SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ अध्यायः 43] सुश्रुतसंहिता। 187 Wwwwwwwwwwwwww तोयप्रसादनफलः, शाकः खरमसृणपत्रपृष्ठोदरः, तयोः फलम् : त्रिचत्वारिंशत्तमोऽध्यायः। वनस्पतयो न्यग्रोधादयः, तेषां फलानि / सालसारादेस्तिक्तानु अथातो वमनद्रव्यविकल्पविज्ञानीयमध्यायं व्यासरत्वात् कथं कषायवर्गेऽस्य पाठ इत्याह-प्रायशः; 'कषाय' ख्यास्यामः॥१॥ इति शेषः / कुरुवकः कण्टसेलयाकः, कोविदारः काञ्चनारकः ('कोविदारमपि काञ्चनारकं मल्लिका विचकिलं विदुर्बुधाः' यथोवाच भगवान धन्वन्तरिः॥२॥ इति हलायुधः / ), जीवन्ती डोडी, चिल्ली क्षेत्रवास्तुकः, अथातो वमनद्रव्येत्यादि / विकल्पाः प्रयोगाः // 1 // 2 // पालझ्या शाकविशेषः 'पालङ्क' इति लोके, सुनिषण्णकः सिरि- वमनदव्याणां फलादीनां मदनफलानिपतमावालिका, 'चतुष्पी' इत्यपरे, वरकादयः कुधान्यानि, मुद्गादयो नि भवन्ति / अथ मदनपुष्पाणामातपपरिशुष्काणां वैदलाः // 11 // चूर्णप्रकुञ्ज प्रत्यकपुष्पासदापुष्पी निम्बकषायाणाम तत्रैतेषां रसानां संयोगास्त्रिषष्टिर्भवन्ति / तद्य- न्यतमेनालोज्य मधुसैन्धवयुक्तां पुष्पचूर्णमात्रां पाथा-पञ्चदश द्विकाः, विंशतित्रिकाः, पञ्चदश ययित्वा वामयेत् / मदनशलाटुचूर्णान्येवं वा बकुलचतुष्काः, षट् पश्चकाः, एकशः षड्रसाः, एका षट्रक रम्यकोपयुक्तानि मधुलवणयुक्तान्यभिप्रतप्तानि इति / तेषामन्यत्र प्रयोजनानि वक्ष्यामः // 12 // मदनशलाटुचूर्णसिद्धां वा तिलतण्डुलयवागूम् / तत्रेत्यादि / एषां तु विवरणमुत्तरतन्त्रे खयमेवाचार्यः करिष्य- निर्वृत्तानां वा. नाति हरितपाण्डूनां कुशमूढाववद्ध. ति, अस्माभिस्तु ग्रन्थबाहुल्यभयाद्विवरणं न कृतम् / द्विषष्टिदोष- मृगोमयप्रलिप्तानां यवबु(तु)पमुद्माषशाल्यादिधा. भेदेषु द्विषष्टी रसभेदा योज्याः, खस्थे तु षडेव समुदिताः॥१२॥ न्यराशायष्टरात्रोषितक्लिन्नभिन्नानां फलानां फलपिभवंति चात्र प्पलीरुद्धृत्यातपे शोषयेत्, तासां दधिमधुपलल. जग्धाः षडधिगच्छन्ति बंलिनो वश्यतां रसाः॥ विमृदितपरिशुष्काणां सुभाजनस्थानामन्त खमु यथा प्रकुपिता दोषा वशं यान्ति बलीयसः 13 टिमुष्णे यष्टीमधुककषाये कोविदारादीनामन्यतमे इति सुश्रुतसंहितायां सूत्रस्थाने रसविशेषविज्ञानी. वा कषाये प्रमृद्य रात्रिपर्युषितं मधुसैन्धवयुक्तमायो नाम द्विचत्वारिंशत्तमोऽध्यायः॥४२॥ शीर्भिरभिमन्त्रितमुदङ्मुखः प्राङ्मुखमातुरं पाययेद नेन मन्त्रेणाभिमख्यइदानी रसानामेकैकानामनभ्यासप्रतिपादितबहुतरदोषाणां / विशिष्टविषये दोषा न भवन्तीति निर्देिशन्नाह-भवति चात्र "ब्रह्मदक्षाविरुद्रेन्द्रभूचन्द्रार्कानलानिलाः // ऋषयः सौषधिग्रामा भूतसंघाश्च पान्तु ते // 1 // जग्धा इत्यादि / जग्धा भक्षिताः, षड्सा एकैकशः कृत्वा / रसायनमिवर्षीणां देवानाममृतं यथा // अभ्यस्ता अपि बलिनः शक्त्युपचयबलयुक्तस्य पुरुषस्य, वश्यता वशभावं, यान्ति गच्छन्ति, दोषकारिणो न भवन्तीत्यर्थः; यथा / सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते // 2 // " दोषा एव बलीयसो बलयुक्तस्य पुरुषस्य कार्यकरणक्षमा न विशेषेण श्लेष्मज्वरप्रतिश्यायान्तर्विद्रधिषु; अप्रभवन्ति, एवं रसा अपीत्यर्थः / 'बलिनो रसस्य' इति केचित् // 13 // वर्तमाने वा दोषे पिप्पलीवचागौरसर्षपकल्कोन्मि. इति श्रीडल्ह(क)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- त्रैः सलवणैरुष्णाम्बुभिः पुनः पुनः प्रवर्तयेदासम्य व्याख्यायां सूत्रस्थाने रसविशेषविज्ञानीयो नाम ग्वान्तलक्षणादिति / मदनफलमजचूर्ण वा तत्काद्विचखारिंशत्तमोऽध्यायः // 42 // थपरिभावितं मदनफलकषायेण; मदनफलमजसि. द्धस्य वा पयसःसन्तानिकां क्षौद्रयुक्तां, मदनफल१ अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते। 2 'इदानीं १'पुष्पादिपूर्वकत्वात् पक्कमदनफलस्य तत्प्रयोगस्य च वमनरसानामुपयोगे बलवानेव रसः कार्य करोतीति सदृष्टान्तमाह- त्वात् तत्पुष्पादिप्रयोगानेव क्रमेणाह-तत्र मदनपुष्पाणामित्यादि / भवति चात्रेत्यादि / भुक्ता इत्युपयोगोपलक्षणं, तेनाभ्यअनादि- ' प्रत्यक्पुष्पा अपामार्गः, तस्येह मूलम् / निर्वृत्तानां पक्कानाम् / नातिप्रयोगो विज्ञेयः / यो रसो वीर्येणोपचयेन वा बलवान् तस्यतरे हरितपाण्डूनामित्यनेनाभिमतपाकावस्थोच्यते / छिन्नभिन्नानामिति निवर्या हीनरसा वशतां यान्ति, बलवानेव रसः कार्य करोतीत्यर्थः। यथोक्तविधिना, अत एवावस्थितत्वेन क्लिन्नानां सतां यलेन भिन्नादृष्टान्तेऽपि बलवाननुबन्ध्यरूपप्राप्तो दोषोऽनुबन्धमप्रधानं तिरस्कृत्य | नाम् / पिप्पली मदनफलमध्यबीजम् / रात्रिपर्युषितमित्यनेन शीतक' कार्य करोति / अत एवोक्तं 'सन्निपाते तु यो भूयान् स दोषः | षायं ग्राहयति / विशेषेणेति वचनेन सर्ववामनीयविषयतां चास्य परिकीर्तितः' इति / अन्ये तु 'बलिनः पुरुषस्य रसा अत्यन्ताभ्या- विधेर्दर्शयति / एतेषु वमनप्रयोगेषु वक्ष्यमाणेषु च पूर्वकर्म स्नेहादि सेऽपि बलवदग्नितया वशतां यान्ति न दोषं कुर्वन्ति; यथा दोषा | उत्तरकर्म च पेयादि वक्ष्यमाणं सर्व योजनीयम् / ' इति चक्रः / बलवतः पुरुषस्याग्निबलदेहबलाभिभूतत्वान्न विकारं कुर्वन्ति' इति 2 'मधुसैन्धवयुक्तमुदङ्मुखः' इति पा०। 3 'क्षौद्रयुक्तां' इति श्लोकार्थ वर्णयन्ति' इति चक्रः / | कचित्पुस्तके न पश्यते।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy