SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ अध्यायः 42] सुश्रुतसंहिता / 185 दौष्ण्यं वर्धयति, तैण्यात्तैक्ष्ण्यं, रौक्ष्याद्रौक्ष्यं, रसगुणानित्यादि / षष्ठमिन्द्रियं मनः। तस्येदानीमतिसेव्यमा. लाघवाल्लाघवं, वैशद्याद्वैशद्यमिति // (2) // नस्यातिसेवां दोषकरी निदर्शयन्नाह–स एवंगुण इत्यादि // (1) / औष्ण्येत्यादि / (2) // ___ अम्लो जरणः पाचनो दीपनः पवननिग्रहणोऽनुमाधुर्यस्नेहगौरवशैत्यपैच्छिल्यगुणलक्षणः श्ले- लोमनः कोष्ठविदाही बहिःशीतः क्लेदनः प्रायशो मा; तस्य समानयोनिर्मधुरो रसः, सोऽस्य माधु- हृद्यश्चेति स एवंगुणोऽप्येक एवात्यर्थमुपसेव्यमानो र्यान्माधुर्य वर्धयति, स्नेहात् स्नेह, गौरवानगौरवं, दन्तहर्षनयनसंमीलनरोमसंवेजनकफविलयनशरीशैत्याच्छैत्यं, पैच्छिल्यात् पैच्छिल्यमिति // (3) // रशैथिल्यान्यापादयति, तथा क्षताभिहतदग्धदष्ट तस्य पुनरन्योनिः कटुको रसः; स श्लेष्मणः भग्नरुग्णशूनप्रच्युतावमूत्रितविसर्पितच्छिन्नभिन्नप्रत्यनीकत्वात् कटुकत्वान्माधुर्यमभिभवति, विद्धोत्पिष्टादीनि पाचयत्याग्नेयखभावात् परिदहति रौक्ष्यात् स्नेह, लाघवागौरवम्, औष्ण्याच्छैत्यं, | | कण्ठमुरो हृदयं चेति // (2) // वैशयात पैच्छिल्यमिति / तदेतन्निदर्शनमात्रमुक्तं अम्लस्य सेवितस्य गुणान् दर्शयन्नाह-अम भवति // 8 // आहारस्य / पाचनो दोषामयोः शोथस्य वा। अनुलोमनो वातमूत्रमाधुर्येत्यादि / तस्य श्लेष्मणः / प्रत्यनीकत्वात् विरुद्धत्वात् / पुरीषाणाम् / तस्यैकस्यातिसेवितस्य दोषं निर्दिशन्नाह-स एवंनिदर्शनमात्रमुक्तमिति दृष्टान्तमात्रमुक्तम् // 8 // | गुण इत्यादि / रोमसंवेजनं रोमाञ्चः / अभिहतमभिघातः, दष्टं रसलक्षणमत ऊर्ध्व वक्ष्यामः-तत्र, यः परितो. व्याडादिभिः,, भमं काण्डभग्नाद्यनेकधा, रुग्णं वक्रीभूतं, प्रच्युतं षमुत्पादयति प्रह्लादयति तर्पयति जीवयति मुखो| भ्रष्टं खस्थानात्, अवमूत्रितं मूत्रविषाणां जन्तूनां मूत्रसङ्गः, विसर्पितं स्पर्श विषाणां जन्तूनां विसर्पितसङ्गः, छिन्नं निःशेषतः, पलेपं जनयति श्लेष्माणं चाभिवर्धयति स मधुरः | भिन्न कोष्ठादि, विद्धं सिरादि, उत्पिष्टं प्रहारचूर्णितादि // (2) // यो दन्तहर्षमुत्पादयति मुखानावे जनयति श्रद्धां | चोत्पादयति सोऽम्लः, यो भक्तरुचिमुत्पादयति | लवणः संशोधनः पाचनो विश्लेषणः क्लेदनः कफप्रसेकं जनयति मार्दवं चापादयति स लवणः, शैथिल्यकृदुष्णः सर्वरसप्रत्येनीको मार्गविशोधनः यो जिह्वाग्रं बाधते उद्वेगं जनयति शिरो गृहीते सर्वशरीरावयवमार्दवकरश्चेति स एवंगुणोऽप्येक नासिकां च स्रावयति स कटुकः, यो गले चोषमुः। एवात्यर्थमासेव्यमानो गात्रकण्डूकोठशोफवैवर्ण्यपुं. त्पादयति मुखवैशद्यं जनयति भक्तरुचिंचापादयति स्त्वोपघातेन्द्रियोपतापमुखाक्षिपाकरक्तपित्तवातहर्ष च स तिक्तः, यो वकं परिशोषयति जिहां| शोणिताम्लीकाप्रभृतीनापादयति // (3) // जयति कण्ठं बधाति हृदयं कर्षति पीडयति च लवणरसगुणकर्माणि दर्शयन्नाह-लवण इत्यादि / संशोस कषाय इति // 9 // धनो वमनविरेचनाभ्यां, व्रणस्य च दुष्टस्य / विश्लेषण इति पृथरसलक्षणमित्यादि / परितोषः परितुष्टिः / प्रह्लादयति सुख- करणः प्रत्यवयवानां, छेदिलात् / क्लेदनो व्रणस्य / सर्वरसानां मुत्पादयति / तर्पयति तृप्तिं करोति / जीवयति प्राणान् धारयति। प्रत्यनीको विपक्ष उच्छेदक इत्यर्थः / मार्गविशोधनो मूत्रनाडीव्रउपलेपो मलवृद्धिः / दन्तहर्षों दन्तकुण्ठता / कफप्रसेकः श्लेष्मा- णादिमार्ग विशोधनः / तस्यातिसेव्यमानस्य दोषं दर्शयबाह-स स्रावः / शिरो गृह्णीते उद्वेजकखेन, न तु कफवातवेदनाभिः। एवंगुण इत्यादि / कोठः पीडकाः, पुंस्त्वोपघातः शुक्रक्षयः, चोष आकर्षणम् / हर्षो रोमहर्षः // 9 // इन्द्रियोपतापः चक्षुरादीनां खकर्मगुणहानिः, अम्लीकेति रसगुणानत ऊर्ध्वं वक्ष्यामः-तत्र, मधुरो रसो अम्लोद्गारः / आपादयति करोति // (3) // रसरक्तमांसमेदोऽस्थिमज्जौज शुक्रस्तन्यवर्धनश्चक्षुः कटुको दीपनः पाचनो रोचनः शोधनः स्थौल्या. ध्यः केश्यो वयो बलकत्सन्धानःशोणितरसप्रसाद- लस्यकफकृमिविषकुष्ठकण्डूप्रशमनः सन्धिबन्धवि. नो बालवृद्धक्षतक्षीणहितः षट्पदपिपीलिकानामि. च्छेदनोऽवसादनः स्तन्यशुक्रमेदसामुपहन्ता चेति टतमस्तृष्णामूर्छादाहप्रशमनः षडिन्द्रियप्रसादनः स एवंगुणोऽप्येक एवात्यर्थमुपसेव्यमानो भ्रममदकृमिकफकरश्चेति स एवंगुणोऽप्येक एवात्यर्थमा- गलताल्वोष्ठशोषदाहसंतापबलविघातकम्पतोदमेसेव्यमानः कासश्वासालसकवमथुवदनमाधुर्यव- दकृत् करचरणपार्श्वपृष्ठप्रभृतिषु च वातशूलानारोपघातकृमिगलगण्डानापादयति तथाऽर्बुदश्लीप- | पादयति // (4) // दबस्तिगुदोपलेपाभिष्यन्दप्रभृतीञ्जनयति // (1) // / 1 'बहिःशीत इति स्पर्शशीतः / नयनसंमीलनं सर्वदा पिहिता१ 'रसगुणान् रसधर्मान्' इति चक्रः। 2 'बलसन्धानकृत्' | क्षत्वम्' इति चक्रः। 2 'सर्वरसप्रत्यनीकता लवणस्य लवणयोगे इति पा०। सर्वेषां रसानामभिभूतत्वादनुभवसिद्धत्वाउछेया' इति चक्रः / सु० सं० 24
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy