________________ अध्यायः 38] सुश्रुतसंहिता / 167 श्यामेत्यादि / श्यामा श्वेता त्रिवृता; महाश्यामा वृद्धदारकः, ऊषकादिः कर्फ हन्ति गणो मेदोविशोषणः॥ त्रिवृत् रक्तमूला त्रिवृत् 'निशोत्र' इति लोके; दन्ती दन्तिनी; अश्मरीशर्करामूत्रकृच्छगुल्मप्रणाशनः॥३८॥ शलिनी यवतिक्तामेदः, 'श्वेतबुध्ना' इत्येके तिल्वको रोधः, अन्ये ऊषकेत्यादि / ऊषकः क्षारमृत्तिका वाराणसीसमीपे बडहरतिल्वको रोध्राकारो बृहत्पत्रो रक्तखको वैरेचनिकः; कम्पिल्लको | देशे बाहुल्येन भवति, अन्ये तद्भवं द्रव्यान्तरमाहुः; कासीरोचनिका, खनामख्यातः; रम्यको द्रेका 'महानिम्ब' इति लोके सद्वयं कासीसं भस्मसदृशं किंचिदम्ललवणरसं, द्वितीयं पुष्पप्रसिद्धः, पटोलमूलमित्येके; क्रमुकः पूगफलं; पुत्रश्रेणी द्रवन्ती कासीसमीषत्पीतं तुवररसं तद्भेद एव; तुत्थकं कर्परिकातुत्यं एरण्डसदृशफलपत्राऽल्पविटपा 'शम्बरी' इति लोके; गवाक्षी 'खपरिया' इति लोके, अन्ये मयूरग्रीवमाहुः / शेषं सुबोधम् इन्द्रवारुणी; राजवृक्षः किरमालकः; करजद्वयं वृक्षविटपकरौ; // 37 // 38 // गुडूचा भासद्धाः सप्तला सातला नुहामा छालाना क्षमा सारिवामधुकचन्दनकुचन्दनपद्मककाश्मरीफलर(रु)कभेदः, बुध्नाभेद इत्यपरे; सुधा सेहुण्डः; सुवर्णक्षीरी मधकपुष्पाण्यशीरं चेति // 39 // अनन्तासदृशपत्रा, कङ्गुष्टमित्यपरे // 29 // 30 // सारिवादिः पिपासानो रक्तपित्तहरो गणः॥ बृहतीकण्टकारिकाकुटजफलपाठामधुकं चेति३१ / पित्तज्वरप्रशमनो विशेषाद्दाहनाशनः॥४०॥ पाचनीयो बृहत्यादिर्गणः पित्तानिलापहः॥ | सारिवेत्यादि / चन्दनं रक्तचन्दनम् ; अन्ये पद्ममिति पठन्ति, कफारोचकहृद्रोगमूत्रकृच्छ्ररूजापहः // 32 // तत्र पद्म पद्मपुष्पम् / शेषं सुबोधम् // 39 // 40 // बृहतीत्यादि / मूले स्पष्ट एव // 31 // 32 // अञ्जनरसाजननागपुष्पप्रियङ्गुनीलोत्पलनलदन | लिनकेशराणि मधुकं चेति // 41 // पटोलचन्दनकुचन्दनमूर्वागुचीपाठाः कटुरो ___ अञ्जनादिर्गणो ह्येष रक्तपित्तनिबर्हणः॥ हिणी चेति // 33 // विषोपशमनो दाहं निहन्त्याभ्यन्तरं भृशम् // 42 // पटोलादिगणः पित्तकफारोचकनाशनः॥ अञ्जनमित्यादि / अञ्जनं सौवीराजनं; रसाजनं दारुहरिद्राज्वरोपशमनो वण्यश्छर्दिकण्डूविषापहः॥ 34 // क्वाथेन कृत्रिमं; अन्ये त्वेवं वदन्ति-रसाजनं द्विविधं पटोलेत्यादि / कुचन्दनं रक्तचन्दनं; मूर्वा दुधौडः, 'चौर- स्रोतोऽञ्जनं कृष्णपाषाणाकृति धातुद्रव्यम् , अन्यदारुहरिद्राक्काथेन स्नायुक' इसके / व्रणेभ्यो हितो वण्यः / शेषं सुखबोधम् // 33 // 34 कृत्रिमं पीतलोहितम् , अत्र धातुद्रव्यमेव सौवीराजनसाहचर्यात् ; नागपुष्पं नागकेशरं; नलदं मांसी; नलिनकेशराणि पद्मकेशकाकोलीक्षीरकाकोलीजीवकर्षभकमुद्गपर्णीमा राणि / शेषं सुबोधम् // 41 // 42 // षपर्णीमेदामहामेदाच्छिन्नरुहाकर्कटशृङ्गीतुगाक्षी. रीपनकप्रपौण्डरीकर्घिवृद्धिमृद्वीकाजीवन्त्यो मधुकं | परूषकद्राक्षाकट्फैलदाडिमराजादनकतकफलचेति // 35 // | शाकफलानि त्रिफला चेति // 43 // परूषकादिरित्येष गणोऽनिलविनाशनः॥ काकोल्यादिरयं पित्तशोणितानिलनाशनः॥ | मूत्रदोषहरो हृद्यः पिपासानो रुचिप्रदः॥४४॥ ... जीवनो बृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा // 36 // परूषकेत्यादि / परूषको धन्वपत्रकः खनाम्नैव प्रसिद्धः, स काकोलीत्यादि / काकोली वीरा खनाम्ना प्रसिद्धा, क्षीरका- | द्विविधो वृक्षविटपभेदात् ; कट्फलः सोमवल्कः 'कायफल' कोली तद्भेदः खनामख्याता; जीवकः खनामप्रसिद्धः; ऋषभः | इति लोके राजादनः क्षीरिका; कतकफलं खनामख्यातं शशकखनामख्यातः; मुद्गपर्णी 'मुगवनी' इति लोके; माषपर्णी 'माष पुरीषप्रतिमफलमम्बुप्रसादन; शाकफलानि शाको मसूणकर्कदनी' इति लोके, 'अरण्यमाषस्तम्ब' इत्येके; मेदा महामेदा च शोदरपृष्ठदलो वृक्षविशेषः, तस्य फलानि / सर्वेषां फलानि खनामख्याता; छिन्नरुहा गुडूची; तुगाक्षीरी वंशलोचना; पद्मकं | ग्राह्याणि / शेषं सुबोधम् // 43 // 44 // पद्मकाष्ठंः प्रपौण्डरीकं खनामख्यातं यष्टीमधुद्रव्यादीषत्स्थूल प्रियङसमाधातकीपुत्रागनागपुष्पचन्दनकुच. मधुररसं नेत्राक्ष्योतनाह द्रव्यम् , अन्ये श्रीपुष्पमाहुः; मृद्वीका | न्दनमोचरसरसाञ्जनकुम्भीकस्रोतोजपद्मकेसरयो द्राक्षा; जीवन्ती 'डोडिका' इति लोके, लताऽर्कफलाकारसक्षीर जनवल्यो दीर्घमूला चेति // 45 // फला, अन्ये सुवर्णजीवन्तीमाहुः / जीवनः प्राणधारणः, बृंहणः अम्बष्ठाधातकीकुसुमसमङ्गाकट्टणमधुकबिल्वशरीरवृद्धिकरः / शेषं सुबोधम् // 35 // 36 // पेशिकासावररोध्रपलाशनन्दीवृक्षाः पाकेशराणि ऊषकसैन्धवशिलाजतुकासीसद्धयहिनि तुत्थकं चेति // 46 // चेति // 37 // १'शूलकगुल्मनुत्' इति पा० / 2 'परूषकादीनां सर्वेषां फलं, १०हलास' इति पा० / | तेन कट्फला गाम्भारी, तस्याः फलम्' इति चक्रः /