SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ 172 निबन्धसंग्रहाल्यव्याख्यासवलिता [ सूत्रस्थान विदारी विदारीकन्दः; शैवलं शैवालं; कहारं रक्तोत्पलं 'बृह- धमुपयुक्तं तमुपशम्य व्याधि व्याधिमन्यमावहति; त्पत्रिका' इति लोके, अन्ये सौगन्धिकोत्पलं; कुमुदोत्पलं अग्निबलादधिकमजीर्ण विष्टभ्य वा पच्यते पुरुषबश्वेतोत्पलं; कन्दली श्वेतश्लक्ष्णबहुपुटकन्दविशेषः 'सर्पच्छत्रकम्' लादधिकं ग्लानिमूर्छामदानावहति संशमनम्। इति लोके; मूर्वा कन्दलीसदृशस्वल्पविटपः 'हधोड' इति लोके। एवं संशोधनमतिपातयति। हीनमेभ्यो दत्तमकिंचि.. प्रभृतिग्रहणादनुक्तमपि मधुरतिक्तकषायं द्रव्यं ग्राह्यम् / समास- करं भवति / तस्मात् सममेव विदध्यात् // 10 // ग्रहणेन खन्नपानादौ पित्तहरवेन यदन्यदप्युदितं खभूमिजलानि / अतःपरं संशोधनसंशमनद्रव्यमात्रां नियमयन्नाह-तत्रे लभूयिष्ठं तदपि पित्तशमनं ग्राह्यम् / ननु, चन्दनकुचन्दने | सारिवादौ, पयस्या काकोल्यादौ, उत्पलादीन्युत्पलादिगणे पठि | त्यादि / सर्वाणीति संशोधनानि संशमनानि चेत्यर्थः / व्याध्य मिपुरुषाणां च बलं शक्तिमभिसमीक्ष्य न्यूनाधिकभावेन, तान्येव, तत्कथं पृथनिर्देश इति ? ब्रूमः, समस्तव्यस्तानां त्रिच. विदध्यात् कुर्यात् / व्याधिशब्देन दोषा रोगाश्च / तेषां व्याध्यातुराणां गुणविशेषज्ञापनाय पृथक् पाठः / यष्टीमधुकं तु शीतकषायादिकल्पनया पित्तं शमयति वामनीयद्रव्यसंयुतं तु वामनी दीनां बलादिकमनपेक्ष्य मेषजप्रयोगे क्रियमाणे व्याध्यादिबलायमिति न दोषः // 8 // दधिके दोषं निर्दिशन्नाह-तत्रेत्यादि / विष्टभ्य वा पच्यत इति चिरकालं स्थिरीभूय शूलादिकं कृवेत्यर्थः / ग्लानिः शरीरशैकालेयकागुरुतिलपर्णीकुष्ठहरिद्राशीतशिवशत- थिल्यं, मूर्छा चेतनाच्युतिः, मदो मद्यमत्तस्यैव; आवहति पुष्पासरलारानाप्रकीर्योदकीयङ्गुदीसुमनाकाकाद- करोति / शमनमिति संशमनौषधमित्यर्थः / संशोधनदोषनीलाङ्गलकीहस्तिकर्णमुजातकलामजकप्रभृतीनि माह-एवं संशोधन मिति / एवमेतद्दोषं संशोधनमपि वल्लीकण्टकपञ्चमूल्यौ पिप्पल्यादिवृहत्यादिर्मुष्क- करोतीत्यर्थः / अतिपातयति अतिपातनमप्यधिकं करोत्यातुरब. कादिर्वचादिः सुरसादिरारग्वधादिरिति समासेन लस्येत्यर्थः / व्याधिबलन्यूनाया औषधमात्राया दाने दोषमाहश्लेष्मसंशमनो वर्गः॥९॥ हीनेत्यादि / अकिंचित्करं न किंचित् करोति अनर्थकमित्यर्थः; कफसंशमनं निर्दिशन्नाह-कालेयकेत्यादि / कालेयकः / अन्येऽकिंचित्करमल्पार्थकरमित्याहुः; नञ् ईषदर्थे / सिद्धिहेतुमुकृष्णवर्णचन्दनविशेषो 'मलयाद्रिचन्दनम्' इति लोके तिलपर्णी | पाधिं दर्शयन्नाह-तस्मादित्यादि / सममेव रोगादिसमबलहुलहुलः; शीतशिवं कर्पूर, शतपुष्पाभेदमेके, गवेधुकेत्यपरे; | मित्यर्थः // 10 // सरला त्रिवृत्; प्रकीर्या कण्टकी विटपकरञ्जः; उदकीर्या चिरबिल्वः; इङ्गुदी इङ्गुकः, 'पुत्रजीवक' इत्यन्येः सुमना जाती; | भवन्ति चात्रकाकादनी हिंस्रा; लाङ्गलकी कलिकारिका; हस्तिको गजकर्णा- रोगे शोधनसाध्ये तु यो भवेदोषदुर्बलः // कारैकपत्रः, 'भूपलाश' इति लोके, रक्तैरण्ड इत्यन्ये; मुनातकः; तस्मै दद्याद्भिषक् प्राशो दोषप्रच्यावनं मृदु // 11 // खनामख्यातः खल्पकन्द उत्तरापथे; लामजकमुशीरभेदः / / दुर्बलस्य बलवच्छोधनं न कर्तव्यमित्याह-रोग इत्यादि / केषांचिदत्र पिप्पल्यादिवचादिपठितानां पुनर्वचनं विशेषेण यो भवेदोषदर्बलः यः पुरुषो दोषैर्दुर्बलो न तूपवासादिभिः; कफसंशमनखदर्शनार्थ; मुजातकस्यै वातपित्तहरलेऽपि श्लेष्म | यस्माद्दोषदुर्बले दोषहरणादेव बलं भवति, उपवासादिकृशे हरलेन प्रायस्त्रिदोषहरवं दर्शयन्ति / प्रभृतिग्रहणादनुक्तकटु वपहृतेऽपि दोषे बलं न भवति / दोषप्रच्यावनं विरेचनम् / तिक्तकषायाणामुपसंहारः / समासेनेति विस्तरेण खन्नपानादौ मृद्विति मृदुवीर्य चतुरङ्गुलविरेकादि // 11 // तथा तेजोऽनिलाकाशगुणभूयिष्ठमनुक्तमपि द्रव्यं कफसंशमनमिति // 9 // अतिपातयतीति अतिदोषपातनं करोति / संशमनापेक्षया संशो. तत्र सर्वाण्येवौषधानि व्याध्यग्निपुरुषबलान्यभि- धनमतियुक्तमतिव्यापतिकरं भवत्येव / व्याध्यपेक्षया हि प्राधान्येन समीक्ष्य विदध्यात् / तत्र, व्याधिबलादधिकोष- मेषजमात्रा सा तु सम्यक्पाकार्थमग्निबलं पुरुषबलं चापेक्षते / 1 'मुजातकः उत्तरापथे प्रसिद्धः / अयं तत्रान्तरे वातपित्तहर: ननु, उक्तदोषप्रमाणानुरूपो हि भेषजप्रमाणविकल्पो बलप्रमाणापेक्षो प्रसिद्धः, तेन नात्र पठनीयः' इति चक्रः। 2 'सर्वाणीति संशो| भवति, ततश्च हीनमेभ्यो दत्तमिति बहुवचनमनुपपन्नम् ? नैवं, बहुवधनानि संशमनानि च / व्याधिशब्देनात्र दोषस्यापि ग्रहणादोष चनं तावदलवति व्याधी तथा बलवतोाधिपुरुषवलयोस्तथा बलमप्यवेक्ष्यम् / तत्र व्याघेर्दोषस्य बलत्वं हेतुबाहुल्यालिङ्गबाहु बलवत्सु व्याधिपुरुषाग्निषु, इत्यादि विकल्पबहुत्वादप्युपपन्नं किंतु त्याच्च, दुर्बलत्वं तद्विपर्ययात् / अग्नेर्बलत्वं गुरुवृष्यादिजरणशत्या, व्याधिबलमात्रसमं भेषजं बलवत्यनौ पुरुषे वा अल्पमात्रतया उपउचिताहारपाकाशक्त्या दुर्बलत्वम् / देहबलं च व्यायामेन, विपर्य युक्तं सत् तयोर्बले नामिपूयाल्पशक्तिकं क्रियते, तेन व्याधिमपि न येण दौर्बल्यम् / उपचयापचयाभ्यां च देहवलंयम / परुषय. तथा शमयति, तेन हीन मेभ्य इति बहुवचनमुपपन्नम्' इति चक्रः। हणेन मनसो बलाबले अपि प्राधे / अन्यव्याधिमिति अतियोग- १चक्रस्तु 'तं समीक्ष्य मिपग्दद्यात्' इति पठति व्याख्यानयति जन्यव्यापि दोषं वा / मदाः शरीरमनोबलभ्रंशकृता झेयाः ।च-समीक्ष्येति सम्यग्बलं निरूप्य' इति / .
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy