SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान द्रोणपुष्पीसदृशः; सुगन्धको द्रोणपुष्पः; अन्ये तु भूस्तृणं रोहिषं, स आमसंज्ञको देहे सर्वदोषप्रकोपकः"-इति / शेषं सुगन्धको वृहत्सुगन्धतृणं; सुमुखो राजिका, अन्य तु वनबर्ब- प्रसिद्धम् // 22 // 23 // रिका 'सउहा' इति नाम्ना जेजीभुक्ती प्रसिद्धा; कालमालः एलातगरकष्ठमांसीध्यामकत्वक्पत्रनागपुष्पप्रि. कृष्णमल्लिका 'बर्बरिका' इति लोके; कासमर्दः खनामख्यातः, यङहरेणुकाव्याघ्रनखशुक्तिवण्डास्थोणेयकश्रीवेष्ट. क्षवकः क्षवथुकारः फणिज्झकाकारः 'चिहरियाक' इति पारियात्रे कचोचचोरकवालकगुग्गुलुसर्जरसतुरुष्ककुन्दुरुप्रसिद्धः, 'छिकिनी' इति लोके; खरपुष्पः तस्यैव भेदः, बोव-कागुरुस्प्रकोशीरभद्रदारुकुङ्कमानि पुन्नागकेशर इकामपरे, मरुवकमन्य; विडङ्गः प्रसिद्धः; कटफलः सोमवल्कः चेति // 24 // 'कायफल' इति लोके; सुरसी कपित्थसदृशपत्रा 'बिल्वनासी' / एलादिको वातकफी निहन्याद्विषमेव च // इति लोके प्रसिद्धा, श्वेतनिर्गुण्डीत्यन्ये; निर्गुण्डी नीलनिर्गुण्डी; | वर्णप्रसादनः कण्डूपिडकाकोठनाशनः // 25 // कुलाहल: 'मुण्डिका' इति प्रसिद्धः; उन्दुरुकर्णिका मूषिककर्णिका 'उन्दुरी' इति लोके, उन्दुरकी द्रवन्तीमाहरन्ये, अपरे एलेत्यादि / ध्यामकं कत्तणं 'रोहिष' इति लोके वक् वराझं दन्तिनीमाहः, 'उन्दुरकर्णा' इत्येके पठन्ति, तत्रापि स 'गुडतज' इति लोके; पत्रं पत्रकं; नागपुष्पं नागकेशरम् , अन्ये एवार्थः; फजी भार्गी प्राचीबलो मत्स्याक्षकः, 'काकजङ्का, नदी- नागकेशरपुष्पसमपुष्पो महातरुरित्याहुः; हरेणुका रेणुका; पिप्पली वा' इत्यपरे, केचिदाचार्या एवं वदन्ति-यद्यपि प्राची. व्याघ्रनखो बृहन्नखः, बृहन्नखीत्यन्ये, शुक्तिस्तद्भेदोऽल्पनखः; बलशब्देन काकजङ्घा गण्डदूर्वा जलपिप्पली चोच्यते, तथाऽप्यत्र | चण्डा खनामख्यातेषत्कृष्णा चोरकमेदः अजमोदाकारा; काकजकैव, काकमाचीसान्निध्याद्वातकफकृमिबाधिर्यहरत्वाच्च; स्थौणेयकं थुणेरकः; श्रीवेष्टकः सरलचोपः 'गुग्गुली' इति काकमाची मृष्टफला खनामप्रसिद्धा; विषमुष्टिको द्रेका 'राज लोके चोचस्त्वग्मेदो वनवासिकालक; चोरकः खनामख्यातः निम्ब' इति प्रसिद्धः, बृहदलम्बुषामपरे, कर्कोटीमन्ये / कृमि- अन्थिपर्णकमेदो प्रन्थिपर्णाकार एव; सर्जः सर्जरसः ‘राल' इति सूदन इति कृमिघ्न इत्यर्थः // 18 // 19 // प्रसिद्धः, अन्तलोपात्; रसः / प्रसिद्धः, अन्तलोपात् ; रसः गन्धरसः 'बोल' इति लोके; तुरुष्कः सिहकः; कुन्दुरकः शल्लकीचोपः; स्पृका कुटिलपुष्पा . मुष्ककपलाशधवचित्रकमदनवृक्षकशिंशपाव- सुगन्धिद्रव्यमौत्तरापथिकं; भद्रदारु देवदारु; पुनागः सुरपर्णिका, अवृक्षात्रिफला चेति // 20 // सुगन्धिपुष्पा दक्षिणापथे 'सुरपति (सुरजी )नाना प्रतीता; मुष्ककादिर्गणो ह्येष मेदोनः शुक्रदोषहृत् // केशरं बकुलं, केचित् समुदितं व्याख्यानयन्ति-पुनागकेशर मेहार्शम्पाण्डुरोगाश्मशर्करानाशनः परः // 21 // | पद्मकेशरमित्यर्थः; अन्ये त्वेवं पठन्ति-"पुन्नागनागकेशरं च" मुष्ककेत्यादि / मुष्ककः क्षारवृक्षः 'मोखक' इति लोके इति, पुन्नागं देववल्लभं राजचम्पकमिति लोके, नागकेशर पलाशः किंशुकः; धवः खनामप्रसिद्धः, चित्रकोऽपि खनाम्नैव खनामप्रसिद्धम् / कोठनाशन इति अत्र कोठलक्षणमुच्यते,प्रसिद्धः, मदनः पिण्डीतकः; वृक्षकः कुटजः; 'मदनवृक्ष' इत्यन्ये "वरटीदष्टसङ्काशः कण्डूमान् लोहितोऽस्रकफपित्तात् / पठन्ति, मदनवृक्ष इत्यत्र वृक्षशब्दनिर्देशः फलप्रतिषेधार्थमिति क्षिप्रोत्पादविनाशः कोठ इति निगद्यते सद्भिः" इति व्याख्यानयन्ति; शिंशपा कृष्णसारा खनामख्याता, वज्रवृक्षः | // 24 // 25 // 'सेहुण्ड' इति लोके; त्रिफला हरीतक्यामलकबिभीत- वचामुस्तातिविषाभयाभद्रदारूणि नागकेशरं कानि // 20 // 21 // चेति // 26 // पिप्पलीपिप्पलीमूलचव्यचित्रकटवेरमरिचहः हरिद्रादारुहरिद्राकलशीकुटजबीजानि मधुकं स्तिपिप्पलीहरेणुकैलाजमोदेन्द्रयवपाठाजीरकसर्ष- | चेति // 27 // पमहानिम्बफलहिङ्गभार्गीमधुरसातिविषावचावि | एतौ ववाहरिद्रादी गणौ स्तन्यविशोधनी // डलानि कटुरोहिणी चेति // 22 // आमातिसारशमनौ विशेषाहोषपाचनौ // 28 // पिप्पल्यादिः फहरः प्रतिश्यायानिलारचीः॥ वचेत्यादि / भद्रदारु देवदारु / कलशी पृश्निपणी / दोष. निहन्यादीपनो गुल्मशूलप्रवामपावनः॥ 23 // पाचनाविति आमसंसृष्टानां दोषाणां पाचनौ // 26-28 // पिप्पलीत्यादि / चव्यं हस्तिपिप्पलीमूलं खनामख्यातं; शृङ्ग श्यामामहाश्यामात्रिवृहन्तीशडनीतिल्पककवेरं शुण्ठी; हस्तिपिप्पली गजपिप्पली; अजमोदा स्वनामख्याता, | मिपल्लकरम्यकक्रमुकपुत्रश्रेणीगवाक्षीराजवृक्षकरअन्ये यवानिकामाहुः; महानिम्बफलमिति महानिम्बो ट्रेका | अइयगुडूचीसप्तलाच्छगलात्रीसुधाः सुवर्णक्षीरी 'पर्वतनिम्ब' इति लोके मधुरसा मूर्वा / आमपाचन इति चेति // 29 // आमलक्षणं यथा-"जठरानलदौर्बल्यादविपक्कस्तु यो रसः / उक्तः श्यामादिरित्येष गणो गुल्मविषापहः॥ 1 'मुष्कको घण्टापाटलिः' इति चक्रः / आनाहोदरविड्मेदी तथोदावर्तनाशनः // 30 //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy