________________ अध्यायः 40] सुश्रुतसंहिता / - - चले दोषे मृदो कोष्ठे नेक्षेतात्र बलं नृणाम् // हरीतकी, शीतवीर्यमामलकमिति; एतेनैतदुक्तं भवति-द्रव्यर अव्याधिदुर्बलस्यापि शोधनं हि तदा भवेत्॥१२॥ सगुणविपाकैर्यत् कर्म कर्तुं न शक्यते तत् कर्म कुर्वन् प्रभावो स्वयं प्रवृत्तदोषस्य मृदुकोष्ठस्य शोधनम् // वीर्यमुच्यते, तथाहि-“वीर्य शक्तिरुत्पत्तिविशेषः सामर्थ्य प्रभाव भवेदल्पबलस्यापि प्रयुक्तं व्याधिनाशनम् // 13 // इत्यनर्थान्तरम्" / यद्रव्यं परिणामकाले खाभाविकं रसं अवस्थाविशेषेणाव्याधिदुर्बलेऽपि शोधनं दर्शयन्नाह-चल परित्यज्य रसान्तरं भजते तत्र 'विपाक' इति संज्ञा // 1 // 2 // इत्यादि / चले इति स्वस्थानाच्चलित इत्यर्थः / अत्रेति चले दोषे। केचिदाचार्या ब्रुवत्ते-द्रव्यं प्रधानं, कस्मात् ? मृदौ कोष्ठ इत्यस्यामवस्थायामित्यर्थः / अव्याधिदुर्बलस्यापि व्यवस्थितत्वात् , इह खलु द्रव्यं व्यवस्थितं न रसाउपवासादिदुर्बलस्यापि, हि यस्मादर्थे, तदा भवेत् 'हितम्' दयः, यथा-आमे फले ये रसादयस्ते प इत्यध्याहारः / 'अव्याधिदुर्बलस्यापि' इत्यत्र केचित् 'अव्याप- नित्यत्वाच्च, नित्यं हि द्रव्यमनित्या गुणाः, यथा दुर्बलस्यापि' इति पठन्ति / अव्यापच्छोधनं हितं तदा भवती- कल्कादिप्रविभागः, स एव संपन्नरसगन्धो व्याप. त्यर्थः; अव्यापच्छोधनं तदुच्यते शूलादीनि यन्न करोति / नरसगन्धो वा भवति; स्वजात्यवस्थानाच, यथा अत्रान्तरे केचित् पठन्ति-खयमित्यादि / न चायं सर्वनिबन्धेषु दृश्यत इति // 12 // 13 // १'द्रव्यादीनां प्रत्येक प्राधान्यमेकीयमतेन दर्शयितुं द्रव्यस्य प्राधान्ये प्रथम सहेतुकमेकीयमतमाह-केचिदित्यादि / पतञ्चैकीयमव्याध्यादिषु तु मध्येषु काथस्याञ्जलिरिष्यते // तोपदर्शनं सम्यग्द्रव्यादिस्वभावज्ञानार्थम् , अभिनिविष्टो हि वादी बिडालपदकं चूर्ण देयः कल्कोऽक्षसंमितः // 14 // वपक्षसाधनार्थ स्वरूपं प्राधान्यख्यापकं दर्शयति, तेन चान्ते वक्ष्यइति सुश्रुतसंहितायां सूत्रस्थाने सं माणाचार्यसिद्धान्तसहितेन सम्यगर्थप्रतीतिर्भवति / व्यवस्थितत्वादिति शोधनसंशमनीयो नामैकोनच- अवस्थाभेदेन रसादिभेदेऽपि द्रव्यस्य व्यवस्थितत्वात् ; यथा-आम्रत्वारिंशोऽध्यायः॥ 39 // फलं प्रथमं कषायाम्लं, मध्येऽम्लं, ततो मधुरम् , एवं रसाव्यवस्थाव्याध्यग्निपुरुषेषु मध्यमबलेषु कियन्मात्रमौषधं दद्यादि- नेऽपि द्रव्यमात्ररूपतया व्यवस्थितत्वम् / नित्यत्वाञ्चति नित्यत्वं त्याह-व्याध्यादिष्वित्यादि / मध्येषु मध्यमबलेषु / क्वाथस्याज- रसादिनाशेऽप्यवस्थितत्वमिह क्षेयं, व्यवस्थितत्वं तु रसान्यथात्वे लिरिष्यत इति क्वाथग्रहणाच्छ्रतशीतफाण्टानां, न तु खरसक्षी- तद्रूपतया व्यवस्थितत्वमिति भेदः / कालादीत्यत्रादिशब्देन जलरयोः, ते हि गुरुत्वादल्पप्रमाणे प्रयोक्तव्ये / अञ्जलिश्चत्वारि वातादयो गृह्यन्ते। स्वजात्यवस्थानादिति परिणामेऽपि द्रव्यं स्वजातावपलानि / बिडालपदकं कर्ष इत्यर्थः / अक्षसंमित इति कर्षप्रमाण वतिष्ठो न जात्यन्तरं भवति, पार्थिवं तु पार्थिवमेव यदाप्यं तदाप्य. इत्यर्थः, कल्को द्रवपिष्टः / एतेन व्याध्यादिषु हीनबलेष्वञ्ज- मेवेत्यादिस्वजात्यपरित्यागः; रसस्तु क्षीरमधुरत्वं परित्यज्याम्लतां त्यादयोऽप्यपकर्षणीयाः, तेषामेवाधिके बले तूत्कर्षणीया इति। यातीत्यनुसरणीयं, जातिश्चेह पार्थिवत्वादिरूपा व्यवस्थिताऽभिप्रेता, अनुवासनास्थापनशिरोविरेचनादीनामन्यत्र मात्रोद्देशः कार्य तेन क्षीरस्य दवित्वं गुडस्य शर्करात्वमित्यादिजातिभेदो नोद्भवनीयः। इति // 14 // . पञ्चन्द्रियग्रहणादित्यत्र पञ्चभिरिन्द्रियैर्द्रव्यं गृह्यते इति चक्षुषा इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- स्पर्शनेन तावन्यग्रहणमविवादसिद्धमेव; घ्राणरसनाश्रोत्राणामपि . व्याख्यायां सूत्रस्थाने एकोनचत्वारिंशत्तमोऽध्यायः // 39 // सुरभि चन्दनं, मधुरः कोषकारः, तथा सुखरा वीणेत्यादि सामाना धिकरण्यशानेन द्रव्यग्रहणं प्रति स्फुटतरण्यापाराद् द्रव्यग्राहकत्वं ज्ञेयम् / आश्रयत्वाच्चेति रसादीनां द्रव्यमाश्रयः, तेनाश्रिता रसाचत्वारिंशत्तमोऽध्यायः। दयः परतत्रत्वादप्रधानाः, आश्रयस्तु प्रधानमित्यर्थः / कस्माद्रसा. अथातो द्रव्यरसगुणवीर्यविपाकविज्ञानीयम. दीनामेकदेशेन व्याधयो न साध्यन्त इत्याह-निरवयवस्वादिति / ध्यायं व्याख्यास्यामः॥१॥ क्रियावद्गुणवत् समवायिकारणं द्रव्यमिति क्रिया कर्म, गुणा रसादयः, यथोवाच भगवान् धन्वन्तरिः॥२॥ समवायिकारणं स्वसमवेतकार्यजनकम् / एते क्रियादयो रसादौ . अथात इत्यादि / द्रव्यादीनां विज्ञानं विशिष्टज्ञानं तदधिकृत्य | व्यावृत्ता इतीहोक्ताः / सर्वद्रष्यव्यापकविजातीयव्यावृत्तं तु लक्षणकृतोऽध्याय इत्यर्थः / द्रव्यमौषधमुच्यते, रसो मधुरादिकः, गुणाः | मिह-क्रियागुणवत्वमेव / एतदेव हि क्रियागुणयोर्यथाक्रमं द्रव्यं शीतोष्णस्निग्धरूक्षमन्दतीक्ष्णगुरुलघुपिच्छिलविशदश्लक्ष्णपरुष- | व्याप्य क्रिया द्रव्ये विद्यते, गुणाः समवयन्तीति / विद्यते इति कठिनमृदुद्रवसान्द्रस्थिरसरस्थूलसूक्ष्मा विंशतिः, वीर्य चाष्टविधं, सत्तामात्रं व्याप्तिः, समवयन्तीति व्याप्य द्रव्यमवतिष्ठन्ते, नहि तद्यथा-शीतोष्ण स्निग्धरूक्ष विशदपिच्छिलमृदुतीक्ष्णानि, विंश- निर्गुणं द्रव्यं किञ्चिदस्तीति' इति चक्रः। 2 'तथाहि' इति पा० / तिगुणानां मध्ये एतेषामष्टानां गुणानां वीर्यमिति संज्ञा / ननु, 3 'व्यापन्नरसगन्ध' इति पाठो हस्तलिखितपुस्तके नोपलभ्यते, गुणाद्वीर्याणां को भेदः? उच्यते,-य एव गुणा भामलक्यां डल्हणेनापि न व्याख्यातः / 'यथा-कालादिप्रविभागात्तदेव संपन्नत एव हरीतक्याम् , अस्ति च वीर्य विशेषः; तथाहि-उष्णवीर्या रसगन्धं व्यापन्नरसगन्धं वा भवति' इति चक्रसमतः पाठः /