SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 162 निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान अर्कोत्तमा नहीक्षीरं पिष्टा क्षारोत्तमानि च // | पूर्वोद्दिष्टेषु चाङ्गेषु कुर्यात्तैलघृतानि वै"-इति पाठं पठन्ति, जातीमूलं हरिद्रे द्वे कासीसं कटुरोहिणीम् // 16 // व्याख्यानयन्ति च-कन्दहरिद्रयोरित्यत्र कन्दशब्दो दारुहरिपूर्वोद्दिष्टानि चान्यानि कुर्यात् संशोधनं घृतम् // दापरिहाराय / 'जातुकन्दहरिद्रयोः' इत्यन्ये पठन्ति, अत्र जातुकल्कमभिधाय शोधनघृतमाह-अर्कोत्तमामित्यादि / अर्कः / कन्दो गुग्गुलुः / पूर्वोद्दिष्टेषु चाङ्गेष्विति शजिन्यादिषु अजगअर्कमूलम् , उत्तमा त्रिफला, अन्ये तु पुनरोत्तममित्यभिन्न न्धादिषु च / एषां कषायादीनां व्रणधावनादौ द्विवणीये यथोक्तपदेन मन्दारकमाहुः; स्हीक्षीरं सेहुण्डदुग्धं; शारोत्तमानि विषयमवचारणम् // 21 // क्षारश्रेष्ठद्रव्याणि मुष्कककुट जपलाशाश्वकर्णादीनिः जातीमूलं जात्या कषायाणामनुष्णानां वृक्षाणां त्वक्षु साधितः // जटा; अन्ये 'जातुकन्द' इति पठन्ति, तत्र जातुकन्दो गुग्गु- शृतःशीतकषायो वा रोपणार्थ प्रशस्यते // 22 // लुक उत्तरापथे प्रसिद्धः; पूर्वोद्दिष्टानि शोधनवर्तिनिर्दिष्टानि / सोमामृताश्वगन्धासु काकोल्यादौ गणे तथा // शेषं सुगमम् // 16 // - . क्षीरिप्ररोहेष्वपि च वर्तयो रोपणाः स्मृताः॥२३॥ मयूरको राजवृक्षो निम्बः कोशातकी तिलाः॥१७॥ रोपणमपि धूपनवयं शोधनमिव सप्तविधं कषायादिभेदेन बृहती कण्टकारी च हरितालं मनःशिला॥ दर्शयन्नाह-कषायाणामित्यादि / कषायाणामनुष्णानामिति न्यग्रोशोधनानि च योज्यानि तैले द्रव्याणि शोधने // 18 // धोदुम्बराश्वत्थप्लक्षप्रभृतीनाम् / शृतं शीतकषायं वेत्युपलक्षणं, तैलं शोधनं निर्दिशन्नाह-मयूरक इत्यादि / मयूरकोऽपा- तेन फाण्टखरसावपि गृह्यते / द्रव्यमुष्णोदके रात्री स्थापितं मार्गः; राजवृक्षः किरमालकः / कोशातकी घोषकः, 'घुसुण्डी' 'शीतकषायः' इत्युच्यते / रोपणार्थ संरोहणार्थम् / रोपणवर्तीइति लोके / शोधनानि च योज्यानीति शोधनवर्तिनिर्दिष्टानि, द्रव्याणि निर्दिशन्नाह-सोमेत्यादि / सोमः सोम एव, 'सोमववमनविरेचननिर्दिष्टानीत्यन्ये / शेषं प्रसिद्धम् // 17 // 18 // ल्कल' इत्यन्ये, अपरे 'सोमा ब्राह्मी' इत्याहुः; अमृता गुडूची; क्षीरिप्ररोहा न्यग्रोधोदुम्बरादीनामङ्कराः। शेषं प्रसिद्धम्॥२२॥२३ / कासीसे सैन्धवे किण्वे वचायां रजनीद्वये॥ शोधनाङ्गेषु चान्येषु चूर्ण कुर्वीत शोधनम् // 19 // समङ्गा सोमसरला सोमवल्कः सचन्दनः॥ शोधनचूर्णानि निर्दिशन्नाह-कासीस इत्यादि / शोधनाङ्गेषु काकोल्यादिश्च कल्कः स्यात् प्रशस्तो व्रणरोपणे 24 चान्येष्विति शोधनवर्तिनिर्दिष्टेषु वमनविरेचनाद्रव्येषु च रोपणकल्कद्रव्यं निर्दिशन्नाह-समजेत्यादि।-समझा अञ्जलिकानिचित् पूर्व व्याख्यातानि कानिचित् प्रसिद्धानि द्रव्याणि // 19 // कारिका 'लज्जालुकी' इति लोके प्रसिद्धा, वराहक्रान्तामपरे; सालसारादिसारेषु पटोलत्रिफलासु च // | सोमः सोम एव; सरला सरलः, विशंसिकामन्ये; सोमवल्कः रसक्रिया विधातव्या शोधनी शोधनेषु च // 20 // कट्फलः / शेषं प्रसिद्धम् // 24 // रसक्रियां शोधनी निर्दिशन्नाह सालसारादिसारेवित्यादि / पृथक्पयात्मगुप्ता च हरिद्रे मालती सिता॥ रसेक्रिया फाणिताकृतिः, 'काकवी' इति लोके / विधातव्या | काकोल्यादिश्च योज्य स्याद्भिषजारोपणे घृते // 25 // कर्तव्या / शोधनेषु चेति शोधनवर्तिनिर्दिष्टेषु, अथवोधिः- | रोपणघृतं निर्दिशमाह-पृथक्पीत्यादि / पृथक्पी शोधनेषु वमनविरेचनद्रव्येषु / शेषं प्रसिद्धम् / रसक्रियाकल्पना | पृश्निपर्णी, आत्मगुप्ता कपिकच्छूः, मालती जाती, सिता चेयं-द्रव्यापेक्षयाऽष्टगुणं षोडशगुणं वा जलं दत्त्वाऽष्टभागाव- शर्करा, श्वेतदूर्वेत्यन्ये / शेषं प्रसिद्धम् // 25 // शेषः षोडशभागावशेषो वा क्वाथः कार्यः, ततः पूतं कषायं कालानुसार्यागुरुणी हरिद्रे देवदारु च // पुनस्तावत् पचेद्यावत् फाणिताकृतिः // 20 // प्रियङ्गवश्च रोधं च तैले योज्यानि रोपणे // 26 // श्रीवेष्टके सर्जरसे सरले देवदारुणि // __रोपणतैलमुद्दिशन्नाह-कालानुसार्येत्यादि / कालानुसार्य तगरं, सारेष्वपि च कुर्वीत मतिमान् व्रणधूपनम् // 21 // | शैलजमिति केचित् / शेषं प्रसिद्धम् // 26 // परिशिष्टमष्टमं धूपनं दर्शयन्नाह-श्रीवेष्टक इत्यादि / श्रीवे. | श्रीवे. कङ्गुका त्रिफला रोधं कासीसं श्रवणाह्वया // टकः सरलरसो नवनीतपिण्डप्रायः, 'गुग्गुली' इति लोके प्रसिद्धः; सर्जरसः 'राला' इति लोके प्रसिद्धः; सरले सरलवृक्षवचीत्यर्थः। प्रियङ्कका सर्जरसः पुष्पकासीसमेव च॥ धवाश्वकर्णयोस्त्वक च रोपणं चूर्णमिष्यते // 27 // सारेविति अनुक्तेषु सालसारादिसारेवित्यर्थः / शेषं प्रसिद्धम् / / त्वक्चूर्ण धवजं चैव रोपणार्थ प्रशस्यते // 28 // अत्र शोधनप्रकरणे केचित् “एतैरेवौषधैः कुर्यात् कल्कानपि व शोधनान्" अस्याग्रे "कासीसकटुरोहिण्योर्जातीकन्दहरिद्रयोः / रोपणचूर्णमाह-कङ्गुकेत्यादि / कङ्गुकाः कङ्गवः, 'अन्नवि शेषा' इत्यपरे / श्रवणाहया मुण्डितिका / धवः शकटाख्यः, अने१ 'सुधाक्षीरं' इति पा० / 2 'रसक्रिया क्वाथ एव घनीभूतः नैव नाना प्रसिद्धः; अश्वकर्णः पूर्वदेशे गन्धमुण्डोऽश्वत्थसक्रियाकल्पेऽमिधातव्यःत चक्रः / दृशवृक्षः / शेषं प्रसिद्धम् / कजुकास्थाने केचित् “किंशुका' इति
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy