SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ 154 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान विधो भवति-विषमो वातेन, तीक्ष्णः पित्तेन, मन्दः एते विषमादयोऽमय उत्पन्नाः किं कुर्वन्तीत्याह-विषम श्लेष्मणा, चतुर्थः समः सर्वसाम्यादिति / तत्र, यो | इत्यादि // 25 // यथाकालमुपयुक्तमन्नं सम्यक पचति स समः, समै- तत्र, समे परिरक्षणं कुर्वीत; विषमे स्निग्धाम्लदोषैः; यः कदाचित् सम्यक् पचति, कदाचिदाध्मा- लवणैः क्रियाविशेषैः प्रतिकुर्वीत; तीक्ष्णे मधुरस्त्रिनशूलोदावर्तातिसारजठरगौरवान्त्रकूजनप्रवाह- ग्धशीतैर्विरेकैश्च; एवमेवात्यग्नौ, विशेषेण माहि. णानि कृत्वा, स विषमः; यः प्रभूतमप्युपयुक्तमन्न- षैश्च क्षीरदधिसपिभिः; मन्दे कटुतिक्तकषायैवं. माशु पचति स तीक्ष्णः, स एवाभिवर्धमानोऽत्य- मनैश्च // 26 // ग्निरित्याभाष्यते, स मुहुर्मुहुःप्रभूतमप्युपयुक्तमन्न समाम्यादीनां चिकित्सितमाह-तत्रेत्यादि / परिरक्षणमिति माशुतरं पचति, पाकान्ते च गलताल्योष्ठशोष यथा सममेवाग्निस्तिष्ठतीत्यर्थः / एवमेवेति मधुरस्निग्धशीतैत्रिदाहसंतापाञ्जनयति; यस्त्वल्पमप्युपयुक्तमुदरशि भिस्तथा विरेचनैश्चेत्यर्थः // 26 // रोगौरवकासश्वासप्रसेकच्छर्दिगात्रसदनानि कृत्वा महता कालेन पचति, स मन्दः // 24 // जाठरो भगवानग्निरीश्वरोऽन्नस्य पाचकः॥ अग्निपरीक्षां निर्दिशन्नाह-प्रागित्यादि / प्राक व्रणप्रश्ने / सोक्षम्यादसानाददानो विवेक्तुं नैव शक्यते // 27 // पश्चप्रकारो भ्राजकादिभेदेन / कथं पुनश्चतुर्विध इत्याह-दोषे- अमेरिदानी प्रत्यक्षानुपलभ्यस्याप्यस्तित्वमाह-जाठर इत्यादि / त्यादि / दोषाभिपन्नो दोषैः प्राप्त एक एवाग्निर्विक्रियामापन्नखि- जठरमुदरं, तत्र भवो जाठरः / भगवानिति माहात्म्यवानि. विधो भवति-विषम इत्यादि / विषमो वातेन, तीक्ष्णः पित्तेन, त्यर्थः / ईश्वर इति अष्टमहैश्वर्यगुणंयुक्तः, अत एवाणिमादिगुणमन्दः श्लेष्मणा, अनेन प्रकारेणेत्यर्थः; चतुर्थः समः सर्वसा- युक्त इति / सूक्ष्मवान्न दृश्यते, कार्यरुपलभ्यते / ननु, यद्यम्यादिति / ननु, दोषाभिपन्नखेनैव विक्रियामापन्न इति प्राप्यते, सावीश्वरस्तत् कथमस्य मान्द्यादयो दोषा भवन्ति ? सत्यं; तत् किमर्थ विक्रियामापन्न इत्युक्तं ? नैष दोषः, वातादिकप्रकृ- पुरुषस्य प्राक्तनकर्मणा मान्द्यादयः क्रियन्ते; अथवाऽग्निः पित्तातीनां पुरुषाणां वातादिदोषाभिपन्नवं भवति, न च विक्रिया श्रितः, ततः पित्तविघातादग्निमान्द्यादयो दोषा न खत इति / काचिद्भवतीति / तेषां चतुर्णामग्नीनां लक्षणमाह-तप्रेत्यादि / सौम्यात् अणिमादिगुणयुक्तलात् / रसान् मधुरादीन् / आदयथाकालमिति कालम्यानुल्लङ्घनेन / प्रथमं प्रकृतिः प्रकृतेरनन्तरं दान इति परिपक्तुं गृह्णन् / विवेक्तुं नैव शक्यत इति साक्षानोविकृतिरिति ज्ञापनार्थ पथमं व्यत्ययेन समाग्निलक्षणमुक्तं-य | पलभ्यत इत्यर्थः; अपि खन्नपाकलक्षणेन कार्येणानुमीयतेऽ. इत्यादि / विषमाग्नेर्वायुर्यदा न विक्षिपति तदाऽग्निः सम्यक् पचति, स्त्यग्निरिति // 27 // यदा पुनरितश्चेतश्च भागशो विक्षिप्तः स्यात्तदा सम्यन पचतिः | | प्राणापानसमानस्तु सर्वतः पवनस्त्रिभिः॥ एतान्याध्मानादीनि कृत्वा यः पचति स विषम इति संबन्धः / ध्मायते पाल्यते चापि स्वां खां गतिमवस्थितैः॥२८॥ कूजनं गुडगुडायनशब्दः / प्रवाहणं निकुन्थनम् / उपयुक्त दत्तम् / तीक्ष्ण इति तीक्ष्णस्तु त्रिविधः-एकस्तीक्ष्ण आशुपा- __ यथा बाह्यस्याग्नेर्वायुः सहायो भवति, तद्वज्जाठरस्यापि चकः, अन्य उपेक्षितोऽत्यग्निसंज्ञो भस्मकापरपर्यायः, अपर उपे- वायुसहायत्वं दर्शयन्नाह-प्राणेत्यादि / सर्वतः सर्वासु दिक्ष, क्षितस्तीक्ष्णतमो मुहुर्मुहुरित्यादिना कथितः / यश्च मुहर्मुहः | अन्ये 'सर्वत इति सर्वेभ्यो वायुभ्य' इत्यर्थं वदन्ति; तेन पचति वह्निस्तत्र पाकान्ते गलादिशोषादीन् जनयतीति संबन्धः। सर्वेभ्योऽपि वायुभ्यः सकाशात्रय एवं वाता धमनपालनसमर्था 'संतापाजनयति' इत्यस्याग्रे केचिद् 'यथा वातेनानुवध्यते न व्यानोदानावित्युक्तं भवति / ध्मायते प्राणापानाभ्यां; पाल्यते पित्तं तदत्यर्थ द्रवोपेतम्' इत्यादि पाठं पठन्ति, स चाभावान्न समानेन / खां खां गतिमवस्थितैः खखमार्गे खस्याः स्वस्याः लिखितः / यस्त्वित्यादि / प्रसेको लालास्रावः / गात्रसदनम् / अङ्गग्लानिः // 24 // 1 औदयः' इति चक्रसंमतः पाठः / 'उदरे भव औदर्यः / अन्नस्य पाचक इत्यनेन अन्नपाकेन कार्येण लक्ष्यते प्रत्यक्षानुपलभ्यविषमो वातजान् रोगांस्तीक्ष्णः पित्तनिमित्तजान् / करोत्यग्निस्तथा मन्दो विकारान् कफसंभवान् // 25 // मानोऽपीति दश्यते / सूक्ष्मत्वमिहानुद्भूतरूपमनुक्षणदाहकरत्वं च ज्ञेयम् / रसानाददान इति रसमलविवेकार्थ रसान् गृहन्नित्यर्थः / भिपन्नत्वेनैव विक्रियायां लब्धायां यत् पुनर्विक्रियामापन्नश्चेति करोति, | रसशब्देन रसाधारः द्रव्यमन्नपानरूपमुच्यते / विवेक्तुमिति तेन प्रतिकर्तव्याविर्भूतविक्रियापन्नतां दर्शयति, तेन प्राकृताऽग्नि- रुधिरादेरन्यतया गृहीतुम्' इति चक्रः / 2 'अत्र प्राणापानाभ्यां विक्रिया अन्या सर्वथाऽप्रतिकार्या च निरस्यते; किंवा दोषाभिप. | प्रविशत्तिष्ठद्भयां वह्नरुद्दीपनं भत्राधमापनेनेव क्रियते, तदेतद् नत्वेनाप्राकृती दुष्टिस्त्रिविधा गृह्यते, विक्रियामापन्नश्चेत्यनेन च | 'धमाप्यते' इत्यनेनोक्तम् / समानेन तु वह्निपार्श्ववर्तिना पालनं आगन्तुकी वहिदुष्टिरुच्यते' इति चक्रः। क्रियते / चरकेऽपि 'समानेनावधूतोऽग्निः' (च. चि. अ. 15) 1 'प्रवाहणं निकुइनं' इति पा० / इत्युक्तम् / सर्वत इति सर्वमग्निस्थानं व्याप्य' इति चक्रः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy