SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ अध्यायः 41] सुश्रुतसंहिता / 181 प्रत्यक्षलक्षणफलाः प्रसिद्धाश्च स्वभावतः॥ पार्थिवमिदमाप्यमिदं तैजसमिदं वायव्यमिदमा. नौषधीहेतुभिर्विद्वान परीक्षेत कदाचन // 20 // काशीयमिति // 3 // सहस्रेणापि हेतूनां नाम्बष्ठादिविरेचयेत् // तत्र सर्वेषामेव द्रव्याणां पञ्चभूताभिनिर्वृत्तवात् पृथग्द्रव्याणां तस्मात्तिष्ठेत्तु मतिमानागमे न तु हेतुषु // 21 // | पृथिव्याद्यारब्धानां परमार्थमेदो नास्तीत्युत्कर्षोपाधिमेदं दर्श यन्नाह-तत्रेत्यादि / समुदायात् समवायात् / द्रव्याभिनिइति श्रीसुश्रुतसंहितायां सूत्रस्थाने द्रव्यगुणरस वृत्तिव्यजन्म / अभिव्यजको ज्ञापकः // 3 // वीर्यविपाकविशानीयो नाम चत्वारिंशत्तमोऽध्यायः // 40 // | तत्र स्थूलसान्द्रमन्दस्थिरगुरुकठिनं गन्ध | बहुलमीषत्कषायं प्रायशो मधुरमिति पार्थिवे; तत् ननु, अनुमानविरुद्धानि कथमागमैकप्रयोज्यानीत्याशक्य, याशक्ल, स्थैर्यबलगौरवसंघातोपचयकर विशेषतश्चाधोग. आगमस्य प्रत्यक्षफलवेन बलीयस्वं दर्शयन्नाह-प्रत्यक्षेत्यादि / तिखभावमिति // (1) // प्रत्यक्षलक्षणफला हिताहितमेदेन / कुतः पुनर्हेतुभिर्न परीक्षणीयं तत्र प्रभूतं द्रव्याभिव्यक्तिकारणं पृथिव्यादिभूतगुणोत्कर्ष मेषजं प्रसिद्धलक्षणफलमित्याह-सहस्रणेत्यादि // 20 // 21 // निर्दिशनाह-तत्र स्थूलेत्यादि / स्थूलः सूक्ष्मविपरीतः, सान्द्रइति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत स्तनुविपर्ययः, मन्दस्तीक्ष्णविपर्ययः, सरविपरीतः स्थिरः, व्याख्यायां सूत्रस्थाने चत्वारिंशोऽध्यायः॥४०॥ गुरुश्चिरपाकी, कठिनो मृदुविपरीतः। पार्थिवस्य लक्षणाभिधानेन गुणवत्त्वमभिधाय क्रियावत्त्वं दर्शयन्नाह-तत्र स्थैर्यत्यादि / एकचत्वारिंशत्तमोऽध्यायः।। | स्थैर्यमचलखं, सङ्घातः काठिन्यम् , उपचयो बृंहणम् // (1) // शीतस्तिमितस्निग्धमन्दगुरुसरसान्द्रमृदुपिअथातो द्रव्यविशेषविज्ञानीयमध्यायं व्याख्या च्छिलं रसबहुलमीषत्कषायाम्ललवणं मधुररसस्यामः॥१॥ प्रायमाप्यं तत् स्नेहनहादनक्लेदनबन्धनविष्यन्दयथोवाच भगवान् धन्वन्तरिः॥२॥ नकरमिति; // (2) // अथात इत्यादि / द्रव्यस्य विशेषो भेदः पार्थिवादिकः॥१॥२ | इदानीमाप्यद्रव्यमब्गुणोत्कर्षेण भिन्नं दर्शयन्नाह-शीततत्र पृथिव्यप्तेजोवाय्वाकाशानां समुदायाव्या- | मित्यादि / स्तिमितमा, मित्यादि / स्तिमितमाई, जडमित्यन्ये / आप्यस्य लक्षणाभिभिनिर्वृत्तिः, 'उत्कर्षस्त्वभिव्यञ्जको भवति-इदं धानेन गुणवत्त्वमभिधाय कियावत्त्वं दर्शयन्नाह-तत् स्नेह नेत्यादि / हादनं सुखोत्पादनं, क्लेदनमार्द्रभावः, बन्धनं संह१ 'आगमस्यैवात्र बलवरचं दर्शयन्नाह-प्रत्यक्षेत्यादि / प्रत्यक्षेण | त्यापादनं, विष्यन्दनं द्रवस्रुतिः // (2) // लक्ष्यते दृश्यते फलं यासां दन्तीविषहरमणिप्रभृतीनां ताः प्रत्यक्ष- उष्णतीक्ष्णसूक्ष्मरूक्षखरलघुविशदं रूपबहुललक्षणफलाः / प्रसिद्धा इत्यागमप्रसिद्धाः / स्वभावत इत्यचिन्त्य-मीषदम्ललवणं कटुकरसप्रार्य विशेषतश्चोवंगस्वरूपतो विरेचकत्वस्तम्भनत्वविषहरत्वादेः / हेतुभिरित्यागमविरुद्धैः | तिखभाषमिति तैजसं तहहनपचनदारणतापनकुहेतुभिः / आगमानुगुणैः सहेतुमिभेषजादीनि सर्वाण्येव परी प्रकाशनप्रभावर्णकरमिति:॥ (3) // श्याणि / स्वागमस्यानुमानाबाधनीयत्वमेवोदाहरणेनाइ-सहस्रणे आग्नेयद्रव्यलक्षणं तद्भूतगुणोत्कर्षेण दर्शयबाह-उष्णेत्यादि / अत्र 'अम्बष्ठादिविरेचयति पृथिवीतोयगुणयुक्तत्वात् , त्रिवृ. त्यादि / तीक्ष्णं राजिकामरिचादिवत्, सूक्ष्मं स्रोतोनुसरणशीलं, तादिवत्' इत्यादि बहुकुहेतुभिरपि आगमबाधितैनीम्बष्ठादिविरेचयति, विशदं पिच्छिलविपरीतम् / तस्य क्रियावत्त्वं दर्शयबाहकिंवागमोक्तं संग्रहणमेव करोति' इति चक्रः।२'पूर्वाध्यायोक्तद्रव्यस्य दहनेत्यादि / दहनं भस्मसात्करणं, पचनमाहारादिपाकः, दारणं तत्रानुक्तविशेषविज्ञानार्थ, तथा तदधिकारेण च वीर्यविपाकयोर्शनार्थ | व्रणादेः, तापनं शरीरादिसंतापन, प्रकाशनमभिव्यक्तिः, प्रभा द्रव्यविशेषविज्ञानीयोऽभिधीयते / द्रव्यस्य पाञ्चभौतिककार्यद्रव्यस्य | तेजः, वर्णो गौरादिः // (3) // पार्थिवत्वादय शह विशेषा विवक्षिताः' इति चक्रः। 3 'सर्वकार्यद्रव्याणां पञ्चभूतारम्धत्वं दर्शयित्वा चिकित्सोपयुक्तं पार्थिवत्वादिविशेषमाह- १हाराणचन्द्रस्तुस्थूिलसारसान्द्र' इत्यादि पठति, 'सार स्थिरांश तत्र पृथिव्यप्तेज इत्यादि / समुदायादिति मेलकात् / पृथिवीजला- पाकादिभिः क्षयापचयरहितमित्येतत्' इति च व्याख्यानयति। २'अत्र दीनां च यद्यपि विरुद्धगुणत्वं तथाऽप्यदृष्टवशादेकद्रव्यरूपकार्यारम्भकं | गुणे गन्धबहुलमिति वचनात् पृथिव्याः सांसिद्धिकेन गन्धबाहुल्येन दृष्टत्वादेव भवति / यथा वातादीनामेकव्याध्यारम्भकत्वं, शुक्र- योगं दर्शयति / एवं जलादिष्वपि सासिद्धिकेन रसादिविशेषेण योगं शोणितयोगर्भजनकत्वं, सत्त्वरजस्तमसा वा मइदाबारम्भकत्वम् / दर्शयन् बहुलशम् करिष्यति / ईषत्कषायमिति पृथिव्यनिलयोगा. उत्कर्षः प्रत्येकं पृथिव्यायुत्कर्षः / अभिव्यशक इति पार्थिवत्वाच- जोयं, यद्वक्ष्यति-'पृथिव्यनिलगुणबाहुल्यात् कषायः' इति, प्रायशो मिव्यजकः' इति चक्रः। मधुरमिति मधुरप्रधानं, पृथिव्या मधुररसकारणत्वात्' इति चक्रः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy