SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ अध्यायः 42] सुश्रुतसंहिता / 183 णभूयिष्ठं; बृंहणं पृथिव्यम्बुगुणभूयिष्ठम् ; एवमौष- पिच्छिलविशदौ चक्षुःस्पर्शाभ्यां, निग्धरूक्षौ धकर्माण्यनुमानात् साधयेत् // 6 // चक्षुषा, तीक्ष्णो मुखे दुःखोत्पादनात् / गुरुपाकः भवन्ति चात्र सृष्टविण्मूत्रतया कफोक्लेशेन च, लघुर्बद्धविण्मूत्रभूतेजोवारिजैव्यैः शमं याति समीरणः॥ तया मारुतकोपेन च / तत्र तुल्यगुणेषु भूतेषु जैः पित्तं क्षिप्रमाप्नोति निर्वृतिम् 7 रसवशष्यमुपलक्षयत्, तद्यथा-मधुरा रसवैशेष्यमुपलक्षयेत् / तद्यथा-मधुरो गुरुश्च खतेजोनिलजैः श्लेष्मा शममेति शरीरिणाम् // पार्थिवः, मधुरः स्निग्धश्चाप्य इति // 11 // वियत्पवनजाताभ्यां वृद्धिमभ्येति मारुतः॥८॥ __ तत्रेत्यादि / इमे वक्ष्यमाणाः / विपाकयोर्मधुरकटुकयोः आग्नेयमेव यद्रव्यं तेन पित्तमुदीर्यते // प्रागुक्ता गुणाः / तत्रोष्णेत्यादि उष्णस्निग्धौ वीर्यसंज्ञौ गुणौ / वसुधाजलजाताभ्यां बलासः परिवर्धते // 9 // तेषामष्टानां वीर्याणां मध्ये / मुखे दुःखोत्पादनादिति अत्र चार्थों द्रष्टव्यः, तेन घ्राणदुःखोत्पादनाचेति द्रष्टव्यम् / स्निग्धश्चति तत्रेत्यादि / गुरुत्वादिति गुरुखलघुखे चेह प्रभाव विशेषाधि. ष्ठिते त्रिवृतादिमदनफलादिद्रव्यसमवेते ग्राह्ये, न तु गुरुखलघु चकाराद्गुरुश्च // 11 // खमात्रे; अन्यथा मत्स्यपिष्टान्नमसूरादीनां विरेचकवं कपिजल / भवति चात्रलावादीनां च वामनीयवं स्यात् / अधो गच्छन्ति उपलादिवत् / गुणा य उक्ता द्रव्येषु शरीरेष्वपि ते तथा॥ अधोगुणभूयिष्ठं पृथिव्यम्बुगुणभूयिष्ठमित्यर्थः / वमनेत्यादि / स्थानवृद्धिक्षयास्तस्माद्देहिनां द्रव्यहेतुकाः॥१२॥ ऊर्ध्वमुत्तिष्ठन्तीति धूमवज्वालावच्च / वमनद्रव्यमूर्ध्वगुणभूयि- | इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यविशेषविज्ञा. छम् अग्निवायुगुणभूयिष्ठमित्यर्थः / उभयगुणभूयिष्ठमिति विरे- नीयो नामैकचत्वारिंशत्तमोऽध्यायः॥४१॥ चनवमननिर्दिष्टभूतचतुष्टयगुणभूयिष्ठमित्यर्थः / संशमन मिति गुणा इत्यादि / गुणा विंशतिरधिका वा / स्थानं दोषधातुम"न शोधयति यद्दोषान् समान्नोदीरयत्यपि / समीकरोति लसाम्येनावस्थानं, वृद्धिर्दोषादेराधिक्य, क्षयः हासो दोषादी. क्रुद्धांश्च तत् संशमनमुच्यते” इति / लेखनं कफमेदसोः / नाम् / द्रव्यहेतुकाः पाञ्चभौतिकद्रव्यहेतुकाः // 12 // निर्वृतिः शान्तिः // 6-1 // इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां एवमेतहणाधिक्यं द्रव्ये द्रव्ये विनिश्चितम॥ सुश्रुतव्याख्यायां सूत्रस्थाने एकचखाद्विशोवा बहुशो वाऽपि ज्ञात्वा दोषेषु चाचरेत् 10 रिंशत्तमोऽध्यायः // 41 // एवमित्यादि / एवमनेन प्रकारेण / एतत् पूर्वोक्तम् / द्विश इति द्वयोर्द्वयोर्दोषयोः / बहुश इति बहूनां दोषाणामित्यर्थः / दोषेषु द्विचत्वारिंशत्तमोऽध्यायः। चाचरेदिति चकाराद्रोगेष्वप्येवमाचरेदिति समुच्चीयते // 10 // अथातो रसविशेषविज्ञानीयमध्यायं व्याख्या. तत्र य इमे गुणा वीर्यसंक्षकाः शीतोष्णस्निग्धः | स्यामः॥१॥ रूक्षमृदुतीक्ष्णपिच्छिलविशदास्तेषां तीक्ष्णोष्णा यथोवाच भगवान् धन्वन्तरिः॥२॥ घाग्नेयौ, शीतपिच्छिलौवम्बुगुणभूयिष्ठी, पृथिव्यबँगुणभूयिष्ठः स्नेहा, तोयाकाशगुणभूयिष्ठं मृदु अथात इत्यादि / रसविशेषो मधुरादिः, तस्य विज्ञानं त्वं, वायुगुणभूयिष्ठं रौक्ष्य, क्षितिसमीरणगुणभू | विशिष्टं ज्ञानम् // 1 // 2 // यिष्ठं वैशय; विपाकावुक्तगुणौ / तत्र, उष्णस्निग्धौ आकाशपवनदहनतोयभूमिषु यथासङ्ख्यमेको. वातघ्नौ, शीतमृदुपिच्छिलाः पित्तघ्नाः, तीक्ष्णरूक्ष- त्तरपरिवृद्धाः शब्दस्पर्शरूपरसगन्धा, तस्मादाप्यो विशदाः श्लेष्मनी, गुरुपाको वातपित्तनः, लघु गतमौष्ण्यमित्यादि न स्पर्शग्राह्य, किंतु कार्यानुमेयमागमप्रतिपादनीयं पाकः श्लेष्मनः। तेषां मृदुशीतोष्णा स्पर्शग्राह्याः, " | वा, एवमस्पर्शादियालेष्वपि तदुदाहरणमनुसरणीयम्' इति चक्रः। . 1 'दोषेष्विति द्रव्यगुणविपरीतगुणेषु, दोषविपरीतगुणं हि द्रव्यं | १'तेषां शीतोष्णस्निग्धा हादनपाचनस्तम्भनादिना, रूक्षगुरुभेषजमिति व्यवस्थितमेव' इति चक्रः / 'दोषेऽवचारयेत्' इति पा० / लघवो विरूक्षणोपलेपलेखनादिना, तीक्ष्णो दहनपचनादिना, मृदुस्त. 2 'गुरुलघुमृदुतीक्ष्णा' इति हाराणचन्द्रसंमतः पाठः। 3 'गुरु- द्विपर्यासेनानुमीयते' इति हा. पा.। २'पूर्वाध्याये द्रव्यवीर्यविपाकानां शीतौ पृथिव्यम्बुगुणभूयिष्ठी' इति हा. पा.। 4 'अम्बुगुणभूयिष्ठः' विशेषमभिधायावशिष्टरसविशेषविज्ञानार्थ रसविशानीयोऽभिधीयते / इति हा. पा.। 5 'अट्याकाशसमीरणगुणभूयिष्ठं लघुत्वं' इति हा. रसस्य कारणसंभवसंख्याधलक्षणादिभिर्विशानार्थों रसविशानीयः।' पा.। 6 'गुरूष्णस्निग्धा वातनाः, मृदुशीतौ पित्तन्नौ, लघुतीक्ष्णरूक्षाः इति चक्रः। 3 एकैकेन शब्दादिगुणेन उत्तरे उत्तरे भूते परिवृद्धा श्लेष्मन्नाः' इति हा. पा.। 7 'मृदुशीतोष्णानां स्पर्शनापि ग्रहणं एकोत्तरपरिवृद्धाः। तत्रोत्तरोत्तरे भूते शब्दादयो गुणाः पूर्वभूतानुभवतीति स्पर्शयामा इत्युक्ताः / येन सैन्धवगतं शीतत्वमानुपमांस- प्रवेशकताः शब्दादयस्त्वाकाशादीनां यथाक्रम नैसर्गिकाः यसात्
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy