SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 118 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान वैद्यो व्याध्युपसृष्टश्च मेषजं परिचारकः // 15 // प्रशस्तदेशसंभूतं प्रशस्तेऽहनि चोद्धृतम् // 22 // एते पादाश्चिकित्सायाः कर्मसाधनहेतवः॥ युक्तमात्रं मनस्कान्तं गन्धवर्णरसान्वितम् // गुणवद्भिस्त्रिभिः पादैश्चतुर्थो गुणवान् भिषक // 16 // दोषघ्नमग्लानिकरमविकारि विपर्यये // व्याधिमल्पेन कालेन महान्तमपि साधयेत् // समीक्ष्य दत्तं काले च भेषजं पाद उच्यते // 23 // पादचतुष्टयं चिकित्सासाधनं दर्शयन्नाह-वैद्य इत्यादि / प्रशरतदेशसंभूतमित्यादि ।-युक्तमात्र युक्तप्रमाणम् / मनव्याध्युपसृष्टो रोगी; परिचारकः शुश्रूषकः पुरुषः / कर्मसाधन-स्कान्तं मनःप्रियम् / दोषघ्नमिति दोषशब्देन वातादय उच्यन्ते हेतव इति आरोग्यहेतव इत्यर्थः // 15 // 16 // तषिता धातुमलाश्च, अथवा दोषहर दुष्टिं हरत्यदुष्टं न च कोपवैद्यहीनास्त्रयः पादा गुणवन्तोऽप्यपार्थकाः॥१७॥ यति / अग्लानिकर हर्षक्षयं न करोतीत्यर्थः / अविकारि विपउद्गातृहोतृब्रह्माणो यथाऽध्वर्यु विनाऽध्वरे॥ यय इति विपर्यये व्यापत्तावप्यल्पविकार निर्विकारं वा / समीक्ष्य वैद्यस्य प्राधान्यं दर्शयन्नाह-वद्येत्यादि / अपार्थका | दत्तमिति किमभिसमीक्ष्य ? आतुरोपक्रमोक्तान् परीक्ष्यानायुरादीन् निष्फलाः / उद्गाता सामवित् , होता ऋग्वेदवित् , ब्रह्मा तु त्रयी देशान्तान् कालावस्थाः पूर्वाह्लादिका वा // 22 // 23 // वित्, अध्वर्युर्यजुर्वेदविदुपाध्यायः सर्वेषामेवोपदेष्टा / अध्वरे। सिग्धोऽजगप्सुर्बलवान् युक्तो व्याधितरक्षणे // यज्ञे // 17 // वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः // 24 // वैद्यस्तु गुणवानेकस्तारयेदातुरं सदा // 18 // इति सुश्रुतसंहितायां सूत्रस्थाने युक्ततेनीयो प्लवं प्रतितरहीनं कर्णधार इवाम्भसि // नाम चतुस्त्रिंशत्तमोऽध्यायः // 34 // __ पादत्रयव्यतिरेकेऽपि वैद्यक्रियायाः साफल्यं दर्शयन्नाह- स्निग्ध इत्यादि / स्निग्धः प्रीतियुक्तः / अजुगुप्सुरिति अनिवैद्यस्वित्यादि / प्लवं नावं, प्रेतितरैरन्तःप्रविष्टजलोत्क्षेपकैः पुरुषैः। न्दकः; एतेन कष्टव्याध्यवस्थास्वप्यातुरं न निन्दतीत्यर्थः / कर्णधारो नौकाया नेता // 18 // बलवानिति बलवत्त्वात् सर्वक्लेशसहः / युक्तो व्याधितरक्षण तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयंकृती // 19 // इति युक्तो निपुणः, एतेन व्याधितस्य रक्षणे तत्पर इत्यर्थः / / लघुहस्तः शुचिः शरः सजोपस्करमेषजः॥ वैद्यवाक्यकृदिति वैद्यवाक्यमविकल्पं करोतीत्यर्थः / अश्रान्त प्रत्युत्पन्नमतिर्धीमान् व्यवसायी विशारदः॥ 20 // इति खेदरहितः / 'पादैश्चतुर्भिः संपूर्णैरेभिः कर्म प्रसिध्यति' इति सत्यधर्मपरो यश्च स भिषक् पाद उच्यते // केचिदध्यायान्ते पठन्ति / एतच न पठनीयं, सर्वेषु निबन्धेष्ववैद्यादीनां गुणानाह-तत्त्वेत्यादि / तत्त्वाधिगतशास्त्रार्थ इति | दर्शनात् // 24 // यथावदधीतशास्त्रो यथावज्ज्ञाततदर्थश्चेत्यर्थः / दृष्टकर्मेति इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतछेद्यादौ स्नेहादी च कुशल इत्यर्थः / खयंकृती खप्रज्ञया | व्याख्यायां सूत्रस्थाने चतुस्त्रिंशत्तमोऽध्यायः॥ 34 // चिकित्सायां प्रवृत्तः / लघुहस्त इति छेद्यादिक्रियासु वेपनादिदोषरहितः / शुचिरिति बाह्याभ्यन्तरशौचयुक्तः / शूरो विषाद- पञ्चत्रिंशत्तमोऽध्यायः। रहितः / सज्जोपस्करमेषज इति सज्जानि प्रगुणान्युपस्क- अथात आतरोपक्रमणीयमध्यायं व्याख्यास्यामः॥१॥ राण्यग्रोपहरणीयपठितानि यत्रशस्त्रादीनि भेषजानि च यस्य स | यथोवाच भगवान् धन्वन्तरिः॥२॥ तथा / प्रत्युत्पन्नमतिः योऽवस्थासु न मुह्यति / धीमानिति अनु यादश आतुर उपक्रम्यो भवति तादृशोपक्रमणमधिकृत्य . क्तदुरुत्तोहापोहलक्षणबुद्धियुक्तः / व्यवसायी विषमावस्थास्वपि कृतोऽध्याय इत्यर्थः // 1 // 2 // , चिकित्सां कुर्वन्न मुत्यति; अन्ये उत्साहीति मन्यन्ते / विशारदः | पण्डितः, कृच्छपदमात्रेषु न मुह्यति / सत्यधर्मपर इति सत्यं | आतुरमुपक्रममाणेन भिषजाऽऽयुरादावेव परीमिथ्याभाषणनिवृत्तिः; धर्मः अनेकसाधनसाध्यः // 19 // 20 // शितध्यं सत्यायुषि व्याध्यत्वग्निवयोदेहवलसत्त्व सात्म्यप्रकृतिमेषजदेशान् परीक्षेत // 3 // आयुष्मान् सत्ववान साध्यो द्रव्यवानात्मवानपि 21 आस्तिको वैद्यवाक्यस्थो व्याधितःपाद उच्यते 1 चक्रस्तु 'अल्पमात्रं बहुगुणं' इति पठति, व्याख्यानयति च 'अल्पमात्रमपि प्रशस्तगुणयोगाबहुगुणकरम्' इति / 2 'पूर्वाध्यायोक्तआयुष्मानित्यादि ।-आयुष्मान् दीर्घायुः / सत्त्ववान् क्लेशस गुणवद्वेषजादिपादत्रययुक्तभिषजा आतुरश्चिकित्सितुमुपक्रमणीय हिष्णुः / साध्यः साध्यव्याधियुक्त इत्यर्थः / आत्मवान् अलो इत्यातुरोपक्रमणीयोऽभिधीयते / आतुरोपक्रमणं च गतायुषि निरलुपः / आस्तिक इति दत्तमस्ति हुतमस्ति परलोकोऽस्त्येवं मति थैकमयशस्करं चेत्यध्यायप्रतिशानन्तरमायुःपरीक्षोपदेशं करोतिर्यस्य स आस्तिकः। वैद्यवाक्यस्थो वैद्यवचनकर इत्यर्थः॥२१॥ आतुरमित्यादि / मायुःपरीक्षणं च रिष्टसद्भावाभावाभ्यां 'पूर्वाध्या१-२ 'प्रतिचरैः' इति पा० / 3 'तीर्थाधिगतशास्त्रार्थः' | यैर्यचपि कृतमेव तथाऽपि यदीर्घायुष्वं तत्तत्र नोक्तं, तदिह प्रतिपा-. इति पा०। दनीयम् / ' इति चक्रः। 3 'परीक्षेत' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy