SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ अध्यायः 38] सुश्रुतसंहिता। 165 वसिरचित्रकशतावरीबिल्वाजशृङ्गीदर्भा बृहतीद्वयं| लोध्रसावरलोध्रपलाशकुटनटाशोकफजीकट्चेति // 10 // फलैलवालुकशल्लकीजिङ्गिनीकदम्बसालाः कदली वरुणादिगणो ह्येष कफमेदोनिवारणः॥ चेति // 14 // विनिहन्ति शिरःशूलगुल्माभ्यन्तरविद्धीन् // 11 // एष रोध्रादिरित्युक्तो मेदरकफहरो गणः॥ . वरुणेत्यादि / वरुणस्तिक्तसारः शाकद्रुमः 'वरुण' इति लोके; | योनिदोषहरः स्तम्भी वर्यो विषविनाशनः // 15 // आर्तगलः ककुभः सुगन्धमूलः 'कवहा (कोहा)' इति नाना पूर्व- रोधेत्यादि / रोधो लाक्षाप्रसादनो रक्तःः सावरलोध्रः श्वेत शिग्रुः शाभाजनकः; मधुाशयू रक्तशाभाजनका | स्थूलत्वक; पलाशः किंशुकः; कुटनटः स्योनाकः; अशोको तेरी अरणिका; मेषशृङ्गी कर्कटशृङ्गी; पूतीकश्चिरबिल्वः; लोहितकुसुमः खनामख्यातः; फजी भार्गी; कट्फल: 'कायफल' नक्तमालो बृहत्कराः; मोरटोऽङ्कोलपुप्पो ‘मोइहर' इति लोके, / इति लोके; एलवालुकं हरिदालुकं कृष्णगन्धिकट्फलसदृशं; हस्तिकर्णपलाश इत्यन्ये अग्निमन्थस्तेजोवृक्षः पूर्वदेशे 'आगथ' शल्लकी गजभक्ष्या 'साल' इति लोके; जिङ्गिनी गुडमजनिका, इति प्रसिद्धः; सैरेयकद्वयं रक्तपुष्पनीलपुष्पकण्टशेलुआवयं; ; सरयकद्वय रक्तपुष्पनालपुष्पकण्टशलुआवया | गुलदुणि' इति लोके, पूर्वदेशे खनामप्रसिद्धा; कदम्बो वृक्षबिम्बी ओष्ठोपमफला 'तिण्डुरिका' इति प्रसिद्धा; चित्रकः प्रसिद्धः; | कदम्बः; साल: सर्जः; कदली रम्भा खनामप्रसिद्धा / स्तम्भी शतावरी प्रसिद्धा; वसुको बुकः 'बकपुष्प' इति लोके, अन्ये तु अतिसारादेः स्तम्भनः // 14 // 15 // वसुकोऽर्कः; वशिरो मर्कटपिप्पली तृणजातिः 'अपामार्ग' इति | अर्कालर्ककरञ्जद्वयनागदन्तीमयूरकभार्गीराने. प्रसिद्धः; बिल्वः श्रीफलः; अजैशृङ्गी छगलविषाणिका उत्तमारणी 'मेण्ढिका' इति लोके; दर्भः कुशः / बृहतीद्वयं कण्टकारि |न्द्रपुष्पीक्षुद्रश्वेतामहाश्वेतावृश्चिकाल्यलवणास्ता पसवृक्षश्चेति // 16 // काद्वयम्-एका स्थूलफला, द्वितीया ह्रखफला // 10 // 11 // अर्कादिको गणो होष कफमेदोविषापहः॥ वीरतरुसहचरद्वयदर्भवृक्षादनीगुन्द्रानलकुश कृमिकुष्ठप्रशमनो विशेषाद्रणशोधनः // 17 // काशाश्मभेदकाग्निमन्थमोरटावसुकवसिरभल्लूककुरण्टिकेन्दीवरकपोतवङ्काः श्वदंष्ट्रा चेति // 12 // / अर्केत्यादि / अर्को रक्तपुष्पः प्रसिद्धः; अलर्को मन्दारकः, वीरतर्वादिरित्येष गणो वातविकारनुत् // यस्य क्षीरं न विनश्यति; करजद्वयं वृक्षविटपकरौ; नागदन्ती अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः // 13 // दन्तिनी; मयूरकोऽपामार्गः; भार्गी स्वनामख्याता; राना सुरभी वीरेत्यादि / वीरतरुः शरः, अन्ये तु वीरतरुः 'वेल्लन्तर' | कारिका' इत्यन्ये; क्षुद्रश्वेता श्वेतस्यन्दा श्वेतपुष्पा 'सेफन्द' इति नाम्ना प्रसिद्धो जाङ्गलदेशे नर्मदातटे चर्मण्वतीनदीसमीपे इति लोके महाश्वेता नीलपुष्पः सेफन्दः, 'वन्ध्याकर्कोटिका' च, तल्लक्षणमुच्यते,–“वेलन्तर्जगति वीरतरुः प्रसिद्धः इत्यन्ये; वृश्चिकाली वृश्चियाकः; अलवणा ज्योतिष्मती वर्तुलश्वेतासितारुणविलोहितपीतपुष्पः / आदारितुल्यकुसुमः शमि पक्करक्तफला पीततैला 'काकमर्दनिका' इति लोके प्रसिद्धा; सूक्ष्मपत्रः स्यात् कण्टकी विजलदेशज एष वृक्षः-" इति; | सहचरद्वयं कण्टशेलुद्वयं; दर्भः प्रसिद्धः; वृक्षादनी बन्दाकः तापसवृक्ष इङ्गुदः, पुत्रजीवक इत्यन्ये // 16 // 17 // 'कवलेखू' इति लोके, वृक्षकलम्बुकमपरे; गुन्द्रा पादरकमेदो सुरसाश्वेतसुरसाफणिज्झकार्जकभूस्तृणसुग'गोदर' इति लोके नलो दूर्वाकाराङ्कुरोऽन्तःशुषिरः खनाम-न्धकसुमुखकालमालकुठेरककासमर्दक्षवकखरपुख्यातः; कुशो ह्रखदर्भः; काशः चामरपुष्पः; अश्मभेदकः / पाविडङ्गकट्फलसुरसीनिर्गुण्डीकुलाहलोन्दुरुकपाषाणभेदकः, अग्निमन्थः तेजोवृक्षः, 'अङ्गेशूर' इति लोके; र्णिकाफीप्राचीबलकाकमाच्यो विषमुष्टिकति मोरटोऽहोल्लपुष्पः, हस्तिकर्णपलाश इत्येके, इक्षुमूलमित्यपरे; वसुको बुकः 'बकपुष्प' इति लोके; वसिरः अपामार्गः, सूर्यो- सुरसादिर्गणो ह्येष कफहृत् कृमिसूदनः॥ वर्तमेद इत्येके; भल्लूकः श्योनाकः 'शोणा' इति लोके; | प्रतिश्यायारुचिश्वासकासनो व्रणशोधनः॥ 19 // कुरण्टिका कृष्णसूक्ष्मफला 'सिरिवालिका' इति लोके; इन्दीघरोऽपि तद्भेदो दीर्घपत्रो बहुलपुष्पः; कपोतवङ्का सुवर्चला, सुरसेत्यादि / सुरसे द्वे श्वेतकृष्णकुसुमे, ते च लोके 'तुलसी' अन्ये 'शिरीषसदृशपत्रा स्वल्पविटपा' इति द्रव्यान्तरमाहुः; | इति प्रसिद्ध; फणिज्झकस्तीक्ष्णगन्धो 'मरुवक' इति लोके, श्वदंष्टा गोक्षुरकः / अश्मरी बस्तिपाषाणः, सैव वातभिन्ना अन्ये बनेनैव नाना प्रसिद्धः; अर्जको बर्बरिकाकारो लघुमाशर्करा, मूत्राघातो मूत्रावरोधः; रुजाशब्दो रोगवचनः, स रीकः सूक्ष्मपत्रो निर्गन्धः श्वेतकुठेरकः; भूस्तृणो गुदाकनामधेयो चाश्मर्यादिषु प्रत्येकं संबध्यते // 12 // 13 // 1 'कुटन्नटं कैवर्तमुस्तकम्' इति चक्रः / 2 'फणिज्झक: 1 तर्कारी जयन्ती' इति चक्रः। 2 'मोसुहर' इति पा० / तीक्ष्णपर्णासः, अर्जकः श्वेतपर्णासः, कालमालः कृष्णपुष्पः पर्णासः, 3 'अजशृङ्गी आवर्तनी' इति चक्रः / 4 पट्टरकमेदः' इति पा०। कुठेरकः पर्णासः' इति चकः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy