________________ 180 निबन्धसंग्रहास्यव्याख्यासंवलिता [ सूत्रस्थान www हनने करणे च कर्तृकारकं तत्र द्रव्यमात्मना पार्थिवाप्यतैजस- कार्यकारणभावेऽपि यथाऽमेधूमो जायते नैवं रसादयो वायव्याकाशीयखरूपेण दोषं हन्ति, यथा-खदिरः कुष्ठं, दोष- द्रव्याज्जायन्ते, कि तर्हि द्रव्यरसादीनां च सहैव जन्मेति दर्शयशब्दोऽत्र व्याधावपि वर्तते; वीर्येण द्विविधेनाष्टविधेन वा नाह-जन्म खित्यादि / अन्योन्यापेक्षिकमिति अन्योन्याश्रि. सेवितं द्रव्यं दोषं हन्ति, तच्च महत्पञ्चमूलादिकमेतस्मिन्नध्याये तमेकवेलोत्पत्तिरित्यर्थः / किमिवेत्याह--अन्योन्येत्यादि / देहः कथितमेवः रसेन कृत्वा द्रव्यं दोषं हन्ति, यथा-तिक्ता गुडू. शरीरं, देही आत्मा / एवं रसं द्रव्याश्रयं प्रतिपाद्य वीर्यच्युष्णवीर्याऽपि पित्तं शमयति; विपाकेन कृत्वा द्रव्यं दोषं मपि द्रव्याश्रयं प्रतिपादयन्नाह-वीर्यसंज्ञा इत्यादि / अपिशहन्ति, यथा-शुण्ठी कटुकाऽपि वातं शमयति, मधुरविपा-ब्दादन्येऽपि स्थूलसूक्ष्मादयो गुणा द्रव्याश्रया एव / निर्गुकलात् // 14 // णास्तु गुणाः स्मृता इति / एते शीतादयः स्थूलसूक्ष्मादयश्चान्ये पोको नास्ति विना वीर्याद्वीर्य नास्ति विना रसात् // गुणाः, रसोऽपि गुणः, अतो गुणेषु गुणा न संभवन्ति रसो नास्ति विना द्रव्याद्रव्यं श्रेष्ठतमं स्मृतम् 15 तस्माद्रव्यस्यैवैते शीतादयो गुणा इति / तथा विपाकमपि द्रव्याश्रयमेव प्रतिपादयन्नाह-द्रव्ये इत्यादि / द्रव्ये पञ्चभूतारसादीनां द्रव्यकार्यवाव्यस्य प्राधान्यं दर्शयन्नाह-पाक त्मकदेहे, द्रव्याणि आहारद्रव्याणि; न षड्रसाः, निरवयवलात् / इत्यादि / श्रेष्ठतमं प्रशस्यतमम् / एतेनाश्रयो द्रव्यम् , आश्रयिणो शेषा भावा इति रसादय इत्यर्थः, तदाश्रया इति द्रव्याश्रया रसादयः // 15 // इत्यर्थः / अत्र पाठान्तराणि तझ्याख्यानान्तराणि च बहूनि जन्म तु द्रव्यरसयोरन्योन्यापेक्षिकं स्मृतम् // सन्ति, तानि विस्तरभयान लिखितानि // 16-18 // अन्योन्यापेक्षिकं जन्म यथा स्यादेहदेहिनोः॥१६॥ अमीमांस्यान्यचिन्त्यानि प्रसिद्धानि स्वभावतः॥ वीर्यसंज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः॥ आगमेनोपयोज्यानि मेषजानि विचक्षणैः॥ 19 // रसेषु न भवन्त्येते निर्गुणास्तु गुणाः स्मृताः॥१७॥ यथोक्तमेषजानां स्वबुद्ध्या विचारनिषेधं निदर्शयन्नाहद्रव्ये द्रव्याणि यस्माद्धि विपच्यन्ते न षड्रसाः॥ अमीमांस्यानीत्यादि / अमीमांस्यानि न विचार्याणि, अचिन्त्यानि श्रेष्ठं द्रव्यमतो शेयं, शेषा भावास्तदाश्रयाः॥१८॥ यान्येवाचिन्त्यानि तान्येवामीमांस्यानि / कानि पुनस्तानि ? खदि रतुवरकरसानहरिद्रादीनि कुष्ठनानि, न तु सर्वाणि द्रव्याणि; १'संप्रति पाकायपेक्षणीयतया पाकायाश्रयतया च द्रव्यप्राधान्यं अन्यथा 'वर्गमपि वर्गेणोपसृजेत्', तथा 'बीजेनानेन मतिमान् दर्शयन्नाह-पाको नास्तीत्यादि / शीतवीर्य पृथिवीजलाश्रयं मधुर गुरु कुर्यादस्तिशतान्यपि' (चि. अ. 38) इत्यादि विरुद्धं भवेत् / च पार्क निष्पादयति, तथा उष्णवीर्यमझ्याश्रयमाकाशलाघवसहितं | | खभावतो जन्मतः। अन्ये तु आगमे यानि मेषजानि प्रसिद्धानि कटकलघुपाकं च जनयति / द्रव्यमाधारकारणमिति विपाकवीर्यर तान्यमीमांसान्यविचारणीयानिः कुतो हेतोरविचार्याणि ? यतः सानां सर्वेषामेवाधारकारणतया द्रव्यं प्रधानमित्युक्तं भवति; किंवा | खभावतोऽचिन्त्यानि तेषां खभावश्चिन्तयितुं न शक्यत विपाकादीनां स्वस्वकार्योपदर्शनमेतत् / यथा-द्रव्योपयोगानन्तरं इत्यर्थः; यथा द्रवखमपामुष्णखममेरित्यादि / कथं पुनस्तानि रसः स्वकार्य करोति, ततो वीर्य परिणामावस्थायां कार्य करोति, प्रयोज्यानीत्याह-आगमेनोपयोज्यानि; आगमेनैवैकेनोपयोगः ततोऽन्ते विपाकः / तदुक्तं चरके-"रसो निपाते द्रव्याणां विपाकः कार्य इत्यर्थः // 19 // कर्मनिष्ठया। वीर्य यावदधीवासान्निपाताच्चोपलभ्यते" इति चक्रः / 2 श्रेष्ठमतः' इति पा० / 3 'अथ द्रव्यं चेद्रसस्य कारणं, कारणं च न्यमाह-द्रव्ये द्रव्याणीत्यादि / द्रव्ये आहाररूपे, द्रव्याणि आहारनावश्यं कार्य जनयति, तत् किं रसं विनाऽपि द्रव्यं भवतीत्याशङ्कां गतानि पृथिव्यादीनि, पच्यन्ते न रसा इति रसाना परतत्रत्वेन निराकुर्वनाह-जन्म त्वित्यादि / तत्र द्रव्यं कार्यद्रव्यं धान्यफलवृक्षादि। स्वतत्रपाकाविषयत्वात् , द्रव्ये स्वग्निसंयोगात् पच्यमाने पाकाजन्मशम्देन चामिन्यक्तिरुच्यते' इति चक्रः। 4 'अथ पाको नास्ति ज्ज्ञायमानतया रसः पच्यत इति व्यपदिश्यत इत्यर्थः / यदा 'द्रव्यं विना वीर्यादित्यादिना मुख्यतया रसं द्रव्याश्रयं प्रतिपाद्य रसा- द्रव्येण' इति पाठस्तदा द्रव्येणेति जठराग्निना, इति विशेषः / अयतया वीर्यस्यापि द्रव्याश्रयत्वं परंपरया प्रतिपादितं, संप्रति प्रकरणव्युत्पादितं द्रव्यप्राधान्यं निगमयति-द्रव्यं श्रेष्ठतममिति / शेषा रसवदीर्यस्यापि द्न्याश्रयत्वं प्रतिपादयन्नाह-वीर्यसंशा इत्यादि / भावा रसवीयविपाकाः' इति चक्रः। भपिशब्दात् स्थूलसूक्ष्मादयो गुणा द्रव्याश्रयत्वेन गृह्यन्ते / अथ 1 'इदानीं द्रव्यविषये परीक्षारूपमीमांसाया दर्शितत्वादचिन्त्यरसाश्रयाः पूर्वममी गुणा उक्ताः, तथा रसगुणकथनन च 'मधुरो | द्रव्यखभावेऽपि मीमांसा वो माभूदित्याह-अमीमांस्यानीत्यादि / रसः शीतः' इत्यादिना रसाश्रया वीर्यादयो गुणा वक्तव्याः, तत् | अचिन्त्यानि यानि भेषजानि यथा दन्ती चित्रकसमाऽपि विरेचयति, कथमिह द्रव्या उच्यन्त इत्याह-रसेषु न भवन्तीत्यादि / एतेन | लोहाकर्षकमणिलोहमाकर्षयतीत्याधुक्तानि आगमावधारितानि मीमांपरमार्थतो रसगुणे निर्गुणत्वाद् वीर्यरूपा गुणास्तथाऽन्ये संख्यादयो | सया अपरीक्ष्याणि; कथं तर्हि तानि शातव्यानीत्याह-प्रसिद्धानि न भवन्त्येव / एकाश्रयतया तूपचारात् मुखेन द्रव्यगुणप्रतीत्यर्थ गौरव- स्वभावत इति / आगमादेव परं प्रसिद्धतमा भवन्तीत्यर्थः / एतेन तयोच्यन्ते' इति चक्रः१५'विपाकस्यापि द्रव्याश्रयत्वेन द्रव्यप्राधा- यानि चिन्त्यानि भेषजानि तेषां मीमांसा कर्तव्यैव' इति चक्रः /