SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ 160 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान . चन्दन तथा॥ सर्वः समस्तोऽपि कालः प्रावृडादिर्विधीयते कथ्यत इत्यर्थः / वा। शुचौ देशे। भूमिप्रविभागीयाध्याये निबन्धेषु व्यत्ययेन एतेन सर्वस्मिन्नपि काले मेलापकः क्रियत इत्यर्थः // 11 // पाठो दृश्यते; अस्माभिस्तु वृद्धक्रमरीत्यैव पाठो लिखित इति / गन्धवर्णरसोपेता षड्विधा भूमिरिष्यते // सर्वावयवसाध्येष्वित्यादि यावन्नवं द्रव्यं पुराणं वेति पाठं तस्माद्भूमिखभावेन बीजिनः षड्रसायुताः॥१२॥ | केचिदाचार्या न पठन्ति // 17 // येन च हेतुना खगुणपरित्यागस्तमाह-गन्धेत्यादि / गन्धवर्ण इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतरसोपेतेति लुप्तादिशब्दनिर्देशाद् गन्धवर्णरसस्पर्शशब्दोपेता व्याख्यायां सूत्रस्थाने षट्त्रिंशोऽध्यायः // 36 // कथिता / षड्विधा पञ्चभूतात्मिका सर्वलक्षणा च / बीजिनो वृक्षादयः। ते च भूमिखभावेन युताः षड्सोपेता भवन्ति; अथवा सप्तत्रिंशत्तमोऽध्यायः। एते षड्सा भूमिखभावेन युता मिलिताः सन्तो बीजिनो भवन्ति अथातो मिश्रकमध्यायं व्याख्यास्यामः॥१॥ वृक्षादिरूपा भवन्तीत्यर्थः // 12 // यथोवाच भगवान् धन्वन्तरिः॥२॥ अव्यक्तः किल तोयस्य रसो निश्चयनिश्चितः॥ षष्टापक्रमाणां मध्ये विम्लापनपाचनदारणपीडनशोधनरोपरसः स एव चाव्यको व्यक्तो भूमिरसाद्भवेत् // 13 // | णोत्सादनावसादनानामष्टानां प्रधानानामिह निर्दिष्टानां मिश्री यदि द्रव्याणां परिणामविशेषेण मधुरादिरसता तत्कथमुच्यते कृत्य कथनान्मिश्रकाख्योऽध्याय इत्यर्थः; अन्ये तु शोफस्य आप्यो रस इत्याह-अव्यक्त इत्यादि / अव्यक्त इति मधुरादि- व्रणस्य च मिश्रयोगकथनान्मिश्रक इति वदन्ति // 1 // 2 // भावेनापरिस्फुट इत्यर्थः / किल अवधारणे / निश्चयनिश्चितो मातलड्यग्निमन्थौ च भद्रदारु महौषधम् // रसोऽस्तीत्यर्थः / यद्येवं मधुरादिभेदानुपपत्तिरित्यत आह-रसः अनिता चैव रास्ता च प्रलेपो वातशोफजित् // 3 // स एवेत्यादि / स एवाव्यक्तो रसो व्यको भवति मधुरादिभावं दूर्वा च नलमूलं च मधुकं चन्दनं तथा // याति / कस्मात् ? भूमिरसादिति संबन्धः // 13 // शीतलाश्च गणाः सर्वे प्रलेपः पित्तशोफहृत् // 4 // सर्वलक्षणसंपन्ना भूमिः साधारणा स्मृता // आगन्तजे रक्तजे च ह्येष एव विधिः स्मृतः॥ द्रव्याणि यत्र तत्रैव तहणानि विशेषतः॥१४॥ विधिर्विषघ्नो विषजे पित्तनोऽपि हितस्तथा // 5 // ___ भूमिद्रव्ययोः साधारणयोः कारणमाह-सर्वेत्यादि / सर्व अजगन्धाऽश्वगन्धा च काला सरलया सह॥ लक्षणसंपन्नेति पृथिव्यादिपञ्चमहाभूतलक्षणयुक्तेत्यर्थः / तद्रु एकैषिकाजशङ्गी च प्रलेपः श्लेष्मशोफत् // 6 // णानि साधारणानि द्रव्याणीत्यर्थः // 14 // पते वर्गास्त्रयो लोधं पथ्या पिण्डीतकानि च // अनन्ता चेति लेपोऽयं सान्निपातिकशोफत् // 7 // विगन्धे परामृष्टमविपन्नं रसादिभिः॥ नवं द्रव्यं पुराणं वा ग्राह्यमेवं विनिर्दिशेत् // 15 // तत्र प्रथमं विम्लापनं क्रमेण वातादिदोषजशोफप्रत्यनीकं दर्शयन्नाह-मातुलुङ्गोत्यादि / मातुलुङ्गी.बीजपूरकः, अग्निमन्थः नवं पुराणं वा कीदृशं द्रव्यं गृह्यत इत्याह-विगन्धेनेत्यादि / अरणी, भद्दारु देवदारु, महौषधं शुण्ठी, अहिंस्रा बृहदहिंस्रा, विगन्धेनापरामृष्टमिति विरोधिना गन्धेनास्पृष्टमित्यर्थः / अवि राना सुरभिः / दूर्वेत्यादि / दूर्वादीनि द्रव्याणि प्रसिद्धानि / पन्नं रसादिभिरिति अक्षीणं रसादिभिरित्यर्थः // 15 // शीतलाश्च गणा इति काकोल्याधुत्पलादिन्यग्रोधादयः / जङ्गमानां वय स्थानां रक्तरोमनखादिकम्॥ पितविम्लापनवदागन्तुजरक्तजयोरपि दर्शयन्नाह-आगन्तुज क्षीरमूत्रपुरीषाणि जीर्णाहारेषु संहरेत् // 16 // इत्यादि / आगन्तुजे पाकप्रतिबन्धाय शीतविधिः स्मृतः / स्थावराणि नियम्य जङ्गमानि नियन्तुमाह-जजमानामित्यादि। | विषजानतशाथस्या विषजनितशोथस्यागन्तुभेदस्य वक्ष्यमा गातिदेशेन चिकित्सा वयःस्थानामिति तरुणानां, न बालवृद्धानामित्यर्थः // 16 // दर्शयन्नाह-विधिरित्यादि / विधिर्विषन्नः कल्पोक्तः / अज गन्धेत्यादि / अजगन्धा बोथयिका, लतौषधीत्येके, अन्ये प्लोतमृद्भाण्डफलकशङ्कुविन्यस्तमेषजम् // यवानिकामाहुः; अश्वगन्धा प्रसिद्धा; काला अहिंस्रा; सरला प्रशस्तायां दिशि शुचौ मेषजागारमिष्यते // 17 // १'पूर्वाध्यायोक्तविधिपरीक्षितस्य रोगिणश्चिकित्सा कर्तव्या, तत्र इति सुश्रुतसंहितायां सूत्रस्थाने भूमिप्रवि चैतत्तत्रे व्रणिनः प्राधान्याद्रणचिकित्सामेव विम्लापनपाटनदारणाभागीयो नाम षट्त्रिंशोऽध्यायः // 36 // दिकां मिश्रीकृत्य द्रव्यस्तैस्तर्मातुलुङ्गादिभिरभिधातुं मिश्रकोऽभिधीयते। गृहीतौषधस्थापनोपायं दर्शयन्नाह-प्लोतेत्यादि / लोतः अत्रौषधानां मिश्रीकृत्य गणरूपतयाऽभिधानादस्य मिश्रकसंशा।' इति कर्पटः / मृद्भाण्डं मृत्तिकापात्रं, फलकं पट्टकं, शहः कीलकः | चकः / 2 'आगन्तुजरक्तजयोरपि पित्तप्रधानतया आगन्तुज एतेषु प्लोतादिषु विन्यस्तं धृतमौषधं यस्मिन् गृहे तद्भेषजागारं | इत्यादिनाऽतिदेशः कृतः / आगन्तुजेऽपि आदितः पित्तक्षोभादूष्मामेषजगृहमिष्यत इति संबन्धः / प्रशस्तायां पूर्वस्यामुत्तरस्यां | दिशौ पित्तहरं लेपनं युक्तमेव पाकप्रतिबन्धार्थम्' इति चक्रः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy