SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ अध्यायः 36] सुश्रुतसंहिता / 159 wwwnxnnnnnnr ग्धा शीतलाऽऽसन्नोदका स्निग्धशस्यतृणकोमलवृ ष्ठायां वमनद्रव्याणि, उभयगुणभूयिष्ठायामुभयतोक्षमाया शुक्लाऽम्बुगुणभूयिष्ठा; नानावर्णा लध्वश्म- भागानि, आकाशगुणभूयिष्ठायां संशमनानि, एवं वति प्रविरलाल्पपाण्डवृक्षप्ररोहाऽग्निगुणभूयिष्ठा; बलवत्तराणि भवन्ति // 6 // रुक्षा भस्मरासभवों तनुवृक्षाल्परसकोटर- वमनादिद्रव्याणि कीदृशायां भूमी ग्रहीतव्यानीत्याह-तत्रे. वृक्षप्रायाऽनिलगुणभूयिष्ठा; मृद्वी समा श्वभ्रवत्य-त्यादि / संशमनानीति यद्व्यं न वामयति न विरेचयति व्याधिना व्यक्तरसजला सर्वतोऽसारवृक्षा महापर्वतवृक्ष- सहकीभूय तत्स्थमेव व्याधिमुपशमयति तत् संशमनमुच्यते // 6 // प्राया श्यामा चाकाशगुणभूयिष्ठा // 4 // सर्वाण्येव चामिनवानि, अन्यत्र मधुघृतगुडपिसामान्यभमेर्गणं प्रदर्य विशिष्टं प्रतिभूतं गुणं निर्दिशन्नाह | प्पलीविडङ्गेभ्यः // 7 // -विशेषतस्त्वित्यादि / खगुणभूयिष्ठेत्यर्थः / तनुवृक्षा ह्रखवृक्षे- विडङ्ग पिप्पली क्षौद्रं सर्पिश्चाप्यनवं हितम् / त्यर्थः। अस्य पाञ्चभौतिकविशेषगुणकथनस्यायमभिप्रायः-पृथि-| | शेषमन्यत्वभिनवं गृहीयाहोषवर्जितम् // 8 // व्याधुत्कटत्वेन द्रव्याणां वस्यां खस्यां भूमौ जातं प्राह्यम् , एवं | (सर्वाण्येव सक्षीराणिं वीर्यवन्ति; तेषामसंपबलवत्तराण्यौषधानि भवन्ति // 4 // त्तावेतिक्रान्तसंवत्सराण्याददीतेति // 9 // __ अत्र केचिदाहुराचार्याः-प्रावृवर्षाशरद्धेमन्तव- | सर्वाणीत्यादि / सर्वाण्येव चाभिनवानि 'बलवत्तराणि' इत्यसन्तग्रीष्मेषु यथासंख्यं मूलपत्रत्वक्षीरसारफ त्रापि संबध्यते / अभिनवमत्र परिणतिकालानन्तरत्वमभिप्रेतं, लान्याददीते ति; तत्तु न सम्यक्, सौम्याग्नेयत्वा न पुनर्जन्मनवत्वम् / एतस्यैवापवादसूत्रं दर्शयन्नाह-अन्यत्रेजगतः / सौम्यान्यौषधानि सौम्येष्वृतुष्वाददीत, त्यादि / दोषवर्जितमिति कृमिविषशस्त्राद्युपघातादिदोषैस्त्यक्तम् / आग्नेयान्याग्नेयेषु, एवमव्यापनगुणानि भवन्ति / अत्रान्तरे वृद्धैः पठितः पाठः-सर्वाणीत्यादि / तत्र सक्षीराणि सौम्यान्यौषधानि सौम्येष्वृतुषु गृहीतानि सो-| | सरसानीत्यर्थः / मध्वादीनि यथोक्तानि यदा न प्राप्यन्ते तदा मगुणभूयिष्ठायीं भूमौ जातान्यतिमधुरस्निग्धशी किं कर्तव्यमित्याह-तेषामित्यादि / तेषां मधुघृतादीनाम् / तानि जायन्ते / एतेन शेषं व्याख्यातम् // 5 // असंपत्तौ अत्यन्तपुराणानामप्राप्तौ // 7-9 // सौम्येषु वर्षाहेमन्तशिशिरेष्वित्यर्थः / आग्नेयेषु शरद्वसन्तग्रीष्मेषु / आत्ययिके कार्ये पुनः पूर्वाह्लादिषु वसन्तादिषु यथा __ भवन्ति चात्रयथमौषधान्याददीत / अयमभिप्रायः-आग्नेयान्यौषधान्याने गोपालास्तापसा व्याधा ये चान्ये वनचारिणः॥ राश्च ये तेभ्यो मेषजव्यक्तिरिष्यते // 10 // येषु ऋतुषु गृहीतान्याग्नेयगुणभूयिष्ठायां भूमावतिकटुरूक्षोष्णानि जायन्त इति // 5 // कुतः पुनर्भेषजानि ज्ञातव्यानीत्याह-गोपाला इत्यादि / तत्र पृथिव्यम्बुगुणभूयिष्ठायां भूमौ जातानि विरे- गोपाला गोमहिष्यजादिपालकाः प्रोच्यन्ते, तापसाः तपखिनो चैनद्रव्याण्याददीत, अयाकाशमारुतगुणभूयि जटाधारिप्रभृतयः, व्याधा वागुरिकादयः, वनचारिणो म्लेच्छा दयः // 10 // 1 'मेषजद्रव्यमपि किश्चित् सौम्यं किञ्चिदाग्नेयम् / तेन यत् | सर्वावयवसाध्येषु पलाशलवणादिषु // सौम्यं तत् सोमगुणातिरिक्तेषु सौम्येषु ऋतुषु संपूर्णवीर्यतया ग्राह्यम् ,यवस्थितो न कालोऽस्ति तत्र सर्वो विधीयते॥११॥ एवमाग्नेयमाग्नेयेषु, सर्वथा मूलाधङ्गे ग्राह्यम् / यत्तु ग्रीष्मादिषु मूला ___ तत्र केचिदाहुराचार्याः प्रावृवर्षाशरद्धेमन्तेत्यादि गयेन दिग्रहणं तदनुपपत्तिकत्वादसाधु / एतदेव व्याकरोति-तत्र सौम्येत्यादि / सौम्यानां सौम्यग्रहणे गुणातिशयं दर्शयन् समानन्यायतया व्यभिचार्य, श्लोकैर्व्यभिचारयितुमाह-सर्वावयवसाध्येष्वित्यादि / सर्वावयवसाध्येषु अशेषमूलाद्यवयवग्राह्येषु योगेष्वित्यर्थः / पलाआग्नेयान्यग्निगुणभूयिष्ठायां भूमौ कटुतराणि रूक्षतराणि च भवन्ति' शलवणादिषु पत्रलवणादिषु; पत्रलवणयोगश्च वातव्याधिपठितो इति चक्रः / 'तेषां शाखापलाशमचिरप्ररूढं वर्षावसन्तयोग्राह्य, ज्ञेयः। तत्र सर्वो विधीयत इति तत्र तेषु पत्रलवणादियोगेषु, ग्रीष्मे मूलानि शिशिरे च शीर्णप्ररूढपर्णानां, शरदि त्वक्कन्दक्षीराणि, हेमन्ते साराणि, यथर्तु पुष्पफलम्' (च. क. भ. 1) इति चरकः / / 1 'अनतिक्रान्तसंवत्सराणि' इति पा० / 2 तेषां सक्षीराणां, 2 'विरेचनमधोभागं तदधोगामिपृथिव्यम्बुगुणभूमिष्ठायां बलवत्तरं असंपत्तौ अप्राप्तौ। 3 'मूलान्याहरन्ति कार्यार्थ मिति मूलहाराः / भवति; अनिलाग्नी तूर्ध्वगौ, तेन तद्गुणभूयिष्ठायामूर्ध्वगं वमनं | भेषजव्यक्तिरिति भेषजाकारनामशानं, रसवीर्यादिद्वारा भेषजव्यक्तिः बलवत्तरं भवति, उभयतोभागहराणि वमनविरेचनकराणि अर्क- शास्त्रादेव ज्ञेया' इति चक्रः / 4 तत्र सर्वो विवीयत इति सर्व क्षीरादीनि / आकाशस्य सर्वगतत्वेन शमनौषधकारित्वं, शमनं हि | एव काल: पलाशलवणार्थ गृह्यमाणपलाशे गृह्यते, यदि कालनिय सर्वगतं दोषं तत्रैव शमयति / अभिनवानीति अभिनवत्वमिह | मेनाङ्गग्रहणं तदा मिलितवृक्षग्राहकः कालो नास्तीति तत्प्रयोगो.न संपूर्णवीर्यताकारत्वम् / तेन यत्तु मूलके बिल्वे च बालावस्थाया- स्यात् / वयःस्थानामिति तरुणानां, बालवृद्धयोस्तु असंपूर्णधातुमेव प्रशस्तत्वं तत्त्ववस्थागृहीतमेवाभिनवत्वं यम्' इति चक्रः। त्वादेवाप्रशस्तत्वम्' इति चक्रः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy