SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 170 निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान अत्र केचिबृद्धाः पठन्ति-धूमेत्यादि / एतदुक्तं भवति- 'मरुनीया' इति लोके, श्वेता श्वेतवेचा, शणपुष्पी शणसदृशविधिनौषधसंग्रहं ग्राहयित्वा धूमादिभिरनुपद्रुते गृहे निक्षिपे- विटपः 'सणहुली' इति लोके, बिम्बी किन्दुरिका, वचा द्वितीदिति // 81 // याऽरुणा, मृगेर्वारुरिन्द्रवारुणी, चित्रा चित्राण्डिका पटोलफलासमीक्ष्य दोषभेदांश्च भिन्नान् मिश्रान् प्रयोजयेत् // कारफला आरण्यकचण्डकेत्यर्थः, अन्ये द्रवन्तीमाहुः / शेष पृथमिश्रान् समस्तान्वा गणं वा व्यस्तसंहतम् 82 प्रसिद्धम् / ऊर्ध्वभागहराणि वमनकराणीत्यर्थः / ऐषां मध्ये इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यसंग्रह कानिचिट्ठव्याणि साक्षाद्वामयन्ति कानिचिद्वमनद्रव्यमिलितानि / णीयो नामाष्टत्रिंशोऽध्यायः॥ 38 // केचिदाचार्या 'द्वाविंशतिद्रव्याणि' इत्यत्र गणे नियममाहुः / एषा. कथमेते द्रव्यगणा योज्या इत्याह-समीक्ष्येत्यादि / अयमर्थ:- मवयव विभागमाह-तत्रेत्यादि // 3 // दोषभेदान् पृथक् कोऽर्थः ? भिन्नान् दृष्ट्वा, गणान् भिन्नान् विवृताश्यामादन्तीद्रवन्तीसप्तलाशटिनीविषा. अमिश्रान् प्रयोजयेत् / मिश्रान् वा कोऽर्थः ? द्वन्द्वान् दोषभेदान् णिकागवाक्षीच्छगलान्त्रीस्नुकसुवर्णक्षीरीचित्रककिवा समीक्ष्य मिश्रान् गणान् प्रयोजयेत् / समस्तान् वा दोष- णिहीकुशकाशतिल्वककम्पिल्लकरम्यकपाटलापूगभेदान् समीक्ष्य संयुक्तांस्त्रीनेव प्रयोजयेदिति / गणेनापि गणस्य हरीतक्यामलकबिभीतकनीलिनीचतुरङ्गुलेरण्डपू. संयोगोऽभिप्रेतः / तदुक्तं,-"वर्गमपि वर्गेण सह योजयेत्" तीकमहावृक्षसप्तच्छदार्का ज्योतिष्मती चेत्यधोभाइति / अयं चार्थः प्रतिगणं चकारकरणालभ्यते / एकस्यैव गणस्य गहराणि / तत्र तिल्वकपूर्वाणां मूलानि, तिल्वकायथाऽवचारणं करणीयं तथा निर्दिशन्नाह-गणं वेत्यादि / दीनां पाटलान्तानां त्वचः, कम्पिल्लकफलरजः, व्यस्तं द्वित्रिचतुरादिद्रव्ययोगः, संहतं समस्तद्रव्ययोगः / इयं पूगादीनामेरण्डान्तानां फलानि, पूतीकारग्वधयोः पुनः परिभाषा गणविषयैव ज्ञेया नान्ययोगेषु / केचित् पुनरिमां पत्राणि, शेषाणां क्षीराणीति // 4 // परिभाषां नाधीयत इति // 82 // विरेचनद्रव्याणि निर्दिशन्नाह-त्रिवृदित्यादि / त्रिवृत् रक्त.. इति श्रीडल्हाहणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- मूला 'निसोत' इति लोके; श्यामा कृष्णमूला त्रिवृत्; दन्ती व्याख्यायां सूत्रस्थानेऽष्टत्रिंशत्तमोऽध्यायः // 38 // दन्तिनी; द्रवन्ती दन्तीभेदः 'संवरी' इति लोके; सप्तला सातला सेहुण्डभेदः, अपरे बुनामाहुः; शङ्खिनी यवतिक्ताभेदः, श्वेतएकोनचत्वारिंशत्तमोऽध्यायः।। बुधेत्यपरे; विषाणिका मेषशृङ्गी; गवाक्षी श्वेतपुष्पेन्द्रवारुणी; अथातः संशोधनसंशमनीयमध्यायं व्याख्या छगलान्त्री वृद्धदार(रु)कः; नुक् सेहुण्डः; सुवर्णक्षीर्यनन्तासदृशस्थामः // 1 // पत्रा 'हियालि' इति लोके, 'कङ्गुष्ट' इत्यपरे; किणिही कटभी; यथोवाच भगवान् धन्वन्तरिः॥२॥ तिल्वकः खल्परोध्रः; कम्पिल्लको रोचनिकः खनामख्यातः; : संशोधनं संशमनं चाधिकृत्य कृतोऽध्यायः संशोधनसंशम. रम्यको द्रेक्का 'बकाइणि' इति लोके, पटोलमूलमित्यपरे; नीयः, तस्यारम्भमित्यर्थः // 1 // 2 // नीलिनी नीलबुध्ना(हा), श्रीफलिका' इति लोके; चतुरङ्गुलः किर मालकः, अत्रैके चतुरङ्गुलस्थाने 'पञ्चाङ्गुल' इति पठन्ति, तेषां - मदनकुटजजीमूतकेक्ष्वाकुधामार्गवकृतवेधनस मते पश्चाङ्गुल एरण्डः, अन्ये तु पञ्चाङ्गुलशब्देन पटोलफलसहर्षपविडङ्गपिप्पलीकरअप्रपुन्नाडकोविदारकर्बुदारा शफलां लता स्निग्धपत्रां शारदफलामाहुः; पूतीकश्चिरबिल्वः; रिष्टाश्वगन्धाविदुलबन्धुजीवकश्वेताशणपुष्पीबि. महावृक्षः सेहुण्डभेदः, तस्य क्षीरम् , एतेन न पुनरुक्तदोषः; म्बीवचामृगेरिवश्चित्रा चेत्यूर्वभागहराणि / तत्र, कोविदारपूर्वाणां फलानि, कोविदारादीनां 1 'चित्रा चित्रफला गोडुम्बा' इति चक्रः। 2 'कृतवेधनान्तानां मूलानि // 3 // वमनाध्याये प्राधान्येन प्रयोगाभिधानात् प्राधान्यं, सर्षपादीनां तु प्रागद्रव्यसंग्रहणीयाध्याये व्याधिप्रत्यनीका द्रव्यगणा उक्ताः; वमनद्रव्योपसर्जनत्वम्' इति चक्रः। 3 'मूलवर्गे स्नुहीपाठान्मूलसंशोधनसंशमनीये तु दोषप्रत्यनीकप्रायाः पञ्चकर्मोपयोगिनः मपि स्नुह्या गृह्यते, क्षीरवर्गे पाठाच्च क्षीरमपि / कम्पिलकस्तु त्वग्वगें शोधनद्रव्यसंग्रहगणा वातादिशमनद्रव्यगणाश्च कथयितव्या इति; पाठात्वचा ग्राह्य एव, परं वैद्यव्यवहाराच्चरकवचनाच्च तस्य फलरजो तत्र द्विविधं संशोधनं-वमनं विरेचनं च; तत्र वमनपूर्वकत्वा- गृह्यते / उक्तं हि चरके 'कम्पिल्लकारग्वधयोः फलं यत् कुटजस्य द्विरेचनस्य प्रथमं वमनद्रव्यगणमभिधातुमाह-मदनेत्यादि / च' (च. सू. अ. 1) इति / आरग्वधस्य पत्रं विरेचनं, चरकजीमूतको देवदाली, इक्ष्वाकुः कटुकालाबूः, धामार्गवः पीतपुष्पा वचनात् फलं च / पूतिकस्य तु पत्रं विरेचनमुक्त, चरके तु 'पूतिकः कोषातकी, कृतवेधनः कोषातकीभेदः, सर्षपाः श्वेतसर्षपा विशे- कृष्णगन्धा च' इत्यादिना त्वक् प्रधानमुक्ता, तेनेह प्रयोगेषु ग्रहीषेण वमनार्हाः, कोविदारः काञ्चनारः, कर्बुदारः श्लेष्मान्तकः | तव्या / कोशातक्यादीनां स्वरसा उभयभागहराः / फलं तु कोशा'बवहार' इति 'लिहूसाडक' इति च देशभाषया प्रसिद्धः, तकीदेवदाल्योमिनमुक्तम्' इति चक्रः। 4 हियाकलिः 'हिरवी' अरिष्टो निम्बः, विदुलो वेतसः, बन्धुजीवो मध्याह्नपुष्पकः | (Euphorbiea Thompsoniana) इति काश्मीरे प्रसिद्धा /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy