________________ 188 निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान मजसिद्धं वा पयः, मदनफलमजसिद्धेन वा पयसा मन्त्रितमन्त खमुष्टिम् / उदङ्मुख उत्तराभिमुखो वैद्यः, प्राङ्मुखं यवागूम्, अधोभागासृकपित्तहृद्दाहयोः; मदनफल- पूर्वाभिमुखमातुरम् / अभिमन्त्रणमन्त्रमाह-ब्रह्मदक्षेत्यादि / मजसिद्धस्य वा पयसो दधिभावमुपगतस्य दध्यु- मन्त्रार्थस्त्वदर्शनीयः, आवृत्त्यैव केवलया मन्त्राणां फलदत्वात् / त्तरं दधि वा कफप्रसेकच्छर्दिमूर्छातमकेषु मदन- अस्य योगस्य विषयं नियमयन्नाह-विशेषेणेत्यादि / विशेषेण फलमजरसंस्नेहं वो भल्लातकस्नेहवदादाय फाणिती- अतिशयेन, श्लेष्मज्वरादिषु 'देय' इत्यध्याहारः / अप्रवर्तमानस्य भूतं लेहयेत्, आतपपरिशुष्कं वा तमेव जीवन्ती. दोषस्य प्रवर्तने हेतुं दर्शयन्नाह-अप्रवर्तमान इत्यादि / दुर्वकषायेण, पित्ते कफस्थानगते; मदनफलमजवाथं मनबहुदोषविषययोगमाह-मदनेत्यादि / मदनफलमज्जा मदवा पिप्पल्यादिप्रतीवापं, तच्चर्ण वा निम्बरूपिकाक. नफलमध्यस्य स्निग्धो भागः, 'सकलमेव मदनफलम्' इत्यन्ये / पाययोरन्यतरेण संतर्पणकफजव्याधिहरं, मदनफ- मदनफलकषायेण 'पाययेत्' इत्यध्याहारः / मदनेत्यादि / लमजचूर्ण वा मधूककाश्मर्यद्राक्षाकषायेण / मद- सन्तानिकाामिति लेहयेदिति संबन्धः; सन्तानिका क्षीरस्योपनफलविधानमुक्तम् // 3 // रितनः स्यानो भागः / मदनफलमज्जसिद्ध वा पयःपाययेदित्यवमनेत्यादि। फलादीनामिति फलं मदनफलम् , आदिग्रहणात् ध्याहारः; अत्रापि प्रकुञ्चः / मदनफलपक्कसिद्धेन वा पयसा कुटजजीमूतकेक्ष्वाकुधामार्गवकृतवेधनानि गृह्यन्ते / मदनपु | यवागू लेहयेदिति संबन्धः। पयःसन्तानिकायवागूनां विषय माह-अधोभवरक्तपित्ते पित्तकृतहृदयदाहे च / मदनेत्यादि / प्पाणामिति अत्र पुष्पशब्दः फले वर्तते, कारणे कार्योपचारात् / दध्युत्तरं सरं, लेहयेदिति संबन्धः / दधि वा 'पाययेत्' इत्यचूर्णप्रकुञ्चं पुनरस्य मध्यमा मात्रा; प्रकुञ्चः पलं, 'मुष्टिः' इत्येके, ध्याहारः / एतद्योगद्वयमुक्तम् / मदनेत्यादि / मदनफलमज्जरसं 'कराङ्गुलिचतुष्कालावधिमितं चूर्णम्' इत्यपरे / प्रत्यक्पुष्पा फाणितीभूतं काकवीभूतं लेहयेदिति संबन्धः / भल्लातकस्नेहवदा.. अपामार्गः, सदापुष्पी अर्कस्तस्य मूलं, निम्बः प्रसिद्धः; कषा दायेति द्विव्रणीयोकेन विधिना / आतपेत्यादि जीवन्तीकषायेण याणां त्रिल.द्योगत्रयमुक्तम् / पुष्पचूर्णमात्रामिति मात्रा च तन्त्रा आतपविशुष्कं तमेव मदनफलमजरसं 'पाययेत्' इति शेषः / न्तरे चूर्णशरवः, अत्र च मात्राशब्दो यथायोगवचनोऽभिप्रेतः। जीवन्ती शुष्कयावनालवर्णा लतौषधी पर्ववती / एतयोर्योगयोअस्याग्रे 'अक्रूराशयमुपस्थितदोषं मृदुप्रच्छर्दनं' इति केचित् विषयमाह-पित्ते कफस्थानगते इति / मदनफलमजक्वाथं वेत्यादि पठन्ति; तन्न, निबन्धकारैरपठितवात् / मदनेत्यादि / शलाटु मदनफलमजक्काथं वेत्यायेको योगः / तचूर्ण वा निम्बरूपिकाआमं फलम् / एवमिति एवंशब्दात् प्रत्यक्पुष्पादीनां त्रयः कषाययोरन्यतरेणेति योगद्वयं; तचूर्ण मदनफलमजचूर्ण, रूपिका कषाया झेयाः, तेन योग अपि त्रयः / रम्यको महानिम्बः। अर्कः / एतेषां त्रयाणां योगानां विषयं नियमयन्नाह-संतअभिप्रतप्तानि उष्णीकृतानि, 'पाययित्वा वामयेत्' इत्यनुवर्तनी पणेत्यादि / मदनफलमजचूर्ण वा मधूककाश्मर्यद्राक्षाकषायेणेयम् / शलाटुचूर्णेषु योगान्तरं निर्दिशबाह-मदनेत्यादि / त्यादि द्वात्रिंशत्तमं योगं केचित् पठन्ति, तन्नेच्छति गयी। अत्रापि चूर्णस्य प्रकुश्च एव, तिलतण्डुलयोस्तु यवागूप्रमाणेन व्याख्यातमेवोपसंहरन्नाह-मदनेत्यादि / एतेनाप्रवर्तनव्यापच्चिमात्राकल्पन; लेहयित्ला वामयेदिति ज्ञेयं, लेह्यखाद्यवाग्वाः / कित्सां विहाय मदनफलयोगा एकत्रिंशदुक्ताः // 3 // तदेवं शलाटुचूर्णेषु मदनस्य चखारो योगाः / मदनफलानां पक्कानां प्रधानं योगं निर्दिशन्नाह-निर्वृत्तानामित्यादि / निवृत्तानां जीमूतककुसुमचूर्ण पूर्ववदेव क्षीरेण, निवृत्तेषु निष्पन्नानां नातिहरितपाण्डुसेन, परिपाकातिपाण्डुले हि वीर्या- क्षीरयवाणू, रोमशेषु सन्तानिकां, अरोमशेषु दध्युतिक्रमः स्यात् / कुशमूढः कुशविरचितः पुटकः / फलपिप्पलीः त्तरं, हरितपाण्डुषु दधि, तत्कषायसंसृष्टां वा सुरां मदनफलबीजानि / तासामिति तासां फलपिप्पलीनाम् / अन्तर्न- कफारोचककासश्वासपाण्डुरोगयक्ष्मसुः पर्यागतेषु खमुष्टिमिति नखानां मध्ये मुष्टिर्न तु परिभाषिका पलाभिधाना, मदनफलमजवदुपयोगः॥४॥ अन्तर्नखमुष्टिं यष्टीमधुककषाये आतुरं पाययेदिति संबन्धः / / | मदनफलस्य पश्चाजीमूतकं दर्शयन्नाह जीमूतकेत्यादि / कोविदारेत्यादि / कोविदारादीनां संशोधनसंशमनीयोक्तानामेका- जीमूतको देवदाली / पूर्ववदेवेति प्रत्यकपुष्पादिद्रव्यत्रयक्वाथैदशानामन्यतमस्यैकतमस्य कषाये / एतेनैकादशयोगा उक्ताः। स्त्रयो योगाः पुष्पचूर्णस्य / अन्ये तु चरके प्रत्यकपुष्पादियोगा प्रमृद्येति फलपिप्पलीनामन्त खमुष्टिमिति संबन्धः / किंविशिष्ट- न सन्तीति क्षीरेणैवान्यमेकं योगमिच्छन्ति, पूर्ववदित्यनेन मन्त खमुष्टिं ? रात्रिपर्युषितं मधुसैन्धवयुक्तं च / आशीभिरभिम- प्रकुञ्चं मधुसैन्धवादियुक्तं चामनन्ति / निर्वत्तेष्वित्यादि / निर्ध. त्रितमिति इष्टाशानिष्पादनमन्त्रोऽप्याशीः, ताभिर्वेदोक्ताभिरभि- त्तेषु जातमात्रेषु; क्षीरथवागू जीमूतशलाटुक्कथितक्षीरयवागूम् / | रोमशेष्वित्यादि / रोमशेषु कठिनावस्थां प्राप्तेषु; सन्तानिकामिति 1 'मदनफलमज्जरसं लेहं वेति योगदये मज्जरसं फाणितीभूतं जीमूतचूर्णक्कथितक्षीरसन्तानिकाम् / अरोमशेवित्यादि अरो. लेहं वा भल्लातकलह विधिना गृहीतम् / फाणितीभूतमिति कथ. मशेषु बृहत्तमेषु, चूर्णक्कथितक्षीरस्य दधिभावं गतस्योत्तरं नात्तन्तुलीभूतम् / भछातकलेहविधानं च द्विवणीये वक्तव्यम् / ' सरकम् / हरितपाण्डुष्वित्यादि हरितपाण्डुषु कठिनतमेषु तचूर्ण. इति चक्रः। क्वथितक्षीरस्य दधि। तत्कषायसंसृष्टामिति जीमूतककषायकृताम् /