इयमेव कृत्य, स्थाल्यामधिश्रयेत् निक्षिपेत् / यवानामेको भागः। कल्पना ज्ञेया। चक्रतैलमिति चक्रपीडितं तिलतैलं, हस्तादियत्र. अजशृङ्गी कर्कटशृङ्गी, 'विषाणिका' इत्यपरे / तं पूर्वोकं सयवं पीडननिषेधार्थ; चक्रे ह्यभृष्टा एव तिलादयः पीड्यन्ते, ते पुनभाग, साधयेत् रन्धयेत् / सुसिद्धान् सुखिन्नान् , एतान् यवान्, गुणवत्तरा भवन्ति; यत्रेण भर्जनरूक्षितानां तिलानां स्नेहगुरुऔषधेभ्यो विवेचयेत् पृथक् कुर्यात् / तान् यवान् / पूर्ववन्मितान् खादयो गुणा हीयन्त इति / सर्पिश्चेति ताभ्यां दन्तीद्रवन्तीमूलभागद्वयपरिमितान् , पूर्वोत्तौषधभागस्योद्ध(व)रितस्य' इति शेषः। कल्ककषायाभ्यां प्रत्येक पक्कं सिद्धं सर्पिर्विसादीञ्जयेत् / पुनपूर्ववत् चतुर्थभागप्रमाणमित्यर्थः / तेनैव सह यूषेणेति प्रोक्कस्खि- दन्त्याः कल्को द्रवन्त्यास्तु कषाय इति बोद्धव्यम् / तैलमेव चेति नौषधवर्गयवाजशृङ्गीकषायेणोद्धृतोषधयवेन; स पुनरौषधसंसर्गेण चक्रतैलं पुगर्मेहगुल्मादीजयेत् / चतुःस्नेहमिति घृततैलवसामघनखायूष इव जातः / जातरसं व्यक्ताम्लम् / तयोः सौवीर- जानश्चत्वारः स्नेहाः / शकृत् पुरीषम् / चतुःस्नेहं दन्तीद्रवन्तीकतुषोदकयोळक्काम्लले कालावधिं दर्शयन्नाह-षड्रात्रात् मूलसाधितं वातसंरोधजा रुजो जयेदिति संबन्धः / अत्र द्रवसप्तरात्राद्वा; षछात्रसप्तरात्रविकल्पोऽप्युष्णशीतकालापेक्षः। ते स्यानुक्तत्वाच्चतुर्गुणं जलं देयम् // 47 // 48 ॥चेति सौवीरकतुषोदके // 40-44 // दन्तीद्रवन्तीमरिचकनकाह्वयवासकैः॥४९॥ वैरेचनेषु सर्वेषु त्रिवृन्मूलविधिः स्मृतः॥४५॥ विश्वमेषजमृद्वीकाचित्रकैमूत्रभावितम् // त्रिवृद्विधानं सप्रपञ्चमुद्दिश्य त्रिवृद्विधानप्रकारातिदेशेनावशि- सप्ताहं सर्पिषा चूर्ण योज्यमेतद्विरेचनम् // 50 // ष्टवैरेचनमूलानि निर्देष्टुमाह-वैरेचनेष्वित्यादि / वैरेचनेषु सर्वे- जीणे संतर्पणं क्षौद्रं पित्तश्लेष्मरुजापहम् // ष्विति अवशिष्टेषु श्यामादन्तीद्रवन्तीसप्तलादिषु / त्रिवृन्मूलविधिः अजीर्णपार्श्वरुपाण्डुप्लीहोदरनिबर्हणम् // 51 // स्मृत इति यादृशस्त्रिवृन्मूले विधिरुतस्तादृशस्तेष्वपि ज्ञेय इत्यर्थः। दन्तीत्यादि / दन्ती सम्बरी; कनकाह्वयं कङ्गुष्ठं, 'नागकेसतद्यथा-श्यामामूलं श्यामाखरसभावितं वा चूर्णितं सैन्धवना रम्' इत्यन्ये; यवासो दुरालभा; विश्वमेषजं शुण्ठी / सप्ताहं मूत्रगरयुक्तमम्लैरनिलव्याधी, मधुरक्वाथसहितं शर्करादिभिस्तुल्यभागं भावितमिति संबन्धः / सर्पिषेति अस्य चूर्णस्य धुतेन वा लेहः गोक्षीरयुक्तं पित्ते, इत्यादिर्यावत् सौवीरकतुषोदकविधिः; एवं कार्य इत्यर्थः / अस्यैव प्रयोगस्य यौगिकमनुसंग्रहमाह-जीणे प्रतिशेषवैरेचनिकमेवेहोदाहार्यम् / विषयोऽपि तेषां वैरेचनिक इत्यादि / जीर्णे तस्मिनौषधे, संतर्पणं क्षौद्रमिति लाजशक्तुसमूलकल्पानां प्रतित्रिवृत्कल्पविषय एवेति // 45 // हितं मधु देयम् // 49-51 // दन्तीद्रवन्त्योर्मूलानि विशेषान्मृत्कुशान्तरे // पिप्पलीक्षीद्रयुक्तानि खिन्नान्युश्रुत्य शोषयेत् // गुडस्याष्टपले पथ्या विंशतिः स्यः पलं पलम् // ततस्त्रिवृद्विधानेन योजयेच्लेष्मपित्तयोः॥ दन्तीचित्रकयोः कर्षों पिप्पलीत्रिवृतोदेश॥५२॥ सामान्यातिदेशं निर्दिश्य दन्तीद्रवन्त्योर्विशिष्टं कल्पनमाह कृत्वैतान्मोदकानेक दशमे दशमेऽहनि // दन्तीत्यादि / दन्तीद्रवन्त्योर्मूलान्युद्धृत्य शोषयेदिति संबन्धः / ततःखादेदुष्णतोयसेवी नियंत्रणास्त्विमे॥५३॥ कि विशिष्टानि ? खिन्नानि, कस्मात् ? विशेषादतिशयेन / दोषना ग्रहणीपाण्डुरोगार्शःकुष्ठनाशनाः॥ क्वेत्याह-मृत्कुशान्तरे; मृत्तिकादर्भमध्ये पुटपाकविधानेनेत्यर्थः। मोदकस्य प्रयोगमाह-गुडस्येत्यादि / अष्टौ पलानि गुडस्य, पिप्पलीक्षौद्रयुक्तानि खिन्नानीति संबन्धः / दन्ती प्रसिद्धा, विंशतिहरीतकीफलानि, दन्तीमूलचूर्णपलं, चित्रकमूलचूर्णपलं द्रवन्ती चीरितपत्रा 'संवरी' इति लोके // 46 // च, पिप्पलीकर्षः, त्रिवृत्कर्षश्च / अत्र तु सप्तगुजाफलपरिमित माषकप्रमाणेन पलादिमानं प्राह्यम् / दश कृखैतान्मोदकानित्यादि 1 'न्यसेत्' इति पा० / 2 'पूर्ववत् चतुर्भागजातमित्यर्थः' इति पा०। 1 'मूत्रभावितैः' इति पा० / मु०सं० 25
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy