SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 184 निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान रसः। परस्परसंसर्गात् परस्परानुग्रहात् परस्परा- अपकर्षो हासः; आकाशाधिके द्रव्ये शब्दोऽधिकः, वाताधिके नप्रवेशाच सर्वेषु सर्वेषां सान्निध्यमस्ति, उत्कर्षा- द्रव्ये स्पर्शोऽधिकः, एवं शेषेषु भूतेषु शेषगुणाः; तेन सर्वेषामेव पकर्षात्तु ग्रहणम् / स खल्वाप्यो रसः शेषभूत- भूतानां सर्वात्मकखेऽप्युत्कर्षेणाभिधानादाप्य एव रसः / यदि संसर्गाद्विदग्धः षोढा विभज्यते, तद्यथा-मधु- पुनरसौ रस आप्य एव नान्यभूतजः, स एवमपां खभावेना. रोऽम्लो लवणः कटुकस्तिक्तः कषाय इति / तेच व्यक्तरसत्वात्तेनाप्यव्यक्तरसेन भवितव्यमित्याह-शेषेत्यादि / भूयः परस्परसंसर्गात्रिषष्टिधा भिद्यन्ते / तत्र, पानीयादन्यानि भूतानि शेषभूतानि, तेषां संसर्गों मिलनं, भम्यम्बगुणबाइल्यान्मधरः, भूम्यग्निगुणबाहल्या. ततो हेतोराप्यो रसोऽव्यक्तोऽपि कालसहायभूमिवियदनिलादम्ला, तोयाग्निगुणबाहुल्याल्लवणः, वाय्वग्निगुण- नलसंसर्गेण परिपाकान्तरं गतः, षोढा विभज्यते षट् प्रकारो बाहुल्यात् कटुका, वाय्वाकाशगुणबाहुल्यात्तिक्तः, भवति / तत्र यस्य यस्य शेषभूतस्य संसर्गाद्यो यो रस उत्पपृथिव्यनिलगुणबाहुल्यात् कषाय इति // 3 // द्यते तं तं रसं दर्शयन्नाह-तत्रेत्यादि / ननु च, शेषभूत संसर्गः प्रतिपादनीयः, तत् कथमुदकोपादानम् ? उच्यतेरससामान्यस्य प्रथमं कारणसंभवं दर्शयन्नाह-आकाशे निष्पत्तावेव तोयप्राधान्यमुक्तं; विशेषे तु न प्राप्नोतीति विशेषेऽपि त्यादि / आकाशपवनदहनतोयभूमिषु यथासंख्यं शब्दस्पर्श तोयस्य प्राधान्यप्रतिपादनाय पृथिव्यम्बुगुणबाहुल्यादित्युक्तं, रूपरसगन्धा 'जायन्ते' इति शेषः। किंविशिष्टास्ते ? एकोत्तर 'तोयामिगुणबाहुल्यादम्ल' इत्येके पठन्ति // 3 // परिवृद्धा इति; तथाहि-शब्दगुणमाकाशं, शब्दस्पर्शगुणो वायुः, शब्दस्पर्शरूपगुणं तेजः, शब्दस्पर्शरूपरसगुणा आपः, शब्द तत्र, मधुराम्ललवणा वातघ्नाः, मधुरतिक्तकस्पर्शरूपरसगन्धगुणा पृथ्वी; परस्परं भूतानुप्रवेशादित्थमेकोत्तरा षायाः पितघ्नाः, कटुतिक्तकषायाः श्लेष्मनाः॥४॥ वृद्धिशैंया / आप्यो जलसंभवः / तत्र सर्वेष्वेव भूतेषु सर्व __षण्णां रसानां क्रियाविशेषं दर्शयन्नाह-तत्रेत्यादि // 4 // भूतानां सान्निध्यमस्तीति दर्शयन्नाह-परस्परसंसर्गादित्यादि / तत्र वायोरात्मैवात्मा, पित्तमाग्नेयं, श्लेष्मा परस्परसंसर्गात् अन्योन्यसंयोगात् , परस्परानुग्रहात् अन्योन्यो- सौम्य इति // 5 // पकारात्, परस्परानुप्रवेशात् अनुप्रवेशादेकात्मीभावात् , सर्वेषु दोषाणामत्पत्तिकारणमाह-तत्रेत्यादि / आत्मैवात्मेति आभूतेषु, सर्वेषामाकाशादीनां, सर्वेषु द्रव्येष्वित्यन्ये / सर्वेषु भूतेषु स्मैव योनिः. वायतो वातोत्पत्तिरित्यर्थः; पित्तमाग्नेयमिति सर्वभूतानां सान्निध्यमस्तीति सर्व एव गुणाः सर्वेषां भूतानां अनलः पित्तस्य योनिरित्यर्थः; श्लेष्मा सौम्य इति सोमादुत्पद्यत प्राप्नुवन्तीत्याह-उत्कर्षापकर्षादित्यादि ।-उत्कर्षों वृद्धिः, इत्यर्थः // 5 // क्रमेण शब्दादयो नैसर्गिकास्तस्मादाप्यो रसः। संप्रत्यपामव्यक्तरसत्वे- त पते रसाः खयोनिवर्धना, अन्ययोनिप्रशमऽपि यथा मधुरादिविशेषैरनुभवत्याप्यो रसस्तदाह-स खत्खित्यादि / नाश्च // 6 // शेषभूतानि जलव्यतिरिक्तानि चत्वारि / विदग्ध इति परिणतः कालस- त एते इत्यादि / खयोनिवर्धना इति येभ्यः कारणेभ्यो मधुहितभूम्यादिसंसात् पाकादवस्थान्तरगतः षट्विषो भवतीत्यर्थः / ननु रादयो रसा उत्पद्यन्ते तानि वर्धयन्तीत्यर्थः // 6 // यदि शेषभूतयोगान्मधुरादिषड्डिधत्वं, तत् कथं 'पृथिम्यम्बुगुणबाहु- केचिदाहा-अग्नीषोमीयत्वाजगतो रसा ल्यान्मधुरो रस' इत्यनेन मधुरेऽपि रसविशेषेऽपा कारणत्वमुच्यते ? द्विविधाः-सौम्या आग्नेयाश्च / मधुरतिक्तकषायाः ब्रमः-आपो रसानामाधारकारणम् , अपां पृथिव्यमनुप्रवेशात् पृथि म्याः कटुम्ललवणा आग्नेयाः। तत्र मधुराम्ललव्यप्याधारकारणमेव, तेनाप्क्षिती अपि तदाधारतया रसानामभि | वणाः स्निग्धा गुरवश्च, कटुतिक्तकषाया कक्षा व्यक्ती, अभिव्यक्तश्च मधुरादिरूपतामन्तरेणासंभवात् मधुरादिविशे लघवश्च सौम्याः शीताः, आग्नेया उष्णाः॥७॥ बेऽपि कारणे भवतः / अन्यादयस्तु त्रयो नीरसतया मधुरादिविशेषे निमित्तकारणं प्राधान्येन भवन्ति, तव्यतिरेकेणाम्लादिरसाभावात्। ___ केचिदित्यादि / अग्नीषोमीयत्वादिति अग्निश्च सोमश्च योनिरसाभिव्यक्तश्चान्यादिभूतत्रयसन्निधानं विनाऽनुपपलब्धेरभिव्यक्ता जगत इत्यर्थः / सौम्याश्चाग्नेयाश्चेति चकारद्वयात् स्नेहरूक्षगुरुत्व. वपि कारणत्वमझ्यादीनां भवति / तदुक्तं चरके-"रसनार्थो रस लघुखैरपि द्वैविध्यं सूचयति // 7 // स्तस्य द्रव्यमापः क्षितिस्तथा / निवृत्तौ च विशेषे च प्रत्ययाः खाद- तत्र शैत्यरीक्ष्यलाघववैशद्यवैष्टम्भ्यगुणलक्षणो यस्त्रयः" (च. सू. अ.१) इति / अत्रहि चकारद्वयाज्जल- | वायुः, तस्य समानयोनिः कषायो रसः सोऽस्य क्षियोरपि विशेषे कारणत्वं, तथा खादीनां च निर्वृत्तावपि कारण- | शैत्याच्छत्यं वर्धयति, रोक्ष्याद्रौक्ष्यं, लाघवाल्लाघवं. त्वमुक्तं, तेन मधुरे विशेषेऽप्या कारणत्वायुक्तमेव 'पृथिव्यम्बुगुण. वैशद्याद्वैशा, वैष्टम्भ्याद्वैष्टम्भ्यमिति // (1) // बाहुल्यान्मधुरः' इति' इति चक्रः। मधुरेत्यादि / समानयोनिः तुल्ययोनिरित्यर्थः // (1) // १'तोयाग्मिगुणबाहुल्यादम्लः, भूम्यग्निगुणबाहुल्यालवणः' इति औषण्यतैक्ष्यरौक्ष्यलाघववैशद्यगुणलक्षणं पित्तं. पा.। . . तस्य समानयोनिः कटुको रसा, सोऽस्य औष्ण्या
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy