SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ अध्यायः 44] सुश्रुतसंहिता। निधाय निक्षिप्य। गुडोऽत्र द्विगुणो देयः। त्रिजातकमत्र यावता सिताजगन्धात्वकक्षीरीविदारी त्रिवृतः समाः॥ "सौगन्ध्यं भवति // 9-11 // लिह्यान्मधुघृताभ्यां तु तृड्दाहज्वरशान्तये॥१६॥ वैरेकीयद्रव्यचूर्णस्य भागं शर्कराक्षौद्रसंयुक्तं त्रिवृधूर्णावचूर्णितम् // सिद्धं साधं काथभागैश्चतुर्भिः॥ रेचनं सुकुमाराणां त्वकपत्रमरिचांशकम् // 17 // आमृद्गीयात् सर्पिषा तच्छृतेन पचेल्लेहं सिताक्षौद्रपलार्धकुडवान्वितम् // तत्काथोमस्वेदितं सामितं च // 12 // त्रिवृञ्चूर्णयुतं शीतं पित्तघ्नं तद्विरेचनम् // 18 // पाकप्राप्ते फाणिते चूर्णितं तत् त्रिवृच्छयामाक्षारशुण्ठीपिप्पलीमधुनाऽऽनुयात् क्षिप्तं पक्कं चावतार्य प्रयत्नात // सर्वश्लेष्मविकाराणां श्रेष्ठमेतद्विरेचनम् // 19 // बीजाव्यपथ्याकाश्मर्यधात्रीदाडिमकोलजान् // शीतीभूता मोदका हृद्यगन्धाः तैलभृष्टान् रसानम्लफलैरावाप्य साधयेत् 20 __ कार्यास्त्वेते भक्ष्यकल्पाः समासात्॥१३ घनीभूतं त्रिसौगन्ध्यत्रिवृत्क्षौद्रसमन्वितम् // मोदकभक्ष्यान्निर्दिशनाह-वैरेकीयेत्यादि / वैरेकीयद्रव्याणां लेह्यमेतत्कफप्रायैः सुकुमारैर्विरेचनम् // 21 // त्रिवृच्छयामादीनां ग्रहणम् / क्वाथभागैरिति विरेचनद्रव्यक्वाथ- नीलीतुल्यं त्वगेलं च तैत्रिवृत्ससितोपला // भागैश्चतुर्भिर्मन्देऽनौ घृतेन विरेचनद्रव्यसिद्धेन, सामिताभागं चूर्ण संतर्पणं क्षौद्रफलाम्लं सन्निपातनुत् // 22 // गोधूमचूर्ण तुल्यभागं प्रक्षिप्य मर्दयित्वा पिष्टपाचनिकायां धृवा इदानीं वरेचनलेहानाह-सितेत्यादि / सिता शर्करा अजगन्धा ऊष्मणा खेदयित्वाऽन्यस्मिन् फाणिते पाकप्राप्ते प्रक्षिप्य मोदकाः जवानिका, 'बोथइका' इत्यन्ये; वक्षीरी वंशलोचना; विदारी कार्याः // 12 // 13 // बिडाली (विराली); त्रिवृत् 'निशोत्र' इति लोके / शर्करेरसेन तेषां परिभाव्य मुद्ान् त्यादि / मरिचांशकमिति अंशश्चतुर्थो भागः / पचेदित्यादि / यूषः ससिन्धूद्भवसर्पिरिष्टः॥ सिता शर्करा, तस्याः पलं, क्षौद्रं मधु, तस्यार्धकुडवश्चत्वारि वैरेचनेऽन्यैरपि वैदलैः स्या पलानि; त्रिवृत् लेहस्य चतुर्थांशेन / अत्र मधुनोऽग्निसंयोगो न देवं विदध्याद्वमनौषधैश्च // 14 // विरुध्यते, अनवस्थानात् प्रयोगाभावाच्च / त्रिवृदित्यादि / श्यामा वृद्धदारुकः, क्षारो यवक्षारः, आप्नुयात् लिह्यात् / बीजादयेत्यादि - यूषकल्पं निर्दिशन्नाह-रसनेत्यादि / तेषामिति तेषां विरे बीजाढ्यान् सुपक्वान् पथ्यादीन् सहैव बीजैः साधयेत् तान् चनद्रव्याणाम् / अन्ये खेवं पठन्ति–'मुद्गानां वा तद्रसे भावि रसान् पथ्याधात्रीदाडिमकोलजानेरण्डतैलभृष्टान्, पुनरम्लतानां यूषः कल्प्यः सघृतः सैन्धवान्यः' इति / तद्रसे प्रधानक फलैर्बीजपूरादिभिः सह आवाप्य प्रक्षिप्य साधयेत् ; पथ्यादीनां ल्पनया त्रिवृतारसे / वैरेचने इति विरेचनद्रव्यभावितैरन्यैरपि यदृच्छया मात्रा, जले तु षोडशगुणे तेषां काथः कर्तव्यः, वैदलैर्मसूरादिभि!षः स्यात् भवेदित्यर्थः / एवमित्यादि / एष एव एरण्डतैलमात्रा तु यावता तस्य भर्जनं संभवति, अम्लफलं तु वमनीयादियूषाणां कर्ममार्गः // 14 // क्वाथस्य चतुर्थाशेन, त्रिसौगन्ध्यमात्रा तु यावता सौगन्ध्यं भित्त्वा द्विधेश्वं परिलिप्य कल्कै- भवति, त्रिवृत् क्षौद्रं तु प्रत्येक लेहस्य चतुर्थाशेन / कफप्रायैर्भू त्रिभण्डिजातैः प्रतिबध्य रजवा॥ यिष्ठकफैः पुरुषैः सेव्यम् / नीलीतुल्यमिति नीलीफलतुल्यं पक्कं च सम्यक् पुटपाकयुक्त्या खगेलं, नीली श्रीफलिका / तैर्नील्यादिभिः सह तुल्या त्रिवृत् / खादेत्तु तं पित्तगदी सुशीतम् // 15 // | ससितोपला शर्करायुक्ता / सतर्पणं प्रीणनम् / केचित् 'सतर्पणम्' पुटपाकक्रम विरेचनं निर्दिशन्नाह-भित्त्वेत्यादि / भित्त्वा शत पलान्त इति पठन्ति, व्याख्यायन्ति च-तर्पणाः शक्तवः, तैः सह युक्तम्। क्षौद्रफलाम्लं मधुबीजपूराम्लरसेन सह चूर्ण देयम् / सन्निपातनुत् विदार्य / त्रिभण्डी शुक्ला त्रिवृत् / पुटपाकयुक्त्या पुटपाकक्रमेण शालाक्योक्तक्रियाकल्पनिर्दिष्टपुटपाकविधिना; तेन काश्मर्यादि प्रशान्ते सन्निपातेऽनुबन्धपरिरक्षणार्थमित्यर्थः // 16-22 // पत्राच्छादनकुशपरिवेष्टनं मृदावलेपनं निधूमाङ्गारान्तरुपखेदनादि त्रिवृच्छयामासिताकृष्णात्रिफलामाक्षिकासमैः। सर्वमतिदेशेन लभ्यते / अन्ये खेवं पठन्ति-"इक्ष द्विधा मोदकाः सन्निपातोवरक्तपित्तज्वरापहाः॥२३॥ पाटशिलाऽवलिख्य त्रिवृत्कल्कैः प्रतिसन्धाय चापि / पक्कं | वैरेचनिकमोदकमाह-त्रिवृदित्यादि / श्यामा वृद्धदारुकः / सम्यक् पुटपाककमेण खादेच्छीतं पित्तरोगाभिभूतः" इति; त्रिफलायाः प्रत्येक भागाः समाः। यद्यप्यत्र भागश्रुतिर्नास्ति व्याख्यानयन्ति च,-त्रिवृत्कल्कैरिति बहुवचनानिवृदादिकल्कै तथाऽपि सितामाक्षिके पक्वा गुटिकाः कार्याः, सितामाक्षिके रित्यादिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, तेनान्येषां वेरेचनिकानाम- समस्तद्रव्येभ्यो द्विगुणे ग्राह्ये // 23 // यमेव पुटपाकविधिरिति द्योतयति // 15 // त्रिवृद्भागास्त्रयः प्रोक्तास्त्रिफला तत्समा तथा॥ 1 'यूषो हृयः' इति पा०। क्षारकृष्णाविडङ्गानि संचूर्ण्य मधुसर्पिषा // 24 //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy