SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ अध्यायः 35] सुश्रुतसंहिता। 153 व्याधिपरीक्षा निर्दिशन्नाह-व्याधीत्यादि / प्रागभिहिता इति ऋतुपरीक्षां निर्दिशनाह-प्रागित्यादि / प्रागिति ऋतुचर्या वेदोत्पत्त्यध्याये व्याधिसमुद्देशीये च ये उक्ताः / प्रत्याख्येया- | ध्याये // 20 // श्चेति चकारात् प्रत्याख्येयानामपि साध्यवं दर्शयति; यथा-शीते शीतप्रतीकारमष्णे चोष्णनिवारणम् // . "वल्यामाभ्यन्तरायां तु प्रत्याख्याय समाचरेत्"; तथा मुखरो-कृत्वा कुर्यात क्रियां प्राप्तां क्रियाकालं महापयेत। गेषु मांसतानालासप्रभृतिषूक्तं-"तेषु चापि क्रियां वैद्यः प्रत्या | विसदृशकालजस्यात्ययिकस्य व्याधेर्विध्यन्तरमुपदिशन्नाहख्याय समाचरेत्"-(चि. अ. 22) इति / एतान् व्याधीन् / शीते इत्यादि / शीते शीतकाले, शीतप्रतीकारं शीतविपर्ययं भूयः पुनरपि / कथं परीक्षेतेत्याह-किमयमौपसर्गिक इति; कृखा, उष्णमित्यर्थः; उष्णे उष्णकाले, उष्णनिवारणमुष्णविपकिमयमुपद्रव इत्यर्थः / किमयं प्राक्केवल इति किमयं पूर्व-| र्ययं कृत्वा, शीतमित्यर्थः / कुर्यात् क्रियामिति क्रियामग्निकर्मारूपेणोपद्रवेण च रहित. इत्यर्थः / किमयमन्यलक्षण इति दिकाम् / तदुक्तं,-"तत्राप्यात्ययिकेऽग्निकर्मसाध्ये व्याधी तत्प्र. किमयं व्याधेः पूर्वरूपमित्यर्थः / तेषां लक्षणमाह-तत्रेत्यादि / त्यनीकं विधिं कृत्वा" (सू. अ. 12) इत्यादि / प्राप्तामिति तत्र तेषां मध्ये औपसर्गिकस्तावत् कथ्यते / जघन्यकालजातो योग्याम् / काल एवावश्यं क्रिया करणीयेत्याह-क्रियाकालं न व्याधिरिति पश्चात्कालजातो रोग इत्यर्थः / उपसृजति समीपे हापयेत् / न हापयेत् नोल्लङ्घयेत्, अतिक्लेशवैफल्यव्याध्यसा. आत्मानं नयतीत्यर्थः / एतेन तेन सह मिलतीत्युक्तम् / स इति ध्यखभयात् कालशरतिशयप्रभविष्णुवात् / तद्यथा-अप्राप्ते पश्चादुत्पन्नो व्याधिरित्यर्थः / तन्मूल एवेति प्रागुत्पन्नव्याधिहेतुक | काले आमज्वरे 'मेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम' एवेत्यर्थः / पश्चादुत्पन्नो व्याधिरेवोपद्रवो भवति, न पुनर्मूलव्या (उ. अ. 39) इत्यादि / उष्णे चोष्णनिवारणमित्यत्र चकारादृष्टी धिना सह भूतानि लिङ्गान्युपद्रवसंज्ञानि; लिङ्गान्यपि यदि चिर वृष्टिप्रतीकारोऽनुक्तोऽपि समुच्चीयते / अन्ये तु वृष्टेरपि शीतत्वाकाल नुबन्धीनि भवन्ति तदा तान्यप्युपद्रवसंज्ञानि भवन्ति / उप च्छीते शीतप्रतीकारमित्यनेनैव तद्ब्रहणमिति मन्यन्ते // 21 // सृजतीति अत्रैकवचनादेक एव व्याधिरुपद्रव इति न मन्तव्यम् , अपरेऽपि ये मूलव्याधेरनन्तरमुत्पद्यन्ते व्याधयस्तेऽप्युपद्रवाः; अप्राप्ते वा क्रियाकाले प्राप्ते वा न कृता क्रिया // एकवचनस्याप्रधानत्वात् / उपद्रवसंज्ञ इति उपसर्ग इति चैकैव | क्रिया हीनाऽतिरिक्ता वा साध्येष्वपि न सिध्यति 22 संज्ञेत्यर्थः / अपूर्वरूपः पूर्वरूपरहित इत्यर्थः / अनुपद्रवश्चेति कीदृशी क्रिया न सिध्यतीत्याह-अप्राप्ते वेत्यादि / अप्राप्ते उपद्रवरहित इत्यर्थः / एतेन मशकतिलकालकन्यच्छव्यङ्गादयः | काले अनागते काले, क्रिया कृता साध्येष्वपि न सिध्यतीति प्राक्केवला व्याधयः कथ्यन्ते, व्याधिस्वभावात् पूर्वरूपमन्तरेणापि | संबन्धः / अनागते हि काले क्रिया कृता न सिध्यति, तथाच प्रागेवोत्पद्यन्त इत्यर्थः / अन्यलक्षण इत्यादि यो भाविनं व्याधि प्रागुक्तं-मेषजं ह्यामदोषस्येत्यादि / प्राप्ते वा न कृता क्रियेति ख्यापयति स पूर्वरूपसंज्ञः / व्याधीनां बहुत्वात् कः प्रथम प्रति- अतीते काले क्रिया कृतेत्यर्थः; साऽपि साध्येष्वपि व्याधिषु न करणीय इत्याह-तत्रेत्यादि / सहोपद्रवेण वर्तत इति सोपद्रवो | सिध्यति / यथा-जीर्णज्वरे क्षीरमांसरसस्नेहसाध्ये लङ्घनमिति / मूलव्याधिरित्यर्थस्तं, तथोपद्रव उत्तरकालजो व्याधिस्तम् / अन्यो- क्रिया हीनाऽतिरिका वेति बहुदोषे हीना क्रियाऽकिश्चित्करी, न्याविरोधेन उभयाविरोधेनेत्यर्थः / बलवन्तमुपद्रवं वेति बलव- | अल्पदोषे महती रोगिजीवितहरी रोगान्तकारिणी च / चकारान्तमुपद्रवं प्रथमं चोपक्रमेतान्योन्याविरोधेमेति संबन्धः / यथाखं न्मिथ्या क्रिया चानुक्ता समुच्चीयते तद्यथा-शीतसाध्ये यथात्मीयचिकित्सितम् / अन्यलक्षण इत्यादि अन्यलक्षणे पुनः उष्णा, उष्णसाध्ये शीता चेति // 22 // पूर्वरूपसंज्ञिते, आदिव्याधौ प्रयतेत प्रयत्नं कुर्वीत, 'यथाखम्' या ह्यदीर्ण शमयति नान्यं व्याधि करोति च // इत्यनुवर्तते // 18 // सा क्रिया, न तु या व्याधि हरत्यन्यमुदीरयेत् // 23 // भवति चात्र क्रियाऽक्रिययोर्लक्षणमाह-येत्यादि / उदीर्णम् उत्कटम् / नास्ति रोगो विना दो | न तु या व्याधि हरत्यन्यमुदीरयेदिति न पुनः सा क्रिया अनुक्तमपि दोषाणां लिङ्गाधिमुपाचरेत् // 19 // कथ्यते, या एकं व्याधि हरत्यन्यं प्रकोपयतीत्यर्थः / यथा कृशबृंहणेऽग्निसादमेहातीसारादयः, यथा वा स्थौल्यापकर्षणे व्याधीनामानन्त्याद्दोषभेदेनानुक्तस्य व्याधेर्दोषव्यपेक्षाचिकि | मेहचिकित्सापतर्पणे च यक्ष्मवातरोगादयः॥ 23 // त्सार्थ, तथा रोगकृतस्यापि सेगस्य चिकित्सामपि कर्तु, न कार्यव्याधिमात्रस्य न.पि तु हेतुव्याधिमात्रस्येति कथयन्नाह-नास्ती- प्रागभिहितोऽग्निरन्नस्य पाचकः / स चतर्विधो त्यादि / अनुक्तमपि व्याधि दोषाणां लिङ्गैः कृलोपाचरेदिति | भवति-दोषानभिपन एकः, विक्रियामापन्नस्त्रिसंबन्धः // 19 // 1 'प्रतीकारोऽत्र कालगुणविपरीता क्रिया' इति चक्रः / प्रागभिहिता ऋतवः॥२०॥ 2 'दोषामिपन्नो विक्रियामापन्नश्च त्रिविधो भवति' इतिपाठश्चक्र संमतः / 'दोषाभिपन्न इत्येतावदुच्यमाने वातादिप्रकृत्यमीनामपि 1 'अनुक्तमपि शृङ्गमाहिकयाऽनुक्तमपि' इति चक्रा। मनाग्दुष्टादीनां ग्रहणं स्यादित्याह-विक्रियामापनश्चेति / दोषा सु० सं० 20
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy