SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ अध्यायः 35] सुश्रुतसंहिता। उपक्रमणं चिकित्सा, सा च दीर्घायुषि कर्तव्येत्याह-आतु- द्वावावर्ती चूडाभागे यस्येत्यर्थः, अपरे मस्तिष्कशब्देन मस्तकरमित्यादि / सत्यायुषीति विद्यमाने सति जीविते व्याध्यादीनां स्नेहं घृतिकामिति वदन्ति, स पश्चाद्भागे भवतीत्यर्थः; अन्ये तु परीक्षा कर्तव्या / तत्र व्याधिः साध्यासाध्यभेदेन; ऋतव इति | 'उपचितमहारोमशकर्णपार्श्वमस्तिष्क' इति समुदितं पदं पठन्ति, अभिवयोदेहबलानामृत्वायत्तत्वात् ; अग्निरिति दीप्ताग्निमन्दान्या- | व्याख्यानयन्ति च-'उपचिता मांसलाः, महान्तो विस्तीर्णाः, दिभेदेन; वयो बाल्याद्यवस्थामेदेन; देहबलं कृशस्थूलादिमेदेन; | रोमशा लोमवन्तः, कर्णपार्श्वमस्तिष्का यस्य तं; कर्णपार्श्वमस्तिसत्त्वं गुणः, स चोत्तमादिभेदेन; सात्म्यं प्राणिना सेवितो यो मधु-कशब्देन कर्णस्य पाओं द्वौ, तयोरेवोपरितनभागो मस्तिष्कं; रादिरसो व्यायामादिर्वा सुखाय भवति तत् सात्म्यमुच्यते, एत- 'कालमस्तकम्' इत्यन्ये पठन्ति / नातानुलिप्तमित्यादि / मूर्धानुदपि परीक्ष्यं; प्रकृतिर्वातादिका; भेषजमौषधं, परीक्ष्यमिति पूर्व्या मस्तकानुक्रमेण, एतेन प्रथमं मस्तकादिशरीरं शुष्यति संबन्धः, दोषसात्म्यप्रकृत्याद्यपेक्षाणि बलवन्ति मेषजानि भव- | पश्चाद्धृदयमित्यर्थः / खल्वयमिति खलु निश्चयेन, अयं पुरुषः। न्तीति परीक्षा; देशो जागलानूपमेदेन; 'देशशब्दानन्तरं लुप्तादि- | दीर्घायुषं ज्ञात्वा किं कुर्यादित्याह-तमित्यादि ।-तं पुरुषम् , शब्दनिर्देशादौषधकालादीन् परीक्षेत' इति केचिद्वदन्ति // 3 // | एकान्तेन एकनिश्चयेन अदोलायमानहृदयेनेत्यर्थः, उपक्रमेत् तत्र महापाणिपादपार्श्वपृष्ठस्तनाग्रदशनवदनस्क चिकित्सेत् ; अन्ये बाहुः-एकान्तेन सातत्येनेत्यर्थः / अल्पस्यान्धललाटं दीर्घाङ्गुलिपर्वोच्छासप्रेक्षणबाहुँ, विस्ती- युषो लक्षणमतिदेशेन निर्दिशन्नाह-एभिरित्यादि / अन्ये र्णभ्रूस्तनान्तरोरस्कं, हखजङ्घामग्रीवं, गम्भीरस- | 'तत्रतैर्लक्षणैः'-इत्यादिपाठं पठन्ति / मध्यमायुषो लक्षणत्वेस्वरनाभिम् , अनुच्चैर्बद्धस्तनम, उपचितमहारोम-माह-मिश्रेरित्यादि / मिश्रेरिति अल्पायर्दीर्घायुर्लक्षणैरिशकर्ण, पश्चान्मस्तिष्कं, मातानुलिप्तं मूर्धानुपूर्व्या | त्यर्थः // 4 // विशुष्यमाणशरीरं पश्चाच . विशुष्यमाणहृदयं भवन्ति चात्रपुरुषं जानीयाहीर्घायुः खल्वयमिति / तमेकान्ते-समिति | गूढसन्धिसिरानायुः संहताङ्ग स्थिरेन्द्रियः॥ नोपक्रमेत् / पभिर्लक्षणैर्विपरीतैरल्पायुः, मित्रैर्म उत्तरोत्तरसुक्षेत्रो यः स दीर्घायुरुच्यते // 5 // ध्यमायुरिति // 4 // गर्भात् प्रभृत्यरोगो यः शनैः समुपचीयते // 'तत्र दीर्घायुषो लक्षणानि निर्देष्टुमाह-तत्रेत्यादि / मह- | शरीरशानविज्ञानः स दीर्घायुः समासतः // 6 // च्छन्दः पाणिपादादिमिर्ललाटान्तैः सह प्रत्येकं संबध्यते। महत्त्वं | प्रागनुक्तं दीर्घायुषो लक्षणमाह-गूढेत्यादि / गूढा गुप्ताः च खैरजुलैरुक्तप्रमाणात् किंचिदाधिक्यम् / दीर्घशब्दोऽङ्गु | सन्धिसिरास्नायवो यस्येत्यर्थः / संहताङ्गो गूढाङ्गः / स्थिरेन्द्रिय लिप्रभृतिभिर्बाह्वन्तैः सह प्रत्येकं संबध्यते। दीर्घत्वमप्युक्तप्रमाणात् इति अचलेन्द्रिय इत्यर्थः; अन्ये लिन्द्रियशब्देनेन्द्रियाधिष्ठानं किंचिदाधिक्यं ज्ञेयम् / तत्र महत्त्वं विस्तारेण सह, दैर्घ्य वदन्ति; तेन स्थिरेन्द्रियाधिष्ठान इत्यर्थः / एतेन विमुक्ताक्षिलाविस्तार विना / अङ्गुलिपर्वाणि अङ्गुलिग्रन्थयः / प्रेक्षणानि लोच दयो भावास्तस्य न सन्तीत्युक्तम् / उत्तरोत्तरसुक्षेत्र इति उत्तरोनानि / विस्तीर्णशब्दो भ्रप्रभृतिभिरुरोन्तैः सह प्रत्येकं संबध्यते; त्तरं श्रेष्ठाच्छ्रेष्ठं, सुक्षेत्रः शोभनशरीरः / तत्र पार्दगुल्फो प्रथम विस्तीर्ण विपुलम् / स्तनान्तरं स्तनयोर्मध्यम् / उरो हृदयकण्ठान्त क्षेत्रं, जो जानुनी चेति द्वितीयमित्यादि यावत् "केशान्तं रम् / हखशब्दो जङ्घादिभिसवान्तैः सह प्रत्येकं संबध्यते। मेर्द्र | च शिरश्चैव दशमं क्षेत्रमुच्यते” इति / गर्भादित्यादि शनैरिति लिङमा गम्भीरशब्दोऽपि सत्त्वादिभिर्नाभ्यन्तैः सह प्रत्येकं संब-क्रमेण, समुपचीयते वृद्धिं याति / कैः कृलेत्याह-शरीरज्ञानविध्यते / गम्भीरं गहनम् / सत्त्वस्य गाम्भीये प्राचुर्यमुच्यत, खरस्य ज्ञानः।-तत्र शरीरवृद्धिर्मेदःप्रभृतिका; ज्ञानविज्ञाने मानसौ धर्मों, गाम्भीर्य सुस्निग्धानुनौदित्वं, नामेर्गमीरलं निम्रता / अनुच्चैर्बद्ध ज्ञानं तत्त्वावबोधः, विज्ञानं चित्रादिकर्मकौशल्यम् / समासतः स्तनमिति किंचिदुचनिविडस्तनम् / उपचितमहारोमशकर्णमिति संक्षेपतः / विज्ञानशब्दान्तरं लप्तादिशब्दनिर्देशादन्येऽपि शुभाउपचितौ मांसलौ महान्तौ विस्तीर्णी लोमशौ करें यस्य तम् / ! दयः। तदुक्तं,--"व्यञ्जनादि शुभा विद्या मेदो मेधा धनं यशः। पश्चान्मस्तिष्कमिति पश्चादीवाभागे मस्तिष्को रोमावर्तो विद्यते / अल्पे वयसि यस्यैतन्त्र स जीवेचिरं नरः" इति // 5 // 6 // यस्य तं; 'पार्श्वमस्तिष्कम्' इत्यन्ये पठन्ति, तत्र पार्श्वयोमस्तिष्को मध्यमस्यायुषो ज्ञानमत ऊर्ध्वं निबोध मे // 1 'भ्रवोः स्तनयोश्चान्तरं शेयम्' इति चक्रः। 2 'गम्भीरत्वं अधस्तादक्षयोर्यस्य लेखाः स्युर्व्यक्तमायताः // 7 // सत्त्वस्य व्यसनेऽभ्युदये चाक्षोभ्यता' इति चक्रः। 3 'विशुष्यमा-द्वे वा तिस्रोऽधिका वाऽपिपादौ कोच मांसलो॥ णावयवं' इति पा० / 'लातानुलिप्तमानुपूर्ध्या पश्चाद्विशुष्यमाणशरीर- नासाग्रमूर्ध्वं च भवेधै लेखाश्च पृष्ठतः॥८॥ हृदयमिति स्नातं वा अनुलिप्तं वा यथानुपूर्त्या सलिलं वा अनुलेपनं वा यस्य स्युस्तस्य परममायुर्भवति सप्ततिः॥ शरीरे लमं तथैव विशुष्यमाणशरीरं पश्चाच विशुष्यमाणहृदयमित्यर्थः' इति चक्रः। 4 'मध्यमायुषमिति' इति पा० / 5 'सिन्धानुद्धतत्त्वं' | 'उत्तरोत्तरसुक्षेत्र इति उत्तरोत्तरदीर्घायुःपुरुषकुलजातः, क्षेत्र इति पा.. प्रभवखानमिह कुलपुरुषाः' इति चक्रः / 2 'पादाजुस्यो' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy