SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 176 निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान AAAAAAAAAAAAAAAAAAAAAAAAN . चेति / पतानि वीर्याणि स्वबलगुणोत्कर्षाद्रसमभिः पित्तशमनीयत्वं पिप्पल्या वीर्यवादीनां मतं, न पुनः सत्यमेषा भूयात्मकर्म कुर्वन्ति / यथा तावन्महत्पश्चमूलं पित्तं शमयति; यदि वा आर्द्रा पित्तप्रशमनी शुष्का प्रकोपणीति / कषायं तिक्तानुरसं वातं शमयति, उष्णवीर्यत्वात्; अम्लमामलकं लवणं सैन्धवं चेत्यत्रापि मृदुशीतवीर्यखात् पित्तं तथा कुलत्थः कषायः, कटुकः पलाण्डः, स्नेहभा- शमयतीति योज्यम् / तिक्ता काकमाचीत्यादि पित्तं वर्धयति वाचा मधरश्चेक्षरसो वातं वर्धयति, शीतवीर्य- केवलं न तु प्रकोपयति, तस्यास्त्रिदोषनीवात् / अन्ये चात्रवं स्वातःकटका पिप्पली पित्तं शमयति, मृदशीत- वदन्ति-वीर्यवादी एवमुष्णवीरू काकमाची मन्यते. आचार्यस्त वीर्यत्वात्, अम्लमामलकं लवणं सैन्धवं च तिक्ता नात्युष्णशीताम् , अत एव त्रिदोषनीवं काकमाच्या इति / काकमाची पित्तं वर्धयति, उष्णवीर्यत्वात, मधरा मधुरा मत्स्याश्चेत्यत्रापि पित्तं वर्धयन्तीति योज्यम् / मूलक मत्स्याश्च कटकं मूलकं श्लेष्माणं वर्धयति, स्निग्ध- बृहन्मूलकं; न पुनर्बालकं, त्रिदोषनखात् // 5 // वीर्यत्वात्। अम्लं कपित्थं श्लेष्माणं शमयति, भवन्ति चात्ररूक्षवीर्यत्वात् , मधुरं क्षौद्रं च तदेतन्निदर्शनमात्र- ये रसा वातशमना भवन्ति यदि तेषु वै // मुक्तम् // 5 // रौश्यलाघवशैत्यानि न ते हन्युः समीरणम् // 6 // . अपरेषां वीर्यवादिनां मतं निर्दिशन्नाह-नेत्याहुरन्ये ये रसाः पित्तशमना भवन्ति यदि तेषु वै // इत्यादि ।-ईदृशमन्ये न ब्रुवन्ति / तदशेनेति वीर्यवशेन / कानि _तैष्ण्योष्ण्यलघुताश्चैव न ते तत्कर्मकारिणः॥७॥ पुनस्तान्यौषधकर्माणीत्याह-इहौषधेत्यादि ।-संशोधनं व्रणा- ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै॥ दीनां संशमन मिति वमनविरेचनादिकं विना तत्स्थमेव शमयति स्नेहगौरवशैत्यानि न ते तत्कर्मकारिणः॥८॥ संशमनं, संशमनभेदा एव सांग्रहिकादयः; पीडनमिति शाल्म- तस्माद्वीय प्रधानमिति // 9 // लीलगादीनां व्रणे कर्मविशेषः; लेखनं पत्तलीकरणं; बृंहणं शरी- द्रव्याश्रितं वीर्यकर्माभिधाय रसाश्रितं वीर्यकर्माह-भवन्ति खुद्धिकर; रसायनं वयःस्थापनादिकरणं; वाजीकरणं वाजिव- चात्रेत्यादि / ये रसा वातशमना मधुरामललवणाः, ये रसाः येनाप्रतिहतः स्त्रियं याति, अन्ये तु वाजिशब्देन शुक्रमुच्यते, पित्तशमना मधुरतिक्तकषायाः, ये रसाः श्लेष्मशमनाः कटुः ततोऽवाजिनो वाजिनः क्रियन्ते येनेति वाजीकरणं, शुक्रोत्पाद- तिक्तकषायाः // 6-9 // कमित्याहुः; श्वयथुकरविलयनेति करविलयनशब्दो श्वयथुशब्देन नेत्याहरन्ये, विपाकः प्रधानमिति / कस्मात् ? सह प्रत्येकं संबध्येते, 'श्वयथुहरविलयन' इत्येके पठन्ति; दहनं क्षारादिना; दारणं गृध्रपुरीषादिना; मादनं मत्तताकरणम् , एतच्च 1 'न तु समुदितं' इति पा० / 2 'इदानीं विपाकगुणा वाच्याः, मदिरादीनां कर्म; प्राणघ्नत्वं विषादेः; विषप्रशमनत्वमगदादीनां; अतो विपाकस्वरूपं निरूप्यते--अवस्थापाका पेक्षया विशिष्टः पाको विषप्रशमनादीनीत्यत्रादिशब्देन व्रणरोपणरोमसजननादयो विपाकः / विपाकशब्देनेह लक्षणया विपाकांधेय आहारस्य रसगृह्यन्ते / खबलगुणोत्कर्षादिति स्वबलोत्कर्षात् खगुणोत्कर्षाच्चे- विशेषो गौरवेण लाघवेन वा युक्तोऽभिधीयते / उक्तं च त्यर्थः / आत्मकर्म कुर्वन्ति वातादिदोषशमनं कोपनं वा कुर्वन्ति। वाग्भटेन,-"जाठरेणाग्निना योगाद्यदुदेलि रसान्तरम् / रसानां अभिभूय निराकरणं कृलेत्यर्थः / स्नेहभावाचेत्यत्रापि वातं शम परिणामान्ते स विपाक इति स्मृतः"-(वा. सू स्था. अ. 9) यतीति योज्यम् / मधुरश्चक्षुरस इत्यादि न केवलं वातं शम- इति / अत्र रसानां परिणामा मधुरामलकटुरूपास्त्रयोऽवस्थापाका: यतीति वीर्य रसमभिभूय प्रकोपयत्यपि वातमित्यर्थः / कटुका षड्सस्यैवान्नस्यामाशयादिस्थानसंबन्धमहिम्ना जायन्ते, ते च चरके पिप्पलीत्यादि अत्राः पिप्पली यदि गृह्यते तदा तस्याः खादु ग्रहणीचिकित्सिते "अन्नस्य भुक्तमात्रस्य षड्सस्य प्रपाकतः" (च. शीतलात् कटुकेति विशेषणं युक्तं न स्यात्, अथ शुष्का तदा चि. स्था. अ.१५) इत्यादिनोक्ता अनुसन्धेयाः, तेषामन्तेऽवसाने तस्याः कटूष्णवात् पित्तं हन्तीति विशेषणमयुक्तं भवेत् ; सत्यं, पुनर्जाठराग्निसंयोगे सति यद्रसान्तरं रसविशेष उदेति स विपाक 'तेषु गुर्वी खादुशीता पिप्पल्याा कफावहा' इत्यत्र पाठे शीता इत्यर्थः / चरकेण तु त्रय एव विपाका अङ्गीकृताः कवम्लमधुरभेदेन; चेति चकारो द्रष्टव्यः, तेन न केवलं शीता कटुका चेत्यर्थः, अतस्तद्चनमुपन्यस्यते-"कटुतिक्तकषायाणां विपाकः प्रायशः ततो नापक्षे दोषः; शुष्कपक्षे तु 'शुष्का कफानिलनी सा वृष्या | कटुः / अम्लोऽम्लं पच्यते स्वादुमधुरं लवणस्तथा"- इति (च. पित्ताविरोधिनी' इत्यत्र पित्तेन सहेषद्विरोधिनीति व्याख्यानान्न सू. स्था. अ. 26) / प्रायश इति वचनात् पिप्पलीकुलत्यादीनां दोषः, केषांचिन्मते 'पित्तप्रकोपणी' इति पाठः, तेषां मते रसाननुगुणपाकतां दर्शयति / पाकस्तु तेजःसंयोगरूपो रसेपु न संभवतीति कट्वादिशब्देस्तदाधारद्रव्याण्युच्यन्ते / एतेन यत् कैश्चिशब्दावर्तनेन विशदपिच्छिलयोः पाठो न्याय्यः, शास्त्रेऽस्मिन् क्वचि-दुच्यते-“अवस्थापाकावसाने षड्सस्यैवान्नस्य कटुरसत्वेन तदानीं दपि तयोवार्यत्वेनानुपदेशादुपदेशाच्च गुरुलघुनोः / वक्ष्यति च 'ये तिक्तादिरसानामभावा तेषां विपाको नोपपद्यते" इति। तदप्यपास्तं, रसा' इत्युपक्रम्य 'रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम्' तिक्तादिरसानामभावेऽपि तदाश्रयद्रव्यस्य विद्यमानत्वादिति / वस्तुइत्यादि' इति हाराणचन्द्रः। | तस्त, अवस्थापाकत्रयेण तत्तदामाशयादिस्थानमहिना मधुरामलकटु
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy