SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ अध्यायः 40] सुश्रुतसंहिता। 175 नौषधकर्मनिष्पत्तेः। इहौषधकर्माण्यूाधोभागो- मुष्णं निग्धं रूक्षं विशेदं पिच्छिलं मृदु तीक्ष्ण भयभागसंशोधनसंशमनसांनाहिकाग्निदीपनपीड. नलेखनबृंहणरसायनवाजीकरणश्वयथुकरविलयन- केचित् केचिद्विविधमास्थिताः // शीतोष्णमिति" (च. सू. स्था. अ. दहनदारणमादनप्राणघ्नविषप्रशमनादीनि वीर्यप्रा- २६)-इति मतमेदेनाष्टविधं द्विविधं वा वीर्यमित्युक्तं चरकेण, धान्याद्भवन्ति / तच्च वीर्य द्विविधमणं शीतं च. तत्पारिभाषिकवीर्य पुरस्कारेण / वैद्यके हि रसविपाकप्रभावातिरिक्त अग्नीषोमीयत्वाजगतः केचिदष्टविधमाहुः-शीत प्रभूतकार्यकारिणि गुणे वीर्यमिति संज्ञा / तेनाष्टविधवीर्यवादिमते नधर्मश्च वीर्यवशेनौषधानां कार्यनिष्पादकत्वम् / अत्र वीर्यशब्देन पिच्छिलविशदादयो गुणा न रसादिविपरीतं कार्य प्रायः कुर्वन्तीति द्रव्यस्य द्विविधाऽपि चिन्त्या अचिन्त्या च शक्तिरुच्यते / तत्राचिन्त्या तेषां रसाधुपदेशेनैव ग्रहणं; मृद्वादीनामष्टानां तु रसायभिभावकशक्तिर्या तत्रान्तरे प्रभाव इत्युच्यते सा ग्राह्या, तस्यैव च वीर्यस्य | त्वमस्ति / सुश्रुतेऽप्युक्तम् ,-"एतानि खलु वीर्याणि स्वबलगुणोत्कप्रभावाख्यस्य स्वतन्त्रे 'तद्रव्यमात्मना किंचित्' इत्यनेन ग्रहणं ज्ञेयम् / द्रिसमभिभूयात्मकर्म कुर्वन्ति"-(सु. सू. स्था. भ. 40) रसस्य विपाकस्य च शास्त्रे पृथङिर्देशान्न वीर्यव्यवहारः, परिणा इति / शीतोष्णवीर्यवादिमतं त्वग्नीषोमीयत्वाज्जगतः शीतोष्णयोरेव मसंख्यादयो गुणा न शास्त्रे तथा कार्यकरा इति पृथक्त्वेन द्रव्यर प्राधान्याज्ज्ञेयम् / उक्तं च,-"नानात्मकमपि द्रव्यमग्नीषोमौ सादिगणनायां गण्यन्ते; चिन्त्यायां वैद्यसंप्रदायेन शीतोष्णलक्षणं महाबलौ / व्यक्ताव्यक्तं जगदिव नातिक्रमति जातुचित्" (वा. द्विविधमष्टविधं वा उष्णशीतस्निग्धरूक्षविशदपिच्छिलमृदुतीक्ष्णरूप | सू. स्था. अ. 9) इति / प्रथमवादिमते शक्तिमात्रं वीर्य, तद्योगामुच्यते / यदा द्विविधं वीर्य तदा स्निग्धरूक्षादीनां षण्णामपि परि द्रसादीनामपि वीर्यसंशा; पारिभाषिकवीर्यवादिमते तु शक्तिविशेषो णामसंख्यादिवदप्राधान्य विवक्षितं ज्ञेयम् / स्निग्धादीनामप्राधान्य. वीर्य, तद्योगान्मृदुतीक्ष्णादीनामेव वीर्यसंज्ञा नापरेषां गुणानामिति / विवक्षायां रसादिधर्मतयैव कार्यग्रहणं; वक्ष्यति .हि-'मधुरो रसः शास्त्र व्यवहारस्तु पारिभाषिकवीर्यनयेनैवेति / भवन्ति चात्र,स्निग्धः' इत्यादि / अष्टविधवीर्यपक्षे तूष्णादीनां सर्वेषामेव बलवत्का | "शक्तिमात्रं तु वीर्य स्यादिति केचिद्रुधा विदुः / तन्मते द्रव्यरर्यकर्तृविवक्षया वीर्यत्वमिति स्थितिः / संप्रति शास्त्रे व्यवहारसिद्धमेव सयोः पाकस्य च गुणस्य च // मृद्वादेः स्वक्रियोत्पादे शक्तिवीर्यवीर्य विवेचयन्नाह-तत्तु वीर्यमित्यादि / कथमेतान्युष्णादीनि वीर्या मिति स्थितिः / तदुक्तं चरके-'वीर्य क्रियते येन या क्रिया // ख्यानीत्याह-एतानि खल्वित्यादि / स्वबलगुणोत्कर्षादिति बलं नावीर्य कुरुते किंचित् सर्वा वीर्यकृता क्रिया' / इत्यनेन रसादीनां शक्तिः, स एव गुणः प्रशस्तत्वात् ; स्वशक्तिरूपगुणोत्कर्षादुष्णा वीर्यत्वं तदभेदतः // मृद्वादयो गुणा ह्यष्टौ वीर्याणीत्यूचिरे परे / दीनि रसमभिभूय स्वकार्य कुर्वन्ति / ' इति चक्रः / यस्मात् सर्वगुणोत्कृष्टाः शक्त्युत्कर्षयुता अमी॥ व्यवहारोपयुक्ताश्च __'वीर्य शक्तिःः, सा च पृथिव्यादीनां भूतानां यः सारभागस्त नेदृशास्त्वपरे गुणाः / तस्मान्न ते वीर्यसंशा इति शास्त्रविदा दतिशयरूपा बोध्या; सा च द्विविधा, चिन्त्याचिन्त्यक्रियाहे तुत्वेन; मतम् // अन्ये शीतोष्णभेदेन वीर्य द्विविधमूचिरे / अग्नीषोममयं / तत्र चिन्त्यक्रियाहेतुर्या द्रव्यरसादीनां स्वस्वकर्मणि स्वभावसिद्धा | विश्वं यत पतच्चराचरम्" इति / प्रभावोऽचिन्त्यक्रियाहेतुर्वीर्यमे• शक्तिः, अचिन्त्यक्रियाहेतुश्च प्रभावापरपर्याया द्रव्याणां रसायननु वेति शक्तिविशेष एवं प्रभाव इत्यभिधीयते / प्रभावसत्त्वे च चरके रूपकार्यकारणशक्तिः। उक्तं च,-"भूतप्रसादातिशयो द्रव्ये पाके मानमप्युक्तम् / यथा-"रसवीर्यविपाकना सामान्यं यत्र लक्ष्यते। रसे स्थितः / चिन्त्याचिन्त्यक्रियाहेतुर्वीर्य धन्वन्तरेर्मतम्" इति / विशेषः कर्मणां चैव प्रभावस्तस्य स स्मृतः" (च. सू. स्था. भ. एतेन द्रव्यरसपाकानां स्वस्वकार्यकरणसामर्थ्य वीर्यमित्यर्थः / यत्पु 26) इति / सामान्यमिति तुल्यता, कर्मणां पुनर्विशेषो न तुल्यतेनश्चरके-“वीर्य तु क्रियते येन या क्रिया"-(च. सू. स्था. अ. त्यर्थः / एतेन द्रव्ययोयो रसादिसाम्ये सत्यप्येकस्मिन् द्रव्ये 26) इत्यनेन रसादीनामपि वीर्यत्वमुक्तं, तद्धर्मधर्मिणोरभेदादेव जायते कार्यविशेषः, इतरत्र तु न जायते, इत्यत्र यत्कारणतया समर्थनीयम् / न चैवं द्रव्यस्यापि वीर्यत्वप्रसङ्गः, येनेति करणे वाच्यं तदेव प्रभाव इत्यर्थः / तथा रसादिसाम्यभावेऽपि रसादिज. तृतीया, करणस्यैव शक्तित्वात् , द्रव्यस्य च कर्तृत्वात्। एतेन न्यत्वेन यत्कार्य नावधारयितुं पार्यते तदपि प्रभावकृतमेव मन्तव्यं, द्रव्यकर्तृके रसादिकरणके कार्ये रसादीनामपि वीर्यत्वमित्यर्थः / यथा-मण्यादीनां विषहरणादिकं कर्म" इति द्रव्यगुणसंग्रहव्यासुश्रुतेऽप्युक्तं-, "येन कुर्वन्ति तद्वीर्यम्'-(सु. सू. स्था. अ. ख्यायां शिवदाससेनः। 41) इति / अत्र केचित्-ननु, यदि शक्तिरेव वीर्य न तर्हि "वीर्य पुनर्वदन्त्येके गुरु स्निग्धं हिमं मृदु / लघुरूक्षोणतीक्ष्णं शीतोष्णादिलक्षणम् , अथ शीतोष्णादिलक्षणं न तदा शक्तिलक्षण. च तदेवं मतमष्टधा // चरकस्त्वाइ वीर्य तत् क्रियते येन या मिति / सत्यं, परमार्थतः शक्तिरेव वीर्य, सा पुनर्बलवक्रियानिर्वर्त- क्रिया / नावीर्यं कुरुते किञ्चित् सर्वा वीर्यकृता हि सा // गुर्वादिष्वेव नक्षमा रसादिनाऽयोगान्निरुपाधिरिति तस्याः शीतोष्णादयो गुणा | वीर्याख्या तेनान्वर्थेति वर्ण्यते / समग्रगुणसारेषु शक्त्युत्कर्ष विवर्तिषु // उपाधित्वेनाङ्गीकृताः, ते तु द्रव्यसमवायिनो रसादिषु पुनरुपचरि व्यवहाराय मुख्यत्वाद्यग्रहणादपि / अतश्च विपरीतत्वात् संभतवृत्तय इति / उक्तं च,-"गुणाः कर्मव्यवस्थायै द्रव्याणां रसपा- | वत्यपि नैव सा // विवक्ष्यते रसायेषु वीर्य गुर्वादयो यतः।" इति कयोः / शक्तेः कर्मसु शक्का ये निरुपाधेरुपाधयः"-इत्याहुः / वाग्भटः (सू, स्था. अ. 9) // यत्पुनः "मृदुतीक्ष्णगुरुलघुस्निग्धरूक्षोष्णशीतलम् / वीर्यमष्टविधं | 1 'गुरु लघु' इति हाराणचन्द्रसंगतः पाठः / “नेह गुरुलघु
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy