SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 178 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान तत्राहरन्ये-प्रति रसं पाक इति / केचित्रिविधमि- च्छन्ति-मधुरमम्लं कटुकं चेति / तत्तु न सम्यक, भुक्तानां द्रव्याणां यः कटुस्तिक्तः कषायो वा रसः स स रसः खलु भूतगुणादामाच्चान्योऽम्लो विपाको नास्ति; पित्तं हि जाठरेणाग्निना पच्यमानानां भुक्तानां द्रव्याणां रसास्वधातुरूपेण | विदग्धमम्लतामुपेत्याग्नेयत्वात् / यद्येवं लवणोऽप्यपरिणामे तत्पाकेन पच्यमानः सन् प्रायशः कटुर्विपाकः स्यात् / न्यःपाको भविष्यति, श्लेष्मा हि विदग्धो लवणताकटुश्च कटुविशेषेणाभिनिष्पन्नः संस्तत्र रसाख्ये धातौ वर्तते ( एवं | | मुपैतीति / मधुरो मधुरस्याम्लोऽम्लस्यैवं सर्वेषाशेषेष्वपि व्याख्येयम् )...इत्थं च रसपाकाभिप्रायेण त्रिधा विपाक मिति केचिदाहुः; दृष्टान्तं चोपदिशन्ति,-यथा उक्तः (चरकेण); सुश्रुते भूतगुणपाकाभिप्रायेण द्विधा विपाक उक्तो | तावत् क्षीरमुखागतं पच्यमानं मधुरमेव स्यात्तथा गुरुलधुश्चति क्रमेण मधुरसंशः कटुसंशश्च' इति चरकटीकायां जल्प- शालियवमुद्गादयः प्रकीर्णाः खभावमुत्तरकालेऽपि कल्पतरौ गङ्गाधरकविराजः।। मतान्तरं चरकस्याह-केचित्रिविधमित्यादि / एतच्च मधुरादिपाकत्रयं "विपाकप्राधान्यवादिमतं वीर्यवादिमतं निषेधयित्वा प्राह- नैष्ठिकं; चरकमतं वचिद्रसद्वाराऽभिहितं; यथा-"कटुतिक्तकषायाणां नेत्याहुरन्ये इत्यादि / विपाकः प्रधानमिति प्रतिशा / विपाकशब्देनेह विपाकः प्रायशः कटुः। अम्लोऽम्लं पच्यते स्वादुमधुरं लवणस्तथा।": लक्षणया अभ्यवहृतद्रव्यान्तपाकाधेय आहारस्य रसविशेषो गौरवेण क्वचिद्रव्यद्वाराऽभिहितं 'पिप्पल्यः कटुका मधुरविपाकाः' इत्यादि / लाघवेन वा युक्तोऽभिधीयते, विशिष्टो नैष्ठिकः पाको विपाक | यदवस्थापाके "अन्नस्य भुक्तमात्रस्य षड्सस्य प्रपाकतः। मधुरः प्राक् इत्यर्थः / अत्र हेतु:-सम्यमिथ्याविपाकत्वादिति / अस्यार्थ | कफोद्भावात् फेनभूत उदीर्यते // " इत्यादिना चरकोक्तं, तन्नैव्याकरोति-सर्वद्रव्याणीत्यादि / सम्यग्विपक्कानि गुणं मिथ्याविपक्कानि | ष्ठिकपाकाभावादेवेहानधिकृतम् / उक्तानि परमतानि दूषयति-तत्तु दोषं जनयन्ति / सम्यक्पाकः समेनाग्निना, मिथ्यापाकस्तु हीनाति- न सम्यगिति / अत्र हेतुः-भूतगुणादिति / पृथिव्यप्तेजोवाय्वापाकरूपो यथाक्रमं मन्देन तीक्ष्णेन चाग्निना क्रियते / तत्र हीनपाके काशानां वैविध्यं भवतीत्यादिना वक्तव्य गुरुलघुलक्षणद्वैविध्येन आमविकाराः, तीक्ष्णपाके च भसकविकारा दोषाः; समपाके तु द्विविधस्यैव पाकस्योपपन्नत्वादित्यर्थः। आगमादिति ‘आगमस्त्वाह' धातुसाम्यं गुणश्च / अयं च पाको यद्यपि जठराश्यधीनः सर्वाहारसा. इत्यादिना दर्शनीयः / पित्तस्य तु विदाहावस्थायामम्लपाकता भवति धारणो नतु द्रव्याधीनो द्रव्यगुणरूपो य इहाधिकृतः 'पिप्पल्या तया समं पाकत्रैविध्यं येऽभिमन्यन्ते तन्मतं चतुर्थलवणपाकमधुरविपाकः, अयं मधु कटुकम्' इत्यादिना प्रतिपादनीयः / अय- प्रसङ्गेन दूषयन्नाह-पित्तं हि विदग्धमित्यादि / आगमादिति यदुक्तं मेव पाक एतत्प्रकरणसिद्धान्ते च तद्रव्यमात्मना किञ्चित्' इत्यादौ तव्याकरोति-आगमस्त्वित्यादि / आगम इह धन्वन्तरिवचनं दर्शितः / तथा बुभयोरपि पाकयोरम्याधेयान्यपाकरूपतया एकतः 'द्विविध एव पाको मधुरः कटुकश्च' इति / मधुरकटुपाकयोर्यथाक्रम प्राधान्ये साधितेऽपरत्रापि सिद्धं भवतीति ग्रन्थाथों नेयः / किंवा | गुरुतां लघुतां च चिकित्सोपयुक्तां दर्शयति-तयोर्मधुराख्य इत्यादि / सम्यक्पाको द्रव्यगुणानुगुणः पाको, यथा 'चित्रकः कटुकः पाके', मधुरे गौरवस्य कटौ च पाके लाघवस्योपपत्ति दर्शयन् भूतगुणादिति तथा क्षीरं मधुरं रसपाकयोः' इत्यादि / अत्र हि द्रव्यगुण- हेतुं च व्याकरोति-तत्र पृथिवीत्यादि / पञ्चानां भूतानां कथं सदृश एक पाकः / मिथ्यापाकः द्रव्यगुणविसदृशः पाकः, यथा दैविध्यमित्याह-तद्गुणसाधादिति / अम्लपाकतया पित्तकरत्वं 'पिप्पल्यः कटुकाः सत्यो मधुरविपाकाः' इत्यादौ / गुणं दोषं वा जनय- यथा-'मधुरश्चाम्लपाकश्च व्रीहिः पित्तकरो गुरुः', 'उष्णाः कषायाः न्तीति सम्यक्पाके तथा मिथ्यापाके च प्रत्येकं योजनीयम् / तेन पाकेऽम्लाः कफशुक्रानिलापहाः / कुलत्थाः' इत्यादी, तथा विपाकद्रव्यगुणानुगुणो हि मधुरः पाकः सृष्टविण्मूत्रादिगुणं कफजननं गुणे "पित्तकृत्सृष्टविण्मूत्रः पाकोऽम्लः शुक्रनाशनः" इति चरकोक्तं, दोषं च करोति, तथा द्रव्यगुणविसदृशश्च पिप्पल्याः कटुकाया मधुरः | तत् सर्व सुश्रुते उष्णवीर्यकार्य कचिद्रव्यस्वभाव इति स्वीक्रियते। तेन पाको यथोक्तं गुणं दोषं वा करोति / अस्मिन् व्याख्याने अभिमत- | प्रमेये द्रव्यगुणे चरकसुश्रुतयोविप्रतिपत्तिनास्त्येव / यत्त्वत्र वक्तव्यं व्याख्याधीनपाकप्राधान्ये हेतुरुक्तो भवतीति नासङ्गतार्थत्वमस्य, | 'पञ्चभूतात्मके देहे आहारः पाञ्चभौतिकः। विपक्कः पञ्चधा सम्यक् यस्माद्रस वीर्यं च तिरस्कृत्यान्त्यो विपाको गुणं दोषं वा जनयति, स्वान् गुणानभिवर्धयेत्' इति; अनेन पञ्चधापाकोऽभिहितः, स तेन विपाकः प्रधानमिति / संप्रति स्वाभिमतविपाकस्वरूपं दर्शयितुं | द्रव्यस्वरूपचिन्तनीयो नैतत्पाकद्वयविरोधि, यथा पञ्चभूतात्मकेऽपि पराभिमतविपाकान्युपन्यसति-तत्राहुरन्ये इत्यादि / प्रतिरसं पाकमेव द्रव्याणां सौम्याग्नेयत्वाद् दैविध्यं भवति। या तु चरके अवस्थापाकाविवृणोति-मधुरो मधुरस्याम्लोऽम्लस्येत्यादि / अत्र दृष्टान्तमाह- | मिधाने अन्तिमपाके कटुताऽभिहिता-पक्काशयं तु प्राप्तस्य शोष्यमायथेत्यादि। प्रकीर्णा इत्युप्ताः; तेन शालियवादय उप्तप्ररूढाः फलिताश्च णस्य बहिना / परिपिण्डितपक्कस्य वायुः स्यात् कटुभावतः' इत्यनेन शालियवादिस्वरूपा एव भवन्ति, एवं मधुरादयोऽपि निष्ठापाकेऽपि सा वातप्रकोपमात्रे हेतुः, नानेन मधुरपाकाधेय सृष्टमूत्रपुरीषतामधुरादिस्वरूपा एव भवन्ति / अत्रैव पक्षे मतान्तरमाह-केचित्पुन- सम्यक्शुक्रजननादिविरोधिनीति न विरोधः' इति चक्रः / 'तत्रारित्यादि / अबलवन्तो रसा अल्पतया बलवतामित्युल्बणानां रसानां हुरन्ये-प्रतिरसं पाक इति मधुरो मधुरस्याम्लोऽम्लस्येत्यादि; यथावशता पराधीनतामल्पतामिति यावत् / तेन निष्ठापाकेन बलवता | शालियवादयः प्रकीर्णाः स्वभावमुत्तरकालोऽपि न परित्यजन्ति, दुर्वलरसाभिभवान्न प्रतिनियमेन मधुरस्य मधुर एव पाकोऽम्लस्य | तदिति / केचित्पुनरबलवन्तो बलवतां वशमायान्ति तस्मादनववाऽम्क: पाक इत्यादि प्रतिनियमाभावादनवस्थितः पाक इत्यर्थः / स्थितः पाक इति / केचित्रिविधमिच्छन्ति-मधुरमम्लं कटुकं चेति /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy