________________ अध्यायः 33] सुश्रुतसंहिता। 145 ..सृष्णेत्यादि / तृष्णारोचकाधुपद्रवसहितं पुरुषमर्शोव्याधिर्वि- | इति शेषः / शीतार्दितो 'बहिः' इति शेषः / अन्तरुष्णश्चेति नाशयेदिति संवन्धः // 10 // अन्तर्दाहयुक्तः / हृष्टरोमा उद्धर्षितरोमा / हृदि संघातशूलवावातमूत्रपुरीषाणि क्रिमयः शुक्रमेव च // निति अष्ठीलावत्संहतवस्तुशूलवानित्यर्थः; अन्ये तु महाशूलभगन्दरात् प्रस्रवन्ति यस्य तं परिवर्जयेत् // 11 // | वानिति मन्यन्ते / नित्यं वकेण चोच्छ्रस्यादिति सर्वदा मुखे. नोवं श्वासं कुर्यादित्यर्थः / तं ज्वरो हन्ति मानवमिति तं मानवं वातेत्यादि // 11 // ज्वरो हन्ति विनाशयतीत्यर्थः / हिकेत्यादि / मूढ व्यामोहयुक्तप्रशूननाभिवृषणं रुद्धमूत्रं रुगन्वितम् // मनसम् / विभ्रान्तलोचनमुच्चलिताक्षम् / क्षपयति ज्वर अश्मरी क्षपयत्याशु सिकताशर्करान्विता // 12 // इति 'तत्क्षणादेव' इति शेषः / आविलाक्षमित्यादि / आविप्रशूननाभीत्याधुपद्रवसहितं पुरुषमश्मरी क्षपयति विनाश- लाक्षम् ओदनमण्डवदश्रुपूर्णेक्षणम् / प्रताम्यन्तं प्रकर्षेण मोहं यति / आशु शीघ्रम् / सिकताशर्करान्वितेति सिकता वालुका, गच्छन्तम् / अतीव चेति अहर्निशमित्यर्थः / इत्थंभूतमाविलाक्षतत्सदृशा या शर्करा तया सहिताऽश्मरीत्यर्थः // 12 // ताद्युपद्रवसहितं नरं नाशयति ज्वर इति संबन्धः // 15-18 // गर्भकोषपरासङ्गो मकल्लो योनिसंवृतिः॥ श्वासशूलपिपासात क्षीणं ज्वरनिपीडितम् // हन्यात् स्त्रियं मूढगर्भे यथोक्ताश्चाप्युपद्रवाः॥१३॥ विशेषेण नरं वृद्धमतीसारो विनाशयेत् // 19 // गर्भेत्यादि / गर्भकोषपरासङ्गप्रमृत्युपद्रवाः त्रियं हन्युर्विना- अत्र विशेषेण वृद्धमिति अवृद्धमप्येवंभूतं विनाशयेत् , वृद्धं शयेयुः, कस्मिन् सति ? मूढगर्भे; गर्भकोषपरासङ्ग इति गर्भा- पुनर्विशेषेणातिशयेनेत्यर्थः; इत्थंभूतं नरं श्वासाद्युपद्रवसहितमशयस्य परः श्रेष्ठ आसङ्गोऽतिशयेन निरोध इत्यर्थः; अन्ये तु तिसारो विनाशयेदिति संबन्धः / 'क्षीणं ज्वरनिपीडितम्' इत्यत्र खस्थानात् परस्थानं गला गर्भस्य सङ्गो निरोध उत्पद्यते, अनेन | स्थाने 'क्षीणं बिम्बिशीपीडितं' इति पठन्ति केचित् / अत्र प्रकारेण 'परासङ्ग' इति कथयन्ति / मक्कल इति गर्भिणीव्याक- | बिम्बिशीशब्देन प्रवाहिकोच्यते, भेडेनात्रोक्तं,-'प्रवाहिकामिति रणोक्तो ज्ञेयः; तत्राप्रजातायाश्चेति चकारान्न केवलं प्रजातायाः, विदुर्बिम्बिशी खपरे बुधाः' इति // 19 // अप्रजाताया अपि मकल्लो भवति, तथा गर्भाशयाच्युतगर्भाया शकालमन्त्रद्वेष्टारमूर्ध्वश्वासनिपीडितम् // योनिद्वारसक्तगर्भायाश्च रक्तं स्रुतमन्तःस्थितं पच्यमानं मकल्ल कृच्छेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् // 20 // संज्ञं भवतीति ज्ञेयम् / योनिसंवृतिः योनिसंकोचनम् / यथोक्ताश्चाप्युपद्रवा इति आक्षेपककासश्वासभ्रमादयो मूढगर्भनिदाने ___ कृच्छ्रेण बहु मेहन्तमिति कृच्छ्रेण कष्टेन, बहु मेहन्तं क्षरन्तं, पठिताः / 'हन्युः स्त्रियं मूढगर्भा' इति केचित् पठन्ति; मूढ | 'मलं' इति शेषः / एतेनाहारस्यातिशयमलीभावः कथितः, यस्य गर्भो मूढगर्भसहिताम् // 13 // चातिशयमलो निष्पद्यते तस्य मांसरक्तक्षयो भवति, स पुनर साध्यो भवति, इत्थंभूतं नरं शुक्लाक्षखाद्युपद्रवसहितं यक्ष्मा पार्श्वभङ्गानविद्वेषशोफातीसारपीडितम् // हन्तीति संवन्धः / इहेति अस्मिन् शास्त्रे // 20 // विरिक्तं पूर्यमाणं च वर्जयेदार्दितम् // 14 // श्वासशूलपिपासानविद्वेषप्रन्थिमूढताः // - पार्श्वेत्यादि / पार्थो भज्यतेऽनेनेति पार्श्वभझो वेदनावि. भवन्ति दुर्बलत्वं च गुल्मिनो मृत्युमेन्यतः // 21 // शेषः / विरिक्तं पूर्यमाणं चेति विरेचनद्रव्यैर्वहुशो विरिकं पुनः पूर्यमाणमुदरार्दितं वर्जयेदिति // 14 // __- श्वासेत्यादि / ग्रन्थिमूढतेति गुल्मस्यादर्शनम् / एते श्वासाधु पद्रवा भवन्ति, कस्येत्याह-गुल्मिनो मृत्युमेष्यत इति ।यस्ताम्यति विसंज्ञश्च शेते निपतितोऽपि वा // गुल्मिनो गुल्मयुक्तस्य पुरुषस्य, मृत्युं मरणम् , एष्यतो गमिष्यत शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः॥ 15 // इत्यर्थः // 21 // . यो दृष्टरोमा रक्ताक्षो हृदि संघातशूलवान् // नित्यं वक्रेण चोच्छुस्यात्तं ज्वरो हन्ति मानवम् 16 आध्मातं बद्धनिष्यन्दं छर्दिहिकातृडन्वितम् // हिकाश्वासपिपासात मूढं विभ्रान्तलोचनम् // रुजाश्वाससमाविष्टं विद्रधिर्नाशयेन्नरम् // 22 // संततोच्छासिनं क्षीणं नरं क्षपयति ज्वरः // 17 // ___आध्मातमित्यादि / बद्धनिष्यन्दं बद्धमूत्रं रुद्धपूयगतिकं वा। आविलाक्षं प्रताम्यन्तं निद्रायुक्तमतीव च // कायचिकित्सायां यद्यपि विद्रधिन पठितः, तथाऽपीह गुल्माक्षीणशोणितमांसं च नरं नाशयति ज्वरः॥१८॥ नन्तरमुपद्रवैः सोऽप्यसाध्यो भवतीति पठितः / समाविष्टमिति कायचिकित्साव्याधीनुपद्रवरसाध्यान् निर्दिशन्नाह,-यस्ता | सहितं नरं, विद्रधिर्नाशयेदिति संबन्धः // 22 // म्यतीत्यादि / यस्ताम्यति मुहुर्मुहुर्मूछा गच्छति / विसंज्ञः शेते पाण्डुदन्तनखो यश्च पाण्डुनेत्रश्च भानवः // संज्ञारहितः खपितीत्यर्थः / निपतितोऽपि वेति 'संज्ञारहितः पाण्डुसंघातदर्शी च पाण्डुरोगी विनश्यति // 23 // 1 'सङ्गो गर्भस्यैव स्थानान्तरसंलमत्वं' इति चक्रः। 1 'उच्छलिता' इति पा० / सू० सं०१९