________________ अध्यायः 40] सुश्रुतसंहिता। - - - | - - - - - न परित्यजन्ति तद्वदिति। केचिद्वदन्ति-अबलवन्तो चतर्णामपि सामग्यमिच्छन्त्यत्र विपश्चितः 13 बलवतां वशमायान्तीति / एवमनवस्थितिः, तस्मा- एवं द्रव्यरसवीर्यविपाकवादिनां सविवादहेतूनि मतानि दसिद्धान्त एषः। आगमे हि द्विविध एव पाको | निर्दिश्य स्वमतं द्रव्यादिसामग्यलक्षणं निर्दिशन्नाह-पृथक्त्वदमधुरः कटुकश्च / तयोर्मधुराख्यो गुरुः, कटु- शिनामित्यादि / पृथक्त्वदर्शिनां मेददार्शनाम् , एष वादसंग्रह इति काख्यो लघुरिति / तत्र पृथिव्यप्तेजोवाय्वाकाशानां योज्यम् / वादसंग्रहश्च द्रव्यं प्रधान, रसाः प्रधानमित्यादिकः / द्वैविध्यं भवति गुणसाधाहुरुता लघुता च; खमतमाह-चतुणोमित्या खमतमाह-चतुर्णामित्यादि / चतुर्णा रसगुणवीर्यविपाकानाम् / पृथिव्यापश्च गुयः, शेषाणि लघुनि; तस्माविविध अपिशब्दः समुच्चये / न अपिशब्दः समुच्चये / न केवलमेकस्य द्वयोस्त्रयाणां वा, चतुर्णाएव पाक इति // 10 // मपीत्यर्थः / सामन्यं समुदायत्वम् / इच्छन्ति मन्यन्ते / अत्र अपरं विषाकवादिमतं निर्दिशन्नाह-नेत्याहरित्यादि / द्रव्ये / विपश्चितः पण्डिताः // 13 // नेत्याहुरन्ये वीर्य प्रधानमिति केचिन्न ब्रुवते / तर्हि किं प्रधानं ? तद्रव्यमात्मना किंचित्किचिद्वीर्येण सेवितम् // विपाकः प्रधानमिति, विशिष्टः पाको विपाकः / सर्वद्रव्याण्यभ्य- किंचिद्रसविपाकाभ्यां दोष हन्ति करोति वा // 14 // वहृतानीति इह सर्वशब्दो वामनीयद्रव्याणि वर्जयित्वा ज्ञेयः / / ननु, तर्हि द्रव्यमेव क्रियाकारि न रसादय इत्याशयाहगुणं दोषं वा जनयन्ति गुणं सम्यग्विपक्कानि, दोषं मिथ्यावि- तदित्यादि / आत्मना खयमेवः द्रव्यमात्मना कृत्वा किंचिद्दोष पक्कानि / प्रतिरसं पाक इति रसं रसं प्रति पाक उत्पद्यत इत्यर्थः। हन्ति करोति वा, किंचिद्रव्यमेव वीर्येण कृत्वा हन्ति करोति तत्त न सम्यक त्रैविध्यं न सम्यगित्यर्थः / कथं पुनस्वैविध्यं न वा, किंचिद्धन्ति करोति वा रसविपाकाभ्यां कृत्वा, सर्वत्र द्रव्यं सम्यगित्याह-भूतंगुणादित्यादि / एतेन त्रैविध्यं निरस्तम् / नामितरप्राधान्यापवादपूर्वकं प्राधान्यं द्रष्टुं शीलं येषां ते पृथक्त्व. प्रतिरसं पाक इति पूर्वोक्तं स्थापयन्नाह-मधुरो मधुरस्येत्यादि। दर्शिनः / एष इत्यनन्तरोक्तः / वादसंग्रहः द्रव्यमेव प्रधानमित्याअम्लो अम्लस्यैवं सर्वेषामिति केचिदाहुरिति पदच्छेदः / दृष्टान्तं दिरूपो वादपरिग्रहः / एतत्पक्षविपरीतपक्षं सर्वप्राधान्यं सिद्धान्त. चोपदिशन्तीति प्रतिरसपाके इत्यर्थः 1 उखागतं स्थालीगतम्। रूपतया दर्शयन्नेव एकैकप्राधान्यपक्षान्निषेधयन्नाह-चतुर्णामित्यादि / प्रकीर्णा इति भूमौ निक्षिप्ताः फलितपर्यन्ता इत्यर्थः / तद्वदिति समग्रस्येदं सामग्र्यं मेलकमित्यर्थः / अत्रेति प्राधान्यचिन्तायाम् / एवं रसा अपि जठराग्निपक्काः खं रूपं मधुरादिकं न त्यजन्ति / विपश्चित इति प्रामाणिकाः / तेन प्रामाणिकेच्छया मेलकस्यैव तस्मादित्यादि।-तस्मात् केचित् प्रतिरसं पाकः, केचित्रिविधः, प्राधान्यं फलति / सामग्येण चेह धर्मेण समग्रा धर्मिण एव विवअन्येऽबलवन्तो बलवतां वशमायान्तीति मतानामनियतत्वम् ; क्षिताः / यत्र द्रव्यप्राधान्यं तत्र रसादीनामप्राधान्यं, यत्र रस. तस्मादसिद्धान्त एष अनागम एष इत्यर्थः / खमतमिदानी दर्श- प्राधान्यं तत्र द्रव्यादीनामप्राधान्यमित्यायनुसरणीयम्' इति चक्रः / यन्नाह-आगमे इत्यादि / आगमे शास्त्रे / अन्ये 'आगमस्विह' 1 'सामर्थ्य' इति पा० / 2 "एतदेव स्वस्वविषये द्रव्यादिइति पठन्ति; तत्र तुशब्दोऽप्यर्थः, अथवा विशेषार्थस्तुशब्दः, प्राधान्यमाह-तदित्यादि। तदिति तस्मात् द्रव्यादिसामन्यप्राधान्यात् / तेन प्रत्यक्षादिप्रमाणाविरुद्धोऽपि शिष्टागम इत्यर्थः; अथवा, अत्र द्रव्यमेव पञ्चमहाभूतविकारविशेषमन्नपानमेषजरूपं पाञ्चभौतिकआगमशब्दोऽयं सिद्धान्तवचनः, तेन सिद्धान्तः पुनरिहेत्यर्थः / / शरीरस्य धातुवैषम्यरूपं दोषं विकारं वा धातुसाम्यरूपं दोषविकापृथिव्यप्तेज इत्यादि। पृथिव्यादीनां गुणसाधाद् गुणसमानतया | रोपशमं समवायिकारणतया कुर्वन् कर्तृत्वेन व्यवस्थाप्यते / तदाद्वैविध्यं भवतीत्यर्थः / गुणमेवाह-गुरुता लघुता चेति // 10 // श्रितास्तु द्रव्यशक्तिरूपा रसवीर्यविपाका यथायोग निमित्तकारभवन्ति चात्र णतां समवायिकारणता वा भजन्तो न कर्तृतया व्यपदिश्यन्ते, द्रव्येषु पच्यमानेषु येवम्बुपृथिवीगुणाः॥ द्रव्यपराधीनत्वात् / यत्तु 'मधुरामललवणा वातं नन्ति' इत्यादिना निर्वर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते // 11 // | रसादीनामपि कर्तृत्वं व्यपदिश्यते, तद्रसादिप्राधान्यतया न तु तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु॥ परमार्थतः, तेषां नित्यं द्रव्यपराधीनत्वात् / तेन द्रव्यप्रभावादेव. निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते॥१२॥ रसादिसाध्ये कायें द्रव्यमेव कर्तृतयोपदिशति-द्रव्यमात्मनेत्यादि / भवन्ति चात्रेत्यादि / निर्वर्तन्तेऽधिका इति जायन्ते उत्कटा किञ्चिद्रव्यमात्मना शक्या प्रभावाख्यया दोषं हन्ति करोति वा / इत्यर्थः // 11 // 12 // | दोषमिति दोषशब्देन विकारोऽपि गृह्यते / शक्तिः द्रव्यस्य स्वरूप प्रथकृत्वदर्शिनामेष वादिनां वादसंग्रहः॥ रूपा सामान्यविशेषात्मिका न्यायदर्शनसिद्धा वा भवतु, भट्टनयसिद्धा तत्तु न सम्यक् , भूतगुणादागमाच्चान्योऽम्ल: पाको नास्ति, पित्तं हि वा तदतिरिक्ता कार्यगम्या भवतु, नेह तद्विचारः प्रयोजकः, उभयविदग्धमम्लतामुपैत्यनियत्वात् ; यद्येवं लवणोऽप्यन्यः पाको भविः | थाऽपि शक्तिसिद्धेः / इयमेव शक्तिस्तत्रान्तरे प्रभावशब्देन, इह 'ध्यति, श्लेष्मा हि विदग्धो लवणतामुपैतीति / आगमस्त्विह विविध चाचिन्त्य शब्देन व्यवहियते / रसविपाकाभ्यामिति समासोपदेशेन एव पाको मधुरः कटुकश्च' इति चक्रसंमतः पाठः। भूयसाऽपि द्रव्यादीना कार्यकर्तृत्वं सूचितम् / अत्र दोषहरणकरणा१ 'संप्रति द्रव्यादिप्राधान्ये एकीयमतानि दर्शयित्वा स्वमतं | भ्यामेव सर्वद्रव्यकार्यावरोधः / तद्रव्यमात्मनेत्यादिना स्वकार्ये सिद्धान्तरूपमाह-पृथक्वेत्यादि / पृथक्त्वेन एकैकश्योक्तेन म्यादी सर्वप्राधान्येऽपि मुख्यकर्तृतया द्रव्यं प्रधानमित्युक्तम्" इति चक्रः। निर्वर्तन्तेऽधिकास्तनपान उत्कटा किञ्चिद्रव्यमात्मना शक्या प्रभावास्या