SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ अध्यायः 39] सुश्रुतसंहिता। 171 सप्तच्छदः सप्तपर्णः; ज्योतिष्मती काकमर्दनिका / अधोभागह- तत्रेत्यादि / निर्यासौ स्वरसावित्यर्थः / लवणानि पार्थिव विशेषा राणीति विरेचनानीत्यर्थः / शेषं सुगमम् / एषामवयव विभाग- इति पृथिव्या अवयव विशेषाः, एतेन खरूपेणैव लवणानि माह-तत्रेत्यादि // 4 // ग्राह्याणीत्युक्तम् / मद्यान्यासुतसंयोगा इति सन्धानकसंयोगो कोशातकी सप्तला शङ्खिनी देवदाली कारवे. मद्यम् , अत एव तदपि स्वरूपेणैव ग्राह्यम् / शकृद्रसमूत्रे मलाविति एते मलौ, तस्मादेते अपि स्वरूपेण ग्राह्ये // 6 // ल्लिका चेत्युभयतोभागहराणि / एषां स्वरसा इति // 5 // संशमनान्यत ऊर्ध्व वक्ष्यामः-तत्र भद्रदारुकुष्ठ. उभयभागहराणि निर्दिशन्नाह-कोशातकीत्यादि / कोशातकी हरिद्रावरुणमेषशृङ्गीबलातिबलार्तगलकच्छुराश ल्लकीकुबेराक्षीवीरतरुसहचराग्निमन्थवत्सादन्येरघोषकः; सप्तला स्वहीभेदः, अपरे श्रीफलिकामाहुः; देवदाली खनामख्याता, 'देवली' इति लोके / उभयतोभागहराणीति | ण्डाश्मभेदकालार्कशतावरीपुनर्नवावसुकवशिर काञ्चनकभार्गीकार्पासीवृश्चिकालीपत्तूरबदरयवको. वमनानि विरेचनानि चेत्यर्थः / एतानि कोशातकीप्रभृतीनि | लकुलत्थप्रभृतीनि विदारिगन्धादिश्च द्वे चाये पश्चनियमेनोभयतोभागहराणि, गवाक्षीप्रभृतीनां पूर्वोक्तानां तु मूल्यौ समासेन वातसंशमनो वर्गः // 7 // पत्रादिविशेषेण कदाचिद्वामकवं कदाचिद्विरेचकलमिति न तेषामुभयतोभागहरत्वम् / एषां कोशातक्यादीनां किं गृह्यत ___ संशोधनमभिधाय संशमनं निर्दिशमाह-भद्रदार्वित्यादि / इत्याह-एषामित्यादि / तत्र खरसग्रहणं कषायादिनिवार संशमनानीति सम्यक् शमयतीति संशमनं, सम्यक्त्वं च णार्थम् // 5 // दुष्टदोषस्यानिर्हरणपूर्वकं शमनम् , अदुष्टस्यानुदीरणं च; व्याधि संशमनं तु प्रस्तुतव्याधेः संशमनमप्रस्तुतव्याधेरनुदीरणम् / पिप्पलीविडङ्गापामार्गशिसिद्धार्थकशिरीषम | तदुक्तं-"न शोधयति यद्दोषान् समान्नोदीरयत्यपि / समी. रिचकरवीरविम्बीगिरिकर्णिकाकिणिहीवचाज्योति करोति च क्रुद्धान् तत् संशमनमुच्यते” इति / दोषशब्दोऽत्र मतीकरआर्कालर्कलशुनातिविषाशृङ्गवेरतालीशत दोषेषु दोषकार्येषु व्याधिष्वपि च वर्तते, कार्ये कारणोपचारात् / मालसुरसाजेकबन्दीमेषशृङ्गीमातुलुङ्गामुरङ्गापालु | मेषशृङ्गी मेढशृङ्गः पुत्रञ्जीवकतरुसदृशपत्रो वृक्षः, अन्ये ककेजातीशालतालमधूकलाक्षाहिगुलवणमद्यगाशकृद्र: टामाहः: बलातिबले शकपीतपुष्पं बलाद्वयं: आर्तगलः समत्राणीति शिरोविरेचनानि / तत्र करवीरपूोणा ककभः केचिदार्तगलं कण्टकीवृक्षमाचक्षते; कच्छुरा कुङ्कुमदेंफलानि, करवीरादीनामर्कान्तानां मूलानि, तालीश- निका, 'कच्छुरा शूकशिम्बिः' इत्यन्ये; कुबेराक्षी काष्ठपाटला, पूर्वाणां कन्दाः, तालीशादीनामर्जकान्तानां पत्राणि, पो(पे)टिकेत्यन्ये; वीरतरुर्बिल्वनासिका, शर इत्यन्ये; सहचरः इङ्गग्दीमेषशृङ्गयोस्त्वचा, मातुलुङ्गीमुरङ्गीपीलुजा. कण्टशेलियाकः; अग्निमन्थः ‘अग्निवधूः' इति पूर्वदेशे प्रसिद्धः; तीनां पुष्पाणि, शालतालमधूकानां साराः, हिङ्क- वत्सादनी गुडची, वीर्येण गुडूची वातं हन्ति, रसेन कफपित्ते लाक्षे निर्यासौ, लवणानि पार्थिवविशेषा, मद्यान्या- अश्मभेदकः पाषाणभेदकः; वसुकः शिवमल्लिका, बकपुष्पमिति सुतसंयोगाः, शकुद्रसमूत्रे मलाविति // 6 // लोके; वशिरः सूर्यावर्तः, अपमार्ग इत्यपरे; काश्चनको धत्तूरकः, शिरोविरेचनद्रव्याणि निर्देष्टमाह-पिप्पलीत्यादि / अपामार्गः 'कचूर' इत्यन्ये पठन्ति, कचूरः शटी; कार्पासी वनकार्पासिका, शिखरी 'अन्धडक' इति लोके: शिप्रः शोभाजनकाः सिद्धार्थः कापासविटपसदृशी; वृश्चिकाली वृश्चियाकः; पत्तरः कुचन्दनम् / सर्षपः शिरीषो विषघाती खनामख्यातः: करवीरः 'कणवीर'। शेषं प्रसिद्ध, पूर्वे व्याख्यातं च / प्रभृतिग्रहणान्माषतिलातइति लोके बिम्बी कुन्दुरुकाः गिरिकर्णिका सेफन्दः; किणिही सीप्रभृतीनां ग्रहणम् / समासेन संक्षेपेण, विस्तरेण वनपाना. कटमी; ज्योतिष्मती ककुन्दनी; अर्कालको अर्कद्वयं शृङ्गवेरं यनिलहरग्रहणश्रुतिप्रतिपादितं यावद्भजलानलगुणबहुलं द्रव्यं शुण्ठी; तालीशं तालीशपत्रं; तमालं तमालपत्रं, पत्रकमिति | वातसंशमन मिति // 7 // लोके; सुरसा 'तुलसी' इति लोके; अर्जकः कुठेरकः; इङ्गुदी चन्दनकुचन्दनहीबेरोशीरमञ्जिष्ठापयस्याविदाइङ्गुकः; मेषशृङ्गी मेढशृङ्गः पुत्रजीवकसदृशपत्रो वृक्षः, अन्ये रीशतावरीगुन्द्राशैवलकहारकुमुदोत्पलकन्द(द)कर्कटशामाहुः; मातुलुङ्गी सुरभिफला वनजाऽरण्यबीजपूरकः; भृतीनि काकोल्यादिः सारिवादिरखमरगी रक्तकसमः शोभाजनकः; पीलुर्मधुरफलः 'पीलु' इति नादिरुत्पलादिर्यग्रोधादिस्तुणपश्चमूलमिति समा. लोके; जाती मालती; शकृद्रसो गोमयरसः; मूत्रं गोमूत्रम् / / सेन पित्तसंशमनो वर्गः॥८॥ शिरोविरेचनानीति नस्यप्रयोगेण शिरस्थं श्लेष्माणं विरेचयन्ति पित्तसंशमनं निर्दिशनाह-चन्दनेत्यादि / चन्दनं श्रीखण्डं; स्रावयन्तीत्यर्थः / शेषं प्रसिद्धम् / एषामवयवविभागमाह- कुचम्दनं रक्तचन्दन हीबेर बालक; पयस्या क्षीरकाकोली; 1 'हिग्वादीनां मूलान्तानां स्वरूपकथनेन सर्वाङ्गप्रयोगं 1 'संशमनं नाम यहोषं दोषग्रहणगृहीतं च व्याधि संशोधन दर्शयति' इति चक्रः / 2 गोमूत्रशद्रसौ' इति पा० / विना क्षपयति, समं च नोदीरयति' इति चक्रः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy