SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 158 निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान इत्यादि / पञ्चरात्र्यन्तरिता षड्रायन्तरिता वाऽन्या क्रिया प्रयो. श्वभ्रंशर्कराश्मविषमवल्मीकश्मशानाघातनदेवकव्या / संकरो युगपइयोः प्रयोगः // 48 // तायतनसिकताभिरनुपहतामनूषरामभङ्गरामदूरोगुणालामेऽपि सपदि यदि सैव क्रिया हिता॥ दकां स्निग्धां प्ररोहवतीं मृद्वी स्थिरां समां कृष्णां कर्तव्यैव तदा व्याधिः कृच्छसाध्यतमो यदि // 49 // | गौरी लोहितां वा भूमिमौषधग्रहणाय परीक्षेत / यस्यापि फलं न दृश्यते साऽपि सप्तरात्रं प्रकर्तव्यत्याह-गुणा तस्यां जातमपि कृमिविषशस्त्रातपंपवनदहनतोय. संबाधमार्गरनुपहतमेकरसं पुष्टं पृथ्ववगाढमूललाभ इत्यादि / सपदि शीघ्रं यदा पुनः कृच्छसाध्यो व्याधिस्तदा गुणस्य क्रियाफलस्यालामेऽपि हिता या क्रिया सैव प्रयोक्तव्या।। मुदीच्यां चौषधमाददीतेत्येष भूमिपरीक्षाविशेषः अस्मिञ्छोके पाठान्तरमस्ति, तच्चाभावान्न लिखितम् // 49 // सामान्यः॥३॥ य एवमेनं विधिमेकरूपं स भूमिविभागो द्विविधः-सामान्यो विशिष्टश्च / तत्र प्रथम सामान्यमेव भूमिविभागमाह-श्वश्रेत्यादि / अनुपहतामिति बिभर्ति कालादिवशेन धीमान् / श्वभ्रादिभिः सिकतान्तैः सह प्रत्येकं संबध्यते। श्वभ्रशर्कराश्मस मृत्युपाशाञ्जगतो गदोघा | भिर्विषमो निनोन्नतः, तेनानुपहतामिति संबन्धः / श्वनं बिलं; छिनत्ति भैषज्यपरश्वधेन // 50 // शर्करा पक्कभाण्डसूक्ष्मखण्डं शर्करेति लोके; अश्मा पाषाणः; इति सुश्रुतसंहितायां सूत्रस्थाने आतुरोपक्र वल्मीकेति, ननु वल्मीकमूर्धन्येव श्वेतकपोती गृह्यते, तत् कथं मणीयो नाम पश्चत्रिंशोऽध्यायः // 35 // वल्मीकजातौषधिनिषेधः? सत्यम् / आशीविषविषैस्तस्या दिव्यौअत्र तु स्तुत्यर्थ श्लोकमाह-य एवमित्यादि / एवमनेन षधेर्वीय न हन्यते, अथवा तत्रैव सा विशेषेण वीर्यवती भवतीप्रकारेण, एनं विधिं पूर्वोक्तं विधानम्, एकरूपं बिभर्ति अप्र- त्यदोषः; श्मशानं मृतमहँदाहस्थानम् ; आघातनं वधस्थानं; कल्प(म्पं) धारयति, कालादिवशेन कालादिसामर्थ्येनेत्यर्थः, सिकता वालुका; अनुपहताम् अनुपद्रुताम् ; अनूषराम् ऊषरवगदौघान् विकारसमूहान् , भैषज्यपरश्वधेनेति औषधकुठारेणे- र्जिताम् ; अभङ्गुरां राजिरहिताम् ; अदूरोदकलेन साधारणत्व- / त्यर्थः / केचिदमुं श्लोकं न पठन्ति / एके आचार्या विपरीतावि- मुक्तम् ; स्निग्धां चिकणां; प्ररोहवतीं बीजाङ्कुरजननीं; मृद्वी परीतव्रणाद्यवारणीयपर्यन्तमरिष्टाध्यायान् षट् वदन्ति; अपरे तु कोमलाम् ; अस्थिरां वाततोयादिभिरचलितमृत्तिकाम् ; समाम् आतुरोपक्रमणीयमरिष्टमिति वदन्ति / वृद्धाश्चात्रैवमुपदिश- अनिम्नोन्नतां; गौरी सुवर्णवर्णाम् ; औषधग्रहणायेति औषधग्रहन्ति-अरिष्टाध्याया विघ्नभयावहादहिः पाठनीया देवालया-णार्थम् / न केवलं भूमिगुंणैरेव भेषजानि विभजनीयानि, किंतर्हि दिषु // 50 // | खदोषगुणैरपीति दर्शयन्नाह-तस्यां जातमित्यादि / क्रिम्यादिभिः संबाधमार्गान्तैः सह प्रत्येकमनुपहतशब्दः संबध्यते; संबाधः इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने पञ्चत्रिंशत्तमोऽध्यायः // 35 // सङ्कटः / एकरसम् उत्कृष्टरसम् / पृथ्ववगाढमूलं चेति पृथु पृथुवल्कलम् , अवगाढमूलं भूम्यन्तःस्थितं मूलं यस्य तत्तथा; चकारादनुपहतप्रशस्तमूलत्वं च समुच्चीयते / उदीच्यामिति षट्त्रिंशत्तमोऽध्यायः। उत्तरस्यां दिशि, एतेनोत्तराभिमुखो भूला गृह्णीयादित्यर्थः / अथातो भूमिप्रविभागीयमध्यायं व्याख्यास्या- विशेषो भेदः // 3 // मः॥१॥ विशेषतस्तु तत्र, अश्मवती स्थिरा गुर्वी श्यामा यथोवाच भगवान् धन्वन्तरिः॥२॥ कृष्णा वा स्थूलवृक्षशस्यप्राया स्वगुणभूयिष्ठा; स्त्रिभूमेः प्रकृष्टो विभागो भूमिप्रविभागः, भूमिप्रविभागार्थोsध्यायो भूमिप्रविभागीयः। पूर्वाध्याये भूमिपरीक्षा भूतकायः १श्वभ्रादयश्चाल्पवीर्योत्पादकतया मेषजोपघातकाः, वल्मीकाशीतोष्णवर्षादिभिस्तथा पर्वतवृक्षादिभिः कृता, इह खध्याये| दयस्तु अप्राशस्त्येनाप्रशस्ताः, अप्राशस्त्यं च तेषां वचनादेवोन्नीभूतगुणैरेव परीक्षा कर्तव्येति / केचिदत्रान्तराले मिश्रकाध्यायं यते' इति चक्रः / 2 'भूमिमौषधार्थ' इति पा० / 3 'आतपपवनपठन्ति; तन्न, पूर्वाचार्यैरपठितवात् // 1 // 2 // योरतियोगेन उपघातः, तोयसंबाधोऽतिजलसंबाधः / एकरसमिति वृक्षान्तरानाक्रान्तम् / अवगाढमित्यनुत्तानमूलम्' इति चक्रः / 1 मिश्रके भेषजद्रव्यमुक्त, द्रव्यसंग्रहणीयादौ च वक्तव्यं, तच्च | 4 'आद्यतनं' इति पा० / 5 विशेषतस्वेित्यादिना भूमिपरीक्षाप्रशस्तभूमिजातमेव कार्यकरं भवति, अतो भेषजग्रहणार्थ प्रशस्ताप्र- विशेषः कथ्यते / अयं च वक्ष्यमाणो विशेषः 'पृथिव्यम्बुगुणभूयिशस्तभूमि विभागीयोऽभिधीयते / भूमिविभागोपदर्शनाधिकारेण चान्य- छायां भूमौ जातानि विरेचनद्रव्याण्याददीत' इत्यादी प्रयोजनवान् / दपि जन्तुजग्धत्वादिभेषजदोषगुणवर्णनमिह भविष्यति / 'भूमि- स्थिरेति कठिना / नानावणेति तेजसो नानावर्णकारणत्वात् / . प्रविभागविशनीय' इति पा०। प्ररोहोऽङ्करः।' इति चक्रः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy