SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ अध्यायः 38] सुश्रुतसंहिता। पठन्ति / द्वितीयं रोपणचूर्णमाह-प्रियङ्गुकेत्यादि / अत्र सर्व इति श्रीसुश्रुतसंहितायां सूत्राने मिश्रका- सुबोधम् // 27 // 28 // ध्यायो नाम सप्तत्रिंशत्तमोऽध्यायः // 37 // त्वक्षु न्यग्रोधवर्गस्य त्रिफलायास्तथैव च // एषां शोधनरोपणादिवर्गाणां समस्तानामलाभे कल्पान्तर रसक्रियां रोपणार्थे विदधीत यथाक्रमम् // 29 // दर्शयन्नाह-समस्तमित्यादि / मिश्रकीयेषु द्रव्यगणेषु तथा रसक्रियां रोपणीमाह-खवित्यादि / रसक्रियावस्थायां द्रव्यसंग्रहणीयोक्तेषु, तथा संशोधनसंशमनीयोक्तेषु यानि द्रव्याणि रोपणरसक्रिया कर्तव्येत्यर्थः / शेषं सुगमम् // 29 // तेषां समस्तानामलाभे त्रिचतुःपञ्चषडादिद्रव्याणामपि योगः अपामार्गोऽश्वगन्धा च तालपत्री सुवर्चला // कर्तव्य इत्यर्थः / तेनाध्यायत्रयनिर्दिष्टगणविषयिण्येवेयं परिभाषा, उत्सादने प्रशस्यन्ते काकोल्यादिश्च यो गणः॥३०॥ न समस्ततन्त्रव्यापिनी / अन्ये रामस्तमुत्तमबले व्याधौ, अर्ध मध्यवले, यथालाभं हीनबले, इति कथयन्ति / अयं पक्षो इदानीमुत्सादनमाह-अपामार्ग इत्यादि / अपामार्गस्य गयदासाचार्येण दूषितः / यथालाभमिति यस्य यस्य लाभः मूलं शीतलं गृह्यते; न तु फलं, तस्योष्णवीर्यत्वात् / तालपत्री स्यात्तत्तत् प्रयुञ्जीतेत्यर्थः / यथोद्दिष्टेषु कर्मखिति उक्तेषु विम्ला- . मुशली। सुवर्चला सूर्यावर्तः; अस्या अपि मूलं न तु फलं, तस्यो | पनादिकर्मखित्यर्थः // 33 // ष्णवीर्यलात् / उत्पादन इति उत्सादनं मांसवर्धनं, लेपप्रयोगादुत्सादनं भवति / शेषं सुगमम् // 30 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत व्याख्यायां सूत्रस्थाने सप्तत्रिंशत्तमोऽध्यायः॥ 37 // कासीसं सैन्धवं किण्वं कुरुविन्दो मनःशिला॥ कुक्कुटाण्डकपालानि सुमनोमुकुलानि च // 31 // / फले शैरीषकारखे धातुचूर्णानि यानि च // अष्टत्रिंशत्तमोऽध्यायः। मणेषूत्सनमासेषु प्रशस्तान्यवसादने // 32 // अथातो देव्यसंग्रहणीयमध्यायं व्याख्यास्यामः॥१॥ अवसादनं निर्दिशमाह-कासीसमित्यादि / कुरुविन्दो यथोवाच भगवान् धन्वन्तरिः॥२॥ लोहितरत्नं 'पद्मराग' इत्युच्यते / कुक्कुटाण्डकपालानि कुकुटाण्डक द्रव्याणां संग्रहः संक्षेपः, तमधिकृत्य कृतोऽध्याय इत्यर्थः; पैराणि / सुमनोमुकुलानि चेति जातिकलिकेत्यर्थः / धातुचूर्णानि विस्तरस्तु चिकित्सिते कथ्यते / तदुक्तं,-"समासेन गणा यानि चेति हरितालपुष्पकासीसरसाजनप्रभृतीनि / उत्सनमांसेषु होते प्रोक्तास्तेषां तु विस्तरम् / चिकित्सितेषु वक्ष्यामि ज्ञाला स्वित्यर्थः / अवसादन इति मांसस्फोटने // 31 // 32 // | दोषबलाबलम्-" इति // 1 // 2 // सैमस्तं धर्गम वा यथालाभमथापि वा समासेन सप्तत्रिंशद्रव्यगणा भवन्ति // 3 // प्रयुजीत भिषक् प्राशो यथोद्दिष्टेषु कर्मसु // 33 // | | तत्रादावध्यायस्य पिण्डार्थ निर्दिशन्नाह-समासेनेत्यादि / समासेन संक्षेपेण / गण्यन्त इति गणाः समूहाः। तत्र द्वात्रिं१ 'अत्र चोत्सादनं यद्यपि मूदुशीतं द्रव्यं भवति, अपामार्गश्च शदनियतावयवाः, पुनः पञ्च पञ्चावयवाः / केचित् पञ्चत्रिंशतीक्ष्णः, तथाऽपि तस्य मूलमिहातीक्ष्णं ग्रहीतव्यं भवति / अङ्गमे दिति पठन्ति (त्रिंशेद्वाऽऽमलकादीनि विहायेति)॥३॥ देन द्रव्याणां गुणविशेषो यथा-शोभाजनं मूले फले च तीक्ष्णं, पुष्पं तु तस्य मृदपि' इति चक्रः / २'संप्रति अत्राध्याये कथितौषधव- | उक्तः, तथाऽपि समस्तप्रयोगस्यैव महाफलत्वं ज्ञेयं, तस्यैव बहुद्रव्यर्गाणां तथा द्रव्यसंग्रहणीये तथा संशोधनसंशमनीये च ये वर्गाः शक्तियोगेन महागुणत्वात् / समस्तालामेऽर्थवर्गादिप्रयोगश्चिरेणाल्पपठनीयास्तत्र सर्वालामेऽर्थवर्गेण यथालब्धेन बा द्विव्यादिद्रव्येण साधको ज्ञेयः; अन्यथा तुल्यफलत्वं स्यात् सर्वस्यादिभिः समं तदा चिकित्साप्रयोगार्थ परिभाषामाह-समस्तं वर्गमित्यादि / अत्र वर्ग- प्रयाससाध्यं सर्वमवर्गादावल्पप्रयाससाध्ये समानफले सति को शम्देन प्रकरणात् समानक्रियाणां समूह उच्यते / तेनावाध्याये बालिश उपदिशेदनुतिष्ठेद्वा; तस्मात् सर्वालामेऽर्थादिविधानमेतत्' प्रायेण समानकार्या वर्गा उताः, तेम्वेवेयं परिभाषा / यत्र तु संयो- इति चक्रः / गशस्या प्रयोगोपदर्शनं न तत्रावर्गादिप्रयोगः, संयोगशक्तेरन्यत- 1 भूमिप्रविभागीयोक्तन्यायेन गृहीतानां भेषजानां यत्र यंत्र रसंयोग्यपनयेनाप्यपार्थकत्वात् नहि पानीयकल्याणघतादौ यथालाभं व्याधिप्रशमनादौ कार्ये येषां भेषजाना क्षमत्वं तानि वर्गीकृत्यामिधातुं पाको भवति, यत्र तु समानवीर्यतया एकत्र प्रयोगो गणोक्तेषु द्रव्येषु द्रव्यसंग्रहणीयोऽभिधीयते / अत्र चानपानादौ विदारीकन्दशभवति, तत्रान्यतरापायेऽपि तच्छक्तीनां द्रव्याणां प्रयोगार्थ साधको | तावरीप्रभृतयः समानगुणा गणतया निर्दिष्टाः, तेषां गणरूपमेलके भवत्येव / अत एव चरकेऽप्येतद्विषय एवोक्तं-"वर्गमपि वर्गणोप-संयोगमहिना गुणान्तरसंभावनानिरासार्थ तथा तत्राकथितगुणकर्मदसृजेत्, उक्तमपि यदयौगिकं मन्येत तदपोद्धरेत्" (च.वि.अ.८) र्शनार्थमिह पाठः / दृश्यते हि कचित् संयोगे प्रकृतिविरुद्धगुणोदयो, इत्यादि / एतद् द्रव्यसमूहाना तुल्यवीर्यतया वा प्रयोग तथा संयोग- यथा-मधुसर्पिषोः / अत्रापि च संपूर्णगणेषु शक्त्युत्कर्षः, तथाऽर्धशल्या वा प्रयोगं विवेकेन शातुमुक्तमत्रापि-भिषक् प्राश इति / अत्रच प्रयोगे यथालाभप्रयोगे वा शत्त्यपकर्षों मिश्रकोक्तन्यायाद् व्याकरयद्यपि अर्धवर्गप्रयोगो यथालामं प्रयोगोऽपि समस्तवर्गप्रयोगतुल्यतया णीयः।' इति चक्रः। 2 अयं पाठो हस्तलिखितपुस्तके न पश्यते /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy