SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 186 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान कटुकस्य प्रकृतिकर्म निर्दिशन्नाह-कटुक इत्यादि / अव- | तीनि समासेन लवणो वर्गः; पिप्पल्यादिः सुरसासादन अनुत्साहकृत् / तम्यवातिसेवितस्य दोपं निर्दिशन्नाह- दिः शिग्रुमधुशिगुमूलकलशुनसुमुखशीतशिवकुस एवंगुण इत्यादि / भ्रमश्चक्रारूढस्येव; मद उन्मादपूर्वरूपं, ठदेवदारुहरेणुकावल्गुजफलचण्डागुग्गुलुमुस्तलाहर्पक्षयो वा // (4) // गलकीशुकनासापीलुप्रभृतीनि सालसारादिश्च तिक्तश्छेदनो रोचनो दीपनः शोधनः कण्डकोठ- | प्रायशः कटुको वर्गः; आरग्वधादिर्गुडूच्यादिर्मण्डूतृष्णामूच्ज्व रप्रशमनःस्तन्यशोधनो विण्मत्रक्लेद- कपणीवेत्रकरीरहरिद्राद्वयेन्द्रयववरुणस्वादुकण्टकमेदोवसापूयोपशोषणश्चेति; स एवंगुणोऽप्येक सप्तपर्णबृहतीद्वयशङ्खिनीद्रवन्तीत्रिवृत्कृतवेधनकएवात्यर्थमुपसेव्यमानो गात्रमन्यास्तम्भाक्षेपका- कोटककारवेल्लवातोंककरीरकरवीरसुमनःशापदितशिरःशूलभ्रमतोदभेदच्छेदास्यवरस्यान्यापाद- प्यपामार्गत्रायमाणाशोकरोहिणीवैजयन्तीसुवर्चयति // (5) // लापुनर्नवावृश्चिकालीज्योतिष्मतीप्रभृतीनि समासे न तिक्तो वर्गः; न्यग्रोधादिरम्बष्ठादिः प्रियङ्ग्वादी तिक्तस्य प्रकृतिकर्म निर्दिशन्नाह-तिक्त इत्यादि / रोचन रोधादिस्त्रिफलाशल्लकीजम्ब्वाम्रबकुलतिन्दुकफइति इतरभक्ष्यवस्तृनां, न पुनः स्वयमेव / तस्याप्यति से वितस्य लानि कतकशाकफलपाषाणभेदकवनस्पतिफलानि दोष निर्दिशनाह-मन्यास्तम्भेत्यादि / मन्ये द्वे, तयोः स्तम्भ 4 सालसारादिश्च प्रायशः कुरुवककोविदारकजीव इति // (5) // न्तीचिल्लीपालव्यासुनिषण्णकप्रभृतीनि वैरकादयो कपायः संग्राहको रोपणः स्तम्भनः शोधनो मुद्गादयश्च समासेन कषायो वर्गः // 11 // लेखनः शोपणः पीडनः क्लेदोपशोपणश्चेति; स __ अत इत्यादि / अतोऽनन्तरं, सर्वेषां रसानां द्रव्याण्युपदेएवंगुणोऽप्येक एवात्यर्थमुपसेव्यमानो हृत्पीडास्य.. शोपोदराध्मानवाक्यग्रहमन्यास्तम्भगात्रस्फुरणचु. क्ष्यामः / क्षीरेत्यादि / शृङ्गाटकं द्विविधं स्थूलाल्पभेदेन नपुसं 3 'तिरेसी' इति लोके; एर्वारुः रोमशा कर्कटी; गिलोज्यः कालङ्कमुचुमायनाकुचनाक्षेपणप्रभृतीञ्जनयति // 10 // | तकः शितोड्यकन्दः प्रावृड्जातः शणपत्रिकाकारवल्लीयुक्तो कषायस्य प्रकृतिकर्म निर्दिशन्नाहु-कपाय इत्यादि / रोपणो गिलोठी' इति लोके; 'अज(कोलोज्य' इत्यन्ये पठन्ति, चिचोव्रणस्य / स्तम्भनो गात्राणां, मृदूनां वा दृढीकरणः / शोधनो (चो)टकमिति च व्याख्यानयन्ति; प्रियालश्चारः; पुष्करबीजं व्रणस्य / लेखनो व्रणाद्युत्मन्नमांसस्य। शोपणो द्रवधातोः, व्रणमे- पद्मबीज; राजादनः क्षीरिकः; पयस्या विदारीभेदः; क्षीरमोरटः हादीनां वा / पीडनो व्रणस्य हृदयस्य वा, वातकारित्वात् / किलाटमस्तु, पीलुपी' इत्येके; मधुलिका मर्कटकः / दाडिमेत्यादि तस्याप्यतिसेवया दोपमाह-स एवंगुण इत्यादि / चुमचुमा- प्राचीनामलकः 'पानीयामलक' इति लोके; भव्यफलं 'कर्मरङ्ग' यनं राजिकालिप्तस्येव खक्पीडा, आक्षेपणमतिशयेन कम्पनम् / इत्येके, 'तालफलसदृशमहावल्कलं कषायाम्लमधुरं' इत्यन्ये; प्रभृतिग्रहणादन्यानपि वातविकारानर्दितादीन् करोति // 10 // पारावतः कामरूपे मधुराम्लरसफलं; दन्तशठो जम्बीरः; अतः सर्वेषामेव द्रव्याण्यपदेक्ष्यामः। तद्यथा शुक्तं सन्धानकविशेषश्चक्रमिति लोके; सौबीरकतुषोदके निस्तुषकाकोल्यादिःक्षीरघृतवसामजशालिपष्टिकयवगो. सतुषयवकृते त्रिवृत्कषायसहिते सन्धाने, धान्याम्लं काजिक धूममापटङ्गाटककसेरुकत्रपुसैर्वारुकर्कारुकालाबू: प्रभृतिग्रहणाच्छाण्डाक्यादीनामवबोधः / सैन्धवेत्यादि पाक्यमुकालिन्दकतकगिलोड्यप्रियालपुष्करवीजकाश्मर्य द्विदं; रोमकं शाकम्भरीदेशोत्थं, श्वेतलवणमित्यन्ये; सामुद्रं मधूकद्राक्षाखर्जूरराजादनतालनालिकेरेक्षुविकार समुद्रसमीपभवं गुर्जरराष्ट्रे प्रचुरं भवति पक्रिमं पाकाभिनिर्वृत्तं वलातिबलात्मगुप्ताविदारीपयस्यागोक्षुरकक्षीरमो- 'फुल्लालवणम्' इत्युच्यते; ऊषरप्रसूतमूषरलवणं; प्रभृतिग्रहणारटमधूलिकाकृष्माण्डप्रभृतीनि समासेन मधरो कणक्षारादीनामवबोधः / पिप्पल्यादिरित्यादि / शीतशिवं कर्पूरम् , वर्गः दाडिमामलकमातुलनाम्रातककपित्थकरम अवल्गुजफलं बाकुचीबीजं, चण्डा अजमोदाकारा सुगन्धिद्रव्यं, बदरकोलप्राचीनामलकतिन्तिडीककोशाम्रकभव्य लाङ्गलकी कलिकारिका, शुकनासा स्योनाकः / आरग्वधादिपारावतवेत्रफललकुचाम्लवेतसदन्तशठदधितक रित्यादि मण्डूकपर्णी ब्राह्मी, वेत्रकरीरो वेत्राङ्करः, खादुकण्टको सुराशुक्तसौवीरकतुषोदकधान्याम्लप्रभृतीनि समा- | वि | विकङ्कतः 'वृक्षकण्टकारिका' इति प्रसिद्धः, शलिनी यवतिक्ताभेदः, सेनाम्लो वर्गः; सैन्धवसौवर्चलविडपाक्यरोमक- कृतवेधनः कोशातकी, सुमना जाती, अशोकरोहिणी कटुका, सामुद्रकपक्रिमयवक्षारोषरप्रसूतसुवर्चिकाप्रभृ वैजयन्ती तर्कारी, सुवर्चला सूर्यावर्तः, वृश्चिकाली वृश्चिकपत्री, | ज्योतिष्मती काकमर्दनिका / न्यग्रोधादिरित्यादि / कतकः 1 'आकुञ्चनस्याक्षेपणं निषेध इत्यर्थः; किंवा आकुञ्चनमाक्षेपणं च करोतीत्यर्थः' इति चक्रः। 2 'मोरटः सद्यःप्रसूतगोक्षीरम्' 1 'नीवारकादयः' इति पा०। 2 'तिवसं'. इति पा० / इति चक्रः। | 3 'गिब्बो(छोट' इति पा०। 4 'गुर्जरयात्रायां' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy