SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ अध्यायः 38] सुश्रुतसंहिता। 169 जायफल' इति कुशकाच रक्तपित्तविनाशयेत् // लाक्षारेवतकुटजाश्वमारकट्फलहरिद्राद्वयनि- लोके; त्रिकण्टः गोक्षुरकः, सैरेयकः कण्टसेलियाकः; गृध्रनखी म्बसप्तच्छदमालत्यत्रायमाणा चेति // 64 // हिंस्रा / कण्टकसंज्ञः 'पञ्चमूलम्' इति शेषः / “वल्लीजं पञ्चमूलं कषायतिक्तमधुरः कफपित्तार्तिनाशनः॥ तु प्रशस्तं कफनाशनम् / सृष्टमूत्रानिलहरं वृष्यमिन्द्रियबोधनम् // कुष्ठक्रिमिहरश्चैव दुष्टवणविशोधनः // 65 // कण्टकाख्यं पञ्चमूलं कफानिलहरं परम् / मधुरानुरसं चैव लाक्षेत्यादि / आरेवतः किरमालकः; कुटज इन्द्रयवः | पक्काशयविशाधनम्" इत्यन्य पक्काशयविशोधनम्-" इत्यन्ये पठन्ति // 72-74 // अश्वमारकः करवीरः; कट्फलः सोमकल्कल: 'कायफल' इति | कशकाशनलदर्भकाण्डेक्षका इति तणसंशकः॥७॥ लोके; सप्तच्छदः सप्तपर्णः 'सातवन' इति लोके मालती जाती; मूत्रदोषविकारं च रक्तपित्तं तथैव च // त्रायमाणा खनामप्रसिद्धा / केचिदत्र त्रिफलां पठन्ति / शेषं | अन्त्यः प्रयुक्तः क्षीरेण शीघ्रमेव विनाशयेत् // 76 // प्रसिद्धम् // 64 // 65 // कुशेत्यादि / कुशो ह्रखो मृदुः सूचीपत्र; काशश्चमरपत्रः; पञ्च पञ्चमूलान्यत ऊर्व वक्ष्यामः।तत्र त्रिकण्टकबृहतीद्वयपृथकपयों विद्यारि. नलः खनाम्ना ख्यातः; दर्भः पृथुलः खरपत्रो दीर्घः; काण्डेक्षुका महती खगाली, अन्ये इक्षुमेवाहुः, अन्ये तु पठन्ति 'काण्डश्च' गन्धा चेति कनीयः॥६६॥ | इति, तत्र काण्डः शरः / अन्त्यस्तृणपश्चमूलमित्यर्थः // 75 // 76 // कषायतिक्तमधुरं कनीयः पञ्चमूलकम् // वातघ्नं पित्तशमनं बृंहणं बलवर्धनम् // 67 // एषां वातहरावाद्यावन्त्यः पित्तविनाशनः // पश्चेत्यादि / त्रिकण्टको गोक्षुरकः, विदारिगन्धा शालपर्णी / | पञ्चको श्लेष्मशमनावितरौ परिकीर्तितौ // 77 // कनीयः लघुपश्चमूलमित्यर्थः / केचिद्रगोक्षुरकस्थान एरण्डं पठन्ति ये प्रतिपञ्चकं गुणश्लोकं न पठन्ति तेषां मते पञ्चकानां // 66 // 6 // गुणानेकेनैव श्लोकेन वक्तुमाह-एषामित्यादि / आद्याविति बिल्वाग्निमन्थटिण्टुकपाटलाः काश्मरी चेति म- लघुपञ्चमूलमहापञ्चमूलौ, अन्त्यस्तृणपञ्चमूलमित्यर्थः, इतरौ मध्यौ वल्लीसंज्ञः कण्टकसंज्ञकश्चैत्यर्थः // 7 // सतिक्तं कफवातघ्नं पाके लध्वग्निदीपनम् // त्रिवृतादिकमन्यत्रोपदेष्यामः // 78 // मधुरानुरसं चैव पञ्चमूलं महत् स्मृतम् // 69 // केचिदत्र वृद्धाः पठन्ति-त्रिवृदादिकमित्यादि // 78 // बिल्वेत्यादि / अग्निमन्थः 'अग्निवधू' इति लोके, टुण्टुकः स्योनाकः / महत् महत्पञ्चमूलमित्यर्थः // 68 // 69 // समासेन गणा ह्येते प्रोक्तास्तेषां तु विस्तरम् // 'अनयोर्दशमूलमुच्यते // 7 // | चिकित्सितेषु वक्ष्यामि, गणः श्वासहरो ह्येष कफपित्तानिलापहः॥ | अयमेषां संक्षेप इति दर्शयन्नाह-समासेनेत्यादि / आमस्य पाचनश्चैव सर्वज्वरविनाशनः॥ 71 // ज्ञात्वा दोषबलाबलम् // 79 // अनयोरित्यादि / तस्य गुणमाह-गण इत्यादि // 70 // 71 // एभिलेपान् कषायांश्च तैलं सीषि पानकान् / विदारीसारिवारजनीगुहूच्योऽजशृङ्गी चेति व- प्रविभज्य यथान्यायं कुर्वीत मतिमान् भिषक् // 80 // -ल्लीसंज्ञः॥७२॥ किमेभिर्गणैः कर्तव्यमित्याह-ज्ञाखेत्यादि / दोषबलाबलमिति - करमदात्रिकण्टकसरायकशतावरागृध्रनख्य इात दोषादिबलाबलमित्यर्थः, तेन सर्वेषामेव परीक्षाणामवरोधः कृतो कण्टकसंक्षः // 73 // भवति / कषायशब्देनात्र तशीतखरसफाण्टकल्कमेदाः पञ्चोरक्तपित्तहरौ ह्येतौ शोफत्रयविनाशनौ // च्यन्ते। पीयन्त इति पानका यूषमण्डादयः कथ्यन्ते, कषायांश्चति सर्वमेहहरौ चैव शुक्रदोषविनाशनौ // 74 // चकारादनुक्ता गुडादिसंस्काराः समुच्चीयन्ते // 79 // 8 // विदारी विदारीकन्दः; रजनी हरिद्रा, 'रजनी' इत्यन्ये पठन्ति, धूमवर्षानिलक्लेदैः सर्वर्तुष्वनभिद्रुते // रजनी शिरहलकः, अशृङ्गी मेढिका, कर्कटशृङ्गीत्यपरे / वल्ली. प्राहयित्वा गृहे न्यस्येद्विधिनौषधसंग्रहम् // 81 // संज्ञः 'पैश्चमूलम्' इति शेषः / करमर्दी क्षीरफला 'करमदी' इति 1 'पञ्चसु पञ्चमूलेषु मूलानीति वचनान्मूलमेव परं ग्राह्यम् / 1 'दोषभेदेन दोषाभिन्नो व्याधिरपि ग्राह्यः / भिन्नानिति इति चक्रः / 'पञ्च पञ्चकान् वक्ष्यामः' इति ताडपत्रपुस्तके पाठः / भिन्नत्वेनोक्तान् / पृथगिति प्रत्येकम् / मिश्रानिति गणान्तरमिश्रान् / 2 'चरके गोक्षुरकं चैरण्डस्थाने पठ्यते न सुश्रुतप्रयोगेषु / परं समस्तानिति द्विन्यादीन् / यदुक्तमन्यत्र 'वर्गमपि वर्गेण योजयेदेकेना. पञ्चमूलीप्रयोगे एरण्डो ग्रहीतव्यः' इति चक्रः। 3 'अजशृङ्गी नेकेन वा' इति / व्यस्त मिति त्रिचतुरादिरहितं, संहतमिति मिलि'छागलकर्णी' इति ख्याता छागसदृशगन्धा' इति चक्रः / 4 'पञ्च- तम् / अयं चार्थों मिश्रकोक्तोऽपि पुनः प्रकरणादभिधीयत इति मूलः' इति पा०। न पौनरुक्क्यम्' इति चक्रः / सु० सं० 22
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy