SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 164 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थानं तद्यथा-विदारिगन्धा विदारी विश्वदेवा सहदेवा इत्यन्ये, 'ग्रामकोलिका' इति प्रसिद्धा, पूगभेदमपरे; कण्टकी कपर्णी शतावरी सारिवा कृष्णसारिवा विकङ्कतः वृक्षकण्टकारिकेति प्रसिद्धा, 'कांकई' इति लोके; कुटज जीवकर्षभको महासहा क्षुद्रसहा बृहत्यौ पुनर्नवैर- इन्द्रवृक्षः; पाठा अविद्धकरणी, 'पाढ' इति लोके; पाटला वसण्डो हंसपादी वृश्चिकाल्वृषभी चेति // 4 // न्तदूती खनामप्रसिद्धा; मूर्वा धनुर्गुणोपयोग्या, 'दूधउ' इति विदारिगन्धादिरयं गणः पित्तानिलापहः॥ लोके, अन्ये चोरस्नायुमाहुः; इन्द्रयवः कुटजफलं; सप्तपर्णः शोषगुल्माङ्गमर्दोश्वासकासविनाशनः॥५॥ शाल्मलीसदृशपर्णो गजमदगन्धपुष्पः शरदि विकसनशील तत्र प्रथमं दोषकमेणाद्यं गणं निर्दिशन्नाह-तद्यथेत्यादि / / उच्चैयक्षः 'सातवन' इति लोके; निम्बः प्रसिद्धः; कुरुण्टकः विदारिगन्धा शालपर्णी, विदारी विपादिककन्दः कोहलाकारो पीतपुष्पः, 'कण्टाशेलुआ' इति लोके; नीलपुष्पः स एव लोहितकुसुमः; स च द्विविधः-दीर्घकन्दो बहुक्षीरः, हस्तिपा दासीकुरुण्टकः; गुडूची प्रसिद्धा; चित्रकः प्रसिद्धः; शा()ष्टा दकोऽल्पक्षीर इति / विश्वदेवा गाङ्गेरुकी प्रसिद्धा, 'गुडशर्करा | काकजङ्घा 'विकसवनी' इति लोके, काकमाचीत्यन्ये, अन्ये तु (गुलशकरी) इति पूर्वदेशे, अन्ये सितकुसुमां बलामाहुः / | शाष्टिा काकतिक्ता गौरवर्तुलावगुण्ठितफला 'चिरपोटिका' इति सहदेवी बलाभेदः पीतपुष्पा 'काङ्कसी' इति लोके; अन्ये बलां प्रसिद्धा, 'भुरुदाका' इति पूर्वदेशे, काकादनीत्यपरे, सा च नीलपुष्पामाहुः / श्वदंष्ट्रा गोक्षुरकः / पृश्निपर्णी पृथक्पर्णी गुजेति प्रसिद्धा; करजयमिति एकश्चिरबिल्वः, द्वितीयः कण्टकी 'पीठवनी' इति लोके / शतावरी सूक्ष्मपत्रा 'शताउरी' इति विटपकरजः, पटोलः कुलकः खनामख्यातः; किराततिक्तको लोके / सारिवा जम्बूपत्रा दुग्धगर्भा वल्ली खनामप्रसिद्धा / भूनिम्बः; सुषवी कारवेल्लकः, अन्ये तु पानीयवल्लीमाहुः॥६॥७॥ कृष्णसारिवा छिलहेण्टापत्रसदृशच्छदा चन्दनगन्धा 'कालवेली' सालसाराजकर्णखदिरकदरकालस्कन्धक्रमकइति लोके; केचित् कृष्णसारिवां न पठन्ति / जीवकः कूर्चशीर्षक: भूर्जमेषशृङ्गतिनिशचन्दनकुचन्दनशिंशपाशिरीषाखनामख्यातः / ऋषभको वृषभकः, अयमपि खनामख्यातः। सनवार्जुनतालशाकनक्तमालपूतीकाश्वकर्णागुमहासहा माषपणी / क्षुद्रसहा मुद्गपणी / बृहत्यौ सूक्ष्मफला स्थूल- रूणि कालीयकं चेति // 8 // फला च। पुनर्नवा वर्षाभूः 'साटडी' इति लोके / एरण्डः खनाम- सालसारादिरित्येष गणः कुष्ठविनाशनः॥ प्रसिद्धः / हंसपादी मधुश्रवा हंसपदाकारपत्रा पीतपुष्पा जलयु- मेहपाण्ड्वामयहरः कफमेदोविशोषणः॥९॥ (म)क्तदेशजाता 'हंसपाई' इति लोके प्रसिद्धा / वृश्चिकाली कण्ट- सालसारेत्यादि / सालः शङ्कः, तस्य सारः सालसारः; अजकितमेषशृङ्गयुगाकारफला पाठापना ईषद्रोमशा श्वेतपुष्पगुच्छा कर्णः सर्जः सालभेद एव; खदिरो गायत्री खनामख्यातः; दक्षिणावर्तवल्ली मेषशृङ्गीभेदः; वृश्चियाशाकमन्ये। ऋषभी कपि- कदरः खदिराकारः श्वेतसारः; क्रमुकः पूगः, केचित् 'क्रमुग' कच्छुः / शृगालविन्नामेक विदारिगन्धादा पठन्ति, तामपठनीया- | इति पठन्ति, अत्रापि स एवार्थः, वृक्षरोध्र इत्यन्ये साराधिमेके मन्यन्ते, अन्ये पृथपणीभेदं दीर्घपत्रां सिंहपुच्छामाहुः। कारात्; भू| मृदुख स्वनामख्यातः, केचित् भूर्जस्थाने शोषो राजयक्ष्मा, अङ्गमर्दः स्फुटनिका / पित्तानिलहरलेन दोष- | 'स्फूर्जक' इति पठन्ति, तत्र स्फूर्जकः श्योनाकनाम्ना प्रसिद्धः प्रत्यनीकतोक्का, शोषादिनाशकलेन व्याधिप्रत्यनीकलं चोक्तम् , एवं (लकुचाकारपत्रकाण्डः ); मेषशृङ्गः कर्कटशृङ्गः, स च पुत्रजीवदोषयोरक्तयोर्व्याधिषु चोक्तप्ववस्थाकालदेशादिभेदेन समस्तै रेतै- कसदृशस्तरुविशेषः; तिनिशः स्यन्दनः, 'सादण' इति लोके धैर्यथालाभं लब्धैर्वा शृतशीतफाण्टखरसकल्कचूर्णगुटिकोत्का• प्रसिद्धः; चन्दनं श्रीचन्दनं 'श्रीखण्ड' इति प्रसिद्धं कुचन्दनं रिकारसक्रियालेपप्रदेहपरिषेकावगाहनवृततेलादीनि यथायोगं रक्तचन्दन; शिंशपा कृष्णसारा "सीसई' इति लोके; शिरीषो साधनीयानि / एवमन्येष्वपि गणेषु योज्यम् / येषां जीवकर्ष- विषघाती, 'शिरस' इति लोके; असनो बीजकः पूर्वदेशे प्रसिद्धः भकादिद्रव्याणामनपानादौ गुणो न निर्दिष्टः, तेषां समुदितस्य धवः शकटाख्यः खनामप्रसिद्धः; अर्जुनः ककुभः; तालः गणस्य गुणाभिधानेनैव पृथग्द्रव्यगुणो ज्ञातव्य इति // // 5 // खनामख्यातः; शाकः पूर्वदेशे प्रसिद्धो महाखरपत्रः; नक्तमालो ___ भारग्वधमदनगोपघोण्टाकण्टकीकुटजपाठापा- बृहत्करजः; पूतीकः चिरबिल्वः; अश्वकर्णो गन्धमुण्डोऽश्वटलामूर्वेन्द्रयवसप्तपर्ण निम्बकुरुण्टकदासी-कुरुण्ट- त्यसदृशः पूर्वदेशे प्रसिद्धः; अगुरु खनामख्यातं; कालीयकं कण्डबीचित्रकशा(ज)ष्टाकरअद्वयपटोलकिरात- 'मलेन्द्रीचन्दनम्' इति प्रसिद्धम् / विनाशनहरणविशोषणानातिक्तकानि सुषवी चेति // 6 // मर्थभेदमाहुः-तत्र कुष्ठविनाशनो मूलोच्छेदेन, हरणो आरग्वधादिरित्येष गणः श्लेष्मविषापहः॥ मेहपाण्ड्वादेः संशमनवेन निर्मूलनवेन वा, शोषणः कफमेदमेहकुष्ठज्वरवमीकण्ड्रनो व्रणशोधनः // 7 // सोवस्निग्धयोः // 8 // 9 // आरग्वधेत्यादि / आरग्वधः किरमालकः; मदनः पिण्डी- वरुणार्तगलशिग्रुमधुशिग्रुतर्कारीमेषशृङ्गीपूतीतकः, 'मयणफल' इति लोके; गोपघोण्टा कर्कोटी, बदरमेद कनक्तमालमोरटाग्निमन्थसैरेयकद्वयबिम्बीवसुकथिकाली वृश्चिकपर्णी' इति च। 1 भयं पाठो हस्तलिखितपुस्तके न पाते।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy