SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 152 निबन्धसंग्रहाल्यव्याख्यासंवलिता [सूत्रस्थान अथ सारान् वक्ष्यामः-स्मृतिभक्तिप्रशाशौच- अङ्गप्रत्यङ्गमानसारज्ञानफलमाह-विशेषत इत्यादि / विशेशौर्योपेतं कल्याणाभिनिवेश सत्त्वसारं विद्यात् षत इति परस्परव्यावर्तनेनेत्यर्थः / एतेन विपरीतव्रणदूतादिस्निग्धसंहतश्वेतास्थिदन्तनखं बहुलकामप्रजं शुक्रेणः च्छायाशरीरखभावविप्रतिपत्त्युपद्रवासाध्यतादिभिश्चायुर्निश्चित्य अकृशमुत्तमबलं निग्धगम्भीरखरं सौभाग्योपपत्र | विशेषतो महाललाटेत्यादिलक्षणमेदेन प्रवरावरमध्यमान्यायूंषि महानेत्रं व मज्जा; महाशिरास्कन्धं दृढदन्तहन्व- परीक्ष्य भिषक् सिध्यतीत्यर्थः / सुनिपुण इति सुन्छु अतिशयेन स्थिनखमस्थिभिः, निग्धमूत्रखेदखरं बृहच्छरीर- निपुणः कुशलः / भिषक् सिध्यति कर्मखिति वैद्यः कर्मविषये मायासासहिष्णुं मेदसा, अच्छिद्रगात्रं गूढास्थि- | सिद्धि प्राप्नोतीत्यर्थः / केचित् 'सामान्यतोऽङ्गप्रत्यङ्ग” इत्यादि सन्धि मांसोपचितं च मांसेन; स्निग्धताम्रनखनय- | पठन्ति / तेषां मते सामान्यतः स्थूलवृत्त्येत्यर्थः // 17 // नतालुजिह्वौष्ठपाणिपादतलं रक्तेन; सुप्रसन्नमृदुत्वप्रोमाणं त्वक्सार विद्यादिति / एषां पूर्व पूर्व प्रधा- | ___ व्याधिविशेषास्तु प्रागभिहिताः; सर्व एवैते त्रिनमायुःसौभाग्ययोरिति // 16 // | विधा:-साध्या, याप्याः, प्रत्याख्येयाश्च / तत्रैतान् | भूयस्त्रिधा परीक्षेत-किमयमौपसर्गिकः, प्राक्केवलः, सारेणाप्यायुर्निर्दिशनाह–अथेत्यादि / स्मृतिः स्मरणं, अन्यलक्षण इति / तत्र, औपसर्गिको नाम यः पूर्वोप्रज्ञा कालत्रयात्मिका बुद्धिः, शौर्य सर्वकर्मखविषादिता / कल्या- | त्पनं व्याधि जघन्यकालजातो व्याधिरुपसृजति, स णाभिनिवेशं कल्याणविषये यत्नपरम् / सत्त्वसारं विद्यादिति तेन्मूल एवोपद्रवसंशः प्राक्केवलो नाम यः प्रागेवोसत्त्वगुणबहुलं जानीयादित्यर्थः / स्निग्धेत्यादि / स्निग्धसंहतश्वेत | पन्नो व्याधिरपूर्वरूपोऽनुपद्रवश्व; अन्यलक्षणो शब्दास्त्रयोऽप्यस्थिदन्तनखैः सह प्रत्येकं संबध्यन्ते / संहतं नाम यो भविष्यद्व्याधिख्यापका, स पूर्वरूपसंक्षः। घनम् / बहुलकामप्रजमिति बहुकामं बहुप्रजमित्यर्थः / शुक्रेणेति | तत्र, सोपद्रवमन्योन्याविरोधेनोपक्रमेत, बलवन्त: शुक्रेण कृत्वा सारं विद्यादिति संबन्धः / उपपन्नमिति युक्तमि मुपद्रवं वा प्राकेवलं यथाखं प्रतिकुर्वीत; अन्यलमज्ज्ञेति मज्जधातुना कृला सार विद्यादिति सबन्धः। क्षणे त्वादिव्याधौ प्रयतेत // 18 // महाशब्दः धिरःस्कन्धाभ्यां सह संबध्यते / दृढशब्दो दन्तहन्वस्थिनखैः सह प्रत्येकं संबध्यते / अस्थिभिः होः कृत्वा सार 1 ते तु सर्व एव त्रिविधा इति सर्व एव रोगाः साध्ययाप्यप्रविद्यादिति संबन्धः / स्निग्धेत्यादि / स्निग्धशब्दो मूत्रखेदखरैः त्याख्येयमेदेषु मध्ये एकस्मिन्नवश्यं प्रविशन्तीत्यर्थः; न तु सर्वरोसह प्रत्येकं संबध्यते / बृहच्छरीरमिति प्रबलकायम् / आयासा गाणां प्रति साध्यादित्रैविध्यमनेनोच्यते; येन रोहिणीप्रभृतयो न सहिष्णुमिति कष्टकारिकर्माक्षमम् / मेदसेति मेदसा कृत्वा सारं साभ्याः, ज्वरादयो न याप्याः, तथा तिलकालकमशकादयः साध्या जानीयादिति संबन्धः / अच्छिद्रगात्रमिति अनिम्नशरीरमित्यर्थः / एव। अत्र प्रथमोत्पन्नो ज्वरादिाधिः, तं जघन्यकालजातो व्याधिगूढेत्यादि गूढास्थिसन्धिः गुप्तहासन्धिरित्यर्थः। मांसोपचितमिति रुपसृजति अनुगतो भवति योऽतिसारादिः, स च तन्मूल एवेति मांसलशरीरमित्यर्थः / मांसेनेति मांसेन कूला सार विद्यादिति पूर्वोत्पन्नव्याधिकारणकः सन् सोऽतिसारादिरुपद्रव इत्यर्थः / अत्र संबन्धः / निग्धेत्यादि / स्निग्धताम्रशब्दौ पाणितलान्तै खा पूर्वोत्पन्नमिति कृत्वा व्याधिमिति विशेषणमजनितम्याधिदोषावस्थानिदिभिः सह प्रत्येकं संबध्यते / रकेनेति रुधिरेण कृत्वा सार षेधार्थम् / जघन्यकालजातमितिपदं व्याधिना सहोत्पन्नारुच्यादि लिङ्गविद्यादित्यर्थः / सुप्रसन्नेत्यादि / सुप्रसन्नमृदुशब्दो खप्रोमभ्यां रूपव्याधिनिरासार्थम् / यदुक्तं चरके 'व्याधयस्ते तदात्वे तु लिङ्गानीसह प्रत्येकं संबध्येते / वक्सारं रससार; खक्शब्देन खक्स्थो | ष्टानि नामयाः' (च. नि. अ. 8) इति / पुनर्व्याधिरितिपदं व्यारसोऽभिहितः / एषामिति एषां पूर्वोकसाराणां मध्ये, पूर्व पूर्व ध्युत्पादोत्तरकालभावि न्याध्यवस्थानिरासार्थम् / तन्मूल एवेति खहेतु. प्रधानमिति यो यः पूर्वः सारः स स प्रधानमित्यर्थः। कयोः बलाद् व्याध्युत्तरकालोत्पन्नसंसर्गिरोगप्रतिषेधार्थम् / यथा-श्लीपदोप्रधानं श्रेष्ठमित्याह-आयुःसौभाग्ययोरिति ।-सौभाग्यं सर्व त्तरकालजमपि कुष्ठं यथोक्तलक्षणमपि नोपद्रवः / एवंभूतोपद्रवलक्षस्थापि प्रतिभासमानलम् // 16 // णमेव चरके पठ्यते; यथा-"उपद्रवस्तु रोगान्तरकालजो रोगाश्रयो / विशेषतोऽङ्गप्रत्यङ्गप्रमाणादथ सारतः॥ रोग एव, स स्थूलोऽणुर्वा बहुर्वा पश्चाज्जायत इत्युपद्रवसंशः' (च. परीक्ष्यायुः सुनिपुणो भिषक सिध्यति कर्मसु॥१७॥ चि.स. 21) इति / प्रागुत्पन्नो व्याधिरित्यनेन ज्वरादय एव व्याध. योऽभिधीयन्ते / अपूर्वरूप इत्यनेन पूर्वरूपादन्यत्वमुच्यते / अनुप१०निवेशिनं' इति पा०। 2 'एषामिति सखादिसाराणां द्रव इत्यनेन चोपद्रवादन्यत्वमुच्यते / अन्यलक्षणो नामेत्यनेन सर्वयद्यत् पूर्व तत्तदायुःसौभाग्ययोः प्रकर्षकरम् / एवं यथा यथा पूर्वरूपाभिधानम् / भविष्ययाधिख्यापक इत्यनेन वर्तमानव्याधिगद्वित्र्यादिसारतायोगप्रकर्षस्तथा तथाऽऽयुःसौभाग्यप्रकर्षोऽपि लेयः, भकलिङ्गाब्यावृत्तिः, लिङ्गाना प्रधानन्याधिग्रहणेनैव ग्रहणमित्युक्तमेव, सौभाग्यशब्देन च कमनीयाश्चरके विस्तरप्रतिपादिता बलसौकुमा- रिष्टानां च मरणपूर्वरूपतया ग्रहणमिति सर्वन्याधिप्राप्तिः' इति .. यधनित्वादयो गुणा गृहीतन्याः' इति चरः। चक्रः / 2 'तन्मूलमूलक' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy