SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ अध्यायः 37 ] सुश्रुतसंहिता। 161 अरुणमूला त्रिवृत्; एकैषिका शुक्मूला त्रिवृत्; अजशृङ्गी क्षारद्रव्याणि मुष्कककुटजपलाशाश्वकर्णपारिभद्रादीनि / क्षारो कर्कटशृङ्गी, अन्ये अजशृङ्गी छगलविषाणिका उत्तमारणी वेति एतैव्यैः सिद्धः प्रतिसारणीयः। परमिति कृच्छ्रो दारणमि'मेढिका' इति लोके / प्रत्येकदोषजशोथविम्लापनमभिधाय त्यर्थः; बालवृद्धादिष्वयोजनीयः। द्विविधं हि पक्कशोथदारणं सान्निपातिकस्य विम्लापनं निर्देष्टमाह-एत इत्यादि / एते वर्गा- सुकुमार कृच्छं चेति; तत्र कपोतपुरीषादि सुकुमारं, क्षारः स्त्रयो मातुलुङ्गादयः, लोध्र प्रसिद्धं, पथ्या हरीतकी, पिण्डीतको कृच्छमिति // 10 // मदनः, अनन्ता दुरालभा / केचित् पिण्डीतकत्रयमित्यादि पाठं द्रव्याणां पिच्छिलानां तु त्वड्यूलानि प्रपीडनम् // पठन्ति // 3-7 // | यवगोधूममाषाणां चूर्णानि च समासतः // 11 // स्निग्धाम्ललवणो वाते कोष्णः, शीतः पयोयुतः॥ ततः परं पीडनं दर्शयन्नाह-द्रव्याणामित्यादि / पिच्छिपित्ते, चोष्णः कफे क्षारमूत्राढ्यस्तत्पशान्तये // 8 // लद्रव्याणि शाल्मलीशेलवटपर्णादीनि / प्रपीडनं मोदिसमीप दोषभेदेन लेपस्य संस्कारविशेषं निर्दिशन्नाह-स्निग्धेत्या- सूक्ष्ममुखव्रणपीडनम् / समासतः संक्षेपतः / प्रपीडनं चेत्यं दि / आढ्यो बहुल इत्यर्थः // 8 // कर्तव्यं-व्रणमुखं बहिःकृत्य लेपयेत् , लिप्त्वा च शोषयेत्.. शणमूलकशिग्रूणां फलानि तिलसर्षपाः॥ शुष्कं सत् पीडनं भवति // 11 // सक्तवः किण्वमतसी द्रव्याण्युष्णानि पाचनम् // 9 // शशिन्यकोठसुमनःकरवीरसुवर्चलाः॥ विम्लापनमभिधाय पाचनानि निर्दिशन्नाह-शणमूलके ..शोधनानि कषायाणि वर्गश्चारग्वधादिकः // 12 // त्यादि / फलशब्दः शणादिभिः सर्षपान्तैः सह प्रत्येक संबध्यते। अथ शोधनं दर्शयन्नाह-शविनीत्यादि / शद्विमी क.. शणः परिपाके सखनफलः, शिनः शोभाजनकः, किण्वं सरा-तिक्काभेदः सुदुग्धा बृहत्पत्रा; अकोठः संग्राही चीरितखल्प. बीजं यदहिः प्रक्षिप्यते, अतसी 'अलसी' इति लोके प्रसिद्धा. पत्रः, 'अकोल्ल' इति लोके; सुमना जाती; करवीरः प्रसिब द्रव्याण्युष्णानि उष्णवीर्याणि कुष्ठागुरुप्रभृतीनि / एतेनानुक्तपाच- सुवर्चला सूर्यावर्तः, सौञ्च(च)लीति लोके / शलिन्यादीनां नद्रव्यसंग्रह उक्तः / पाचनं शोथस्य / शेषं प्रसिद्धम् / एतेषां कषाया आरग्वधादिश्च धावनादिद्वारेण शोधनः / शोधनं पुनव्यस्तानां समस्तानां च पाचनवं, सक्तूनां शीतवीर्यलेऽपि रष्टविध रष्टविधं कषायवातकल्कघृततल कषायवर्तिकल्कघृततैलरसक्रियाचूर्णधूपनमेदेन / प्रभावविशेषात् पाचनवं संयोगविशेषाद्वा // 9 // एतच्चाष्टविधमपि कमेणात्रैव वक्ष्यति / कषायस्तु शृतशीतफाष्ट. चिरबिल्वोऽग्निको दन्ती चित्रको हयमारकः // खरसभेदेन चतुर्विधो ग्राह्यः / कल्कं चात्र पञ्चमं पृषगेष वक्ष्यति // 12 // कपोतकङ्कगृध्राणां पुरीषाणि च दारणम् // क्षारद्रव्याणि वा यानि क्षारो वा दारणं परम् // 10 // अजगन्धाऽजशृङ्गी च गवाक्षी लागलाया॥ | पूतीकश्चित्रका पाठा विडङ्गलाहरेणवः // 13 // पाचनमसिधाय दारणं निर्दिशन्नाह-चिरबिल्व इत्यादि / | कटुत्रिकं यवक्षारो लवणानि मनःशिला // चिरबिल्वो वृद्धकरजः 'चिरिहिलि' इति लोके; अग्निकः कलिका कासीसं त्रिवृता दन्ती हरितालं सुराष्ट्रजा // 14 // रिका, अन्ये भल्लातकमाहुः; दन्ती दन्तिनी; चित्रकः प्रसिद्धः; | संशोधनीनां वर्तीनां द्रव्याख्येतानि निर्दिशेत॥ हयमारः करवीरः। पुरीषशब्दः कपोतादिभिः सह प्रत्येकं संबध्यते / कपोतो वनवासी पाण्डुकः; कङ्कः कङ्कमल्लः, न पुनः | / कषायमभिधाय वर्तिमाह-अजगन्धेत्यादि / गवाक्षी इन काकः; गृध्रो मांसाशी पक्षिविशेषः / दारणं विदारणं पक्कशो वारुणी; लागलाह्वया कलिकारिका; पूतीकः चिरबिल्वः, 'कण्टथस्य / दारणद्रव्ययोगभेदं दर्शयन्नाह-क्षारद्रव्याणीत्यादि / की विटपकरज' इत्येके हरेणवो रेणुकाः; लवणानि सैन्धवसौक चलबिडगडसामुद्रिकाणि पञ्च, अन्ये गडस्थाने काललवणेग 1 'अत्र सक्तवो यद्यपि शीतास्तथाऽपि द्रव्यान्तरसंयोगाद्रण सह पञ्चसंख्यामाहुः, काललवणं तु निर्गन्धं सौवर्चलभेदः, पाचना भवन्ति; यथा तिले प्रोक्तं-'शोधयेद्रोपयेञ्चैव युक्तः शोधन सुराष्ट्रजा तुम्बुरुमृत् 'तूरी' इति लोके, अपरे सामान्येन कृष्णरोपणैः' (चि. अ. 1) इति / सक्तूनां च स्वतत्रे 'दधिचुक्रसुरा- मृत्तिकामाहः / शेषाणि व्याणि किंचित्पूर्व व्याख्यातानि शुक्त' (चि. अ. 1) इत्यादिना संयुक्तस्यैव पाचनत्वं वक्तव्यम् / किंचित्प्रसिद्धानि / एतैव्यैः सूत्रवर्ति लिवा व्रणे निक्षिपेत्, चरकेऽप्युक्तं-"सतिला सातसीबीजदध्यम्भःशक्तुपिण्डिका" (च.चि. एवं वर्तिर्भवति // 13 // 14 ॥अ. 25) इति / तथा शीतत्वेऽपि शक्तूनां व्रणपाचनशक्तिराचार्य-परेवौषधैः कर्यास्कलकानपिच शोधनान् // 15 // वचनादेवोन्नीयते / भवति हि विषयभेदेऽपि भिन्नशक्तित्वं यथा | वर्तिमुक्त्वा कल्कमाह-एतैरेवौषधैरित्यादि / एतैरौषधैरकाजिकस्योष्णस्यापि बहिःस्पर्शनशीतत्वं, तथा तिलस्य कफपित्तकर जगन्धादिभिः सुराष्ट्रजान्तैः // 15 // स्यापि व्रणविषये त्रिदोषहरत्वम् / यदुक्तं "स माधुर्यात्तथैवीष्ण्यात् स्नेहाच्चानिलनाशनः / कषायभावान्माधुर्यात्तिक्तत्वाच्चापि पित्तनुत् // 1 'द्रव्याणां पिच्छिलानां सम्मलीशेलुस्वप्रमृवीमाम्' इव औष्ण्यात् कषायभावाच्च तिकत्वाच्च कफे हितः" इति चक्रः। चक्रः। सु० सं० 21
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy