SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ अध्यायः 34] सुश्रुतसंहिता। 147 ब्रुवते-'शतशब्दोऽत्रासंख्यावाचकः, उत्तरशब्दस्तु प्रधानवा- सर्वप्रजानां राजायत्ता स्थितिरिति राजरक्षणं यत्नेन कार्यमिति चकः; तेनासंख्या मृत्यवः, कारणानामसंख्येयत्वात् ; एकश्च मृत्युः दर्शयन्नाह-संकर इत्यादि / संकर एकत्वं ब्राह्मणशूद्रादीनां प्रधानं, स च कालमृत्युः कथ्यते / ननु, यो यस्मिन् काले वर्णानां दण्डाभावेनाचारलोपात् / धर्मकर्मणामिति वर्णानामेव म्रियते स तस्य कालमृत्युरेव, तत् कथमकालमृत्युरित्युच्यते ? धर्मस्य कर्मणामन्येषामपि / अन्ये तु धर्मिकर्मणाम्' इति तथा चोक्तं-"नाकाले म्रियते कश्चिन्नास्ति मृत्युरकालजः / यो पठन्ति, तत्र धर्मयोगादाश्रमाश्चलारो धर्मिणः, ब्रह्मचारिगृहस्थयस्मिन् म्रियते काले मृत्युकालः स तस्य हि-" इति / व्यास- वानप्रस्थयतयश्चलार आश्रमाः, तत्कर्मणां प्रणाशः / प्रजानामुभट्टारकेणाप्युक्तं,-"नाकाले म्रियते कश्चिद्विद्धः शरशतैरपि / च्छित्तिरिति दण्डाभावेन कृषिपाशुपाल्यवाणिज्यराजोपसेवानामकालप्राप्तस्य कौन्तेय ! वज्रायन्ते तृणान्यपि"-इति / नैतदस्ति, | भावादुच्छित्तिरुच्छेदो भवतीत्यर्थः / नृपव्यसनहेतुत इति वर्णउपमानादिप्रमाणैर्बहुधाऽऽचार्यैरकालमृत्योः स्थापितत्वात् / तथा- संकरादयोऽना राजव्यसनात् कारणाद्भवन्ति, तस्माद्राजा यत्नेन च,-"यथा वर्षमकाले च यथा पुष्पं यथा फलम् / यथा स्याद्दी- रक्षणीय इत्यर्थः / अन्ये 'नृपव्यसनहेतुका' इति पठन्ति; तत्र, पनिर्वाणमकाले मरणं तथा" इति / व्यासवचनमप्यर्जुनप्रोत्सा- | उच्छित्तिरिति संबध्यते ॥९॥हकमकालमृत्युस्थापकं दृश्यते; तथाहि-"जलमभिर्विषं शस्त्रं पुरुषाणां नृपाणां च केवलं तुल्यमूर्तिता // 10 // स्त्रियो राजकुलानि च / अकालमृत्यवो घेते तेभ्यो विभ्यति आशा त्यागः क्षमा धैर्य विक्रमश्चाप्यमानुषः॥ पण्डिताः" इति / अन्यैरप्युक्तं;-"कालः सुरैरपि हि वश्चयितुं तस्मादेवमिवाभीक्ष्णं वाड्मनःकर्मभिः शुभैः॥११॥ न शक्यो वक्ष्ये विधानमपमृत्युविनाशनाय / मृत्युभवेद्यदि कथं | वद्याद कथा | चिन्तनृपति वैद्यः श्रेयांसीच्छन् विचक्षणः॥ चन नापमृत्युर्व्यास्तदा चरकसुश्रुतवाग्भटाद्याः" इति / कालाबाळगोमा नोवेति / अपरे 'डोषा आगन्तवः राज्ञो मनुजत्वे समानेऽप्यमानुषानुवर्तिभिर्गुणैर्देवत्वं साधयस्मृताः' इत्यस्याग्रतः “विष्वग्वातादिभिर्यद्वद्दीपस्तैलादिसंयुतः। बाह-पुरुषाणामित्यादि / केवलं निश्चितं, मूर्तिराकृतिः, आज्ञा निर्वात्यते क्षणादेही तथैवागन्तुमृत्युभिः" इति श्लोकं पठन्ति, अनुल्लङ्घनीय आदेशः, त्यागः कीर्तिधर्मार्थ बहुप्रकारो वित्तविव्याख्यानयन्ति व-विष्वग्वातः प्रबलवातः / आदिशब्देन शल- सर्गः, क्षमा सर्वसहता, धैर्ये व्यसनेषु धीरता, विक्रमः पराक्रमः, भादिनिपातः कथ्यते // 6 // अमानुष एष गुणसमूहो मानुषेषु न संभवतीत्यर्थः / तस्मा दित्यादि ।-अभीक्ष्णमनवरतं, तस्मात् कारणाद्देवमिव नृपति दोषागन्तुजमृत्युभ्यो रसमन्त्रविशारदौ // 7 // वैद्यश्चिन्तयेदिति संबन्धः / कैः कृत्वा चिन्तयेदित्याह-वाड्मनःरक्षेतां नृपतिं नित्यं यत्ती वैद्यपुरोहितौ // कर्मभिः शुभैरिति ।-शुभैः शोभनैरित्यर्थः॥१०॥११॥. अथर्ववेदोऽकालमृत्युप्रशमनहेतुः, तदङ्गानि च वैद्यपुरोहितौ | स्कन्धावारे च महति राजगेहादनन्तरम् // 12 // पठतः, अतस्तयो राजरक्षणे व्यापारं दर्शयन्नाह-दोषेत्यादि / भवेत्सन्निहितो वैद्यः सर्वोपकरणान्वितः॥ दोषा वातादयः, आगन्तवो विषाभिघातादयः / रसमत्रविशार-तत्रस्थमेनं ध्वजवद्यशःख्यातिसमुच्छ्रितम् // 13 // दाविति यथासंख्येन रसविशारदो वैद्यः, मन्त्रविशारदः पुरोधाः। उपसर्पन्त्यमोहेन विषशल्यामयार्दिताः॥ तत्र केचित् 'रसविशारद' इत्यत्रादिशब्दलोपाद्रसवीर्यविपाकवि- स्वतन्त्रकुशलोऽन्येषु शास्त्रार्थेष्यबहिष्कृतः // 14 // शारदः; अथवा रसशब्देन रसवन्ति द्रव्याणि कथ्यन्ते, तेषां वैद्यो ध्वज इवाभाति नृपतद्विद्यपूजितः // विशारदः; अथवा रसशब्दोऽत्र विषवाचकः, तद्विशारद इति कथयन्ति / विशारदः पण्डितः / मन्त्राणामृग्यजुःसामोक्तानाम वैद्यस्य संततोपयोगिखादुचितप्रदेशवासं निर्दिशन्नाहथर्ववेदोकानां चेत्यर्थः / यत्ती यत्नपरौ॥७॥ स्कन्धावार इत्यादि / स्कन्धावारे कटके / महति गुरुतरे। अन न्तरमिति अव्यवधाने अन्तरायवर्जिते / सर्वोपकरणान्वित इति ब्रह्मा वेदाङ्गमष्टाङ्गमायुर्वेदमभाषत // 8 // यन्त्रशस्त्रक्षारोषधागदादियुक्तः / तत्रेत्यादि ।-तत्रस्थं राजगृहसपुरोहितमते तस्माद्वर्तेत मिषगात्मवान् // मीपस्थम् / एनमिति वैद्यम् / ध्वजवत् पताकावत् / निर्मलपुरोहितो वेदानधीते, वैद्यस्तु तदङ्गमायुर्वेदमिति वैद्यात् गुणकीर्तनं यशः, ख्यातिः स्वाभाविकी स्तुतिः, समुच्छ्रितं वृद्धिं'पुरोधसः प्राधान्यं दर्शयन्नाह-ब्रह्मेत्यादि / ब्रह्मा आयुर्वेदमभा गतम् / उपसर्पन्ति समीपं गच्छन्ति / अमोहेन निश्चिन्तषत, किंविषिष्टम् ? अष्टाङ्गं पुनः किंविशिष्टं ? वेदाङ्गम् / वर्तेत मनसा / विषशल्यामयार्दिता इति अर्दिताः पीडिताः; तेन व्यवहरेदित्यर्थः / आत्मवान् बुद्धिमान् // 8 // विषार्दिताः शल्यार्दिता आमयार्दिताश्चेत्यर्थः / वैद्यं बहुश्रुतं स्तुव नाह-वतन्त्रेत्यादि / कुशलः प्रवीणः / अबहिष्कृत इति नात्यसंकरः सर्ववर्णानां प्रणाशो धर्मकर्मणाम् // न्तमकुशलः / नृपतद्विद्यपूजित इति नृपैस्तद्विद्यैश्च पूजितः प्रजानामपि चोच्छितिर्नुपव्यसनहेतुतः॥९॥ संमानितः, तद्विद्यैः वैद्यैरित्यर्थः // 12-14 // 1 'यत्नाद' इति पा०। 1 निलं' इति पा० / २'भूपतद्विधपूजितः' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy